2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं संवाददाता सु हाओ, काओ ज़्युपिङ्ग् च बीजिंगतः समाचारं दत्तवन्तौ
अद्यतने, Pien Tze Huang (600436.SH) इत्यनेन स्वस्य पूर्णस्वामित्वयुक्तस्य सहायककम्पन्योः बाह्यनिवेशस्य सम्बन्धितपक्षव्यवहारस्य च विषये एकां घोषणां प्रकटितवती यत् तस्य पूर्णस्वामित्वयुक्तसहायककम्पनी Zhangzhou Pien Tze Huang Investment Management Co., Ltd Zhangzhou नगरपालिका राज्यस्वामित्वयुक्तं सम्पत्तिनिवेशं संचालनं च कम्पनी लिमिटेड (अतः "SDIC" इति उच्यते) इत्यस्मै लगभग RMB 254 मिलियनस्य स्वस्य वा स्वयमेव संकलितनिधिः Zhangzhou Mingyuan Flavors Co., Ltd. ( अतः परं "मिंग्युआन् स्वादाः" इति उच्यन्ते) ।
अस्य सम्बद्धस्य लेनदेनस्य विशिष्टपरिस्थितेः प्रतिक्रियारूपेण चीनव्यापारसमाचारस्य एकः संवाददाता साक्षात्कारार्थं Pien Tze Huang इत्यस्मै पत्रं प्रेषितवान् तस्य प्रतिभूतिविभागस्य कर्मचारिभिः उक्तं यत् संयोजनस्य उत्तरदायी समर्पितः व्यक्तिः भविष्यति, परन्तु प्रेसस्य अनुसारम् समयः, कम्पनीतः अधिकं प्रतिक्रिया न प्राप्ता।
सार्वजनिकसूचनाः दर्शयति यत् पिएन् त्ज़े हुआङ्ग मुख्यतया औषधनिर्माणं, औषधवितरणं, सौन्दर्यप्रसाधनउद्योगेषु च संलग्नः अस्ति । कम्पनीयाः मुख्यं उत्पादं "Pien Tze Huang" इति अस्ति, यकृत्रोगस्य औषधानि, शीतदवाः, त्वचाविज्ञानस्य औषधानि च इत्यादीनि बहवः क्षेत्राणि समाविष्टानि सन्ति । मिंग्युआन् मसालाः मुख्यतया पारम्परिकमसालाजन्यपदार्थानाम् संचालनं मसालासस्यानां कृषिं च कुर्वन् अस्ति ।
यतो हि अस्य विदेशीयनिवेशस्य लेनदेनपक्षः राज्यनिवेशनिगमः मूलतः पिएन्त्से हुआङ्गस्य नियन्त्रणभागधारकस्य झाङ्गझौ जिउलोङ्गजियाङ्गसमूहस्य सहायककम्पनी आसीत्, अतः अयं लेनदेनः सम्बन्धितव्यवहारस्य गठनं कृतवान् राज्यनिवेशनिगमेन अस्मिन् वर्षे फरवरीमासे जिउलोङ्गजियाङ्गसमूहस्य इक्विटी अपि पृथक् कृता अस्ति।
घोषणायाम् ज्ञायते यत् २०२३ तमे वर्षे २०२४ तमे वर्षे प्रथमत्रिमासे च मिंग्युआन् फ्लेवर्स् इत्यस्य परिचालन-आयः ० आसीत्, यत्र क्रमशः प्रायः १३.९४२६ मिलियन युआन् तथा -०.०७ मिलियन युआन् शुद्धलाभः अभवत्
अस्य लेनदेनस्य मूल्यनिर्धारणं मूल्याङ्कनमूल्येन आधारितं भवति मूल्याङ्कनस्य आधारतिथिः 31 दिसम्बर 2023. मिंगयुआन फ्लेवर्सस्य सर्वेषां भागधारकाणां इक्विटीयाः लेखापरीक्षितं पुस्तकमूल्यं 143 मिलियन युआन् अस्ति। सम्पत्ति-आधारित-पद्धतेः उपयोगेन मूल्याङ्कनस्य अनन्तरं पुष्टिः अभवत् यत् मिंग्युआन् फ्लेवर्स-भागधारकाणां सर्वेषां इक्विटी-हितानाम् मूल्यं २५४ मिलियन आरएमबी अस्ति, यत्र ११२ मिलियन आरएमबी वृद्धिः ७८.२९% मूल्य-वर्धित-दरः च अस्ति
अस्य लेनदेनस्य कारणानां विषये पिएन् त्से हुआङ्ग इत्यनेन उक्तं यत् एतत् मुख्यतया स्वास्थ्य-उद्योग-शृङ्खलायाः अपस्ट्रीम-अधः-प्रवाहस्य व्यापकविचारानाम् आधारेण अस्ति, यत् मुख्यव्यापारस्य विकासे अधिकं ध्यानं दत्तुं शक्यते, औद्योगिक-सहकार्यं प्रयोक्तुं, तथा सक्रियरूपेण नूतनानां वृद्धिबिन्दून् अन्वेष्टुं संवर्धयितुं च।
यद्यपि Mingyuan Flavors इत्यस्य राजस्वं हालवर्षेषु 0 अस्ति तथापि तस्य मूलसम्पत्त्याः Zhangzhou Shuixian Pharmaceutical Co., Ltd. (अतः "Dixian Pharmaceutical" इति उच्यते) अस्य लेनदेनस्य प्रचारार्थं प्रमुखः कारकः भवितुम् अर्हति
इदं अवगम्यते यत् Shuixian Pharmaceutical वैज्ञानिक अनुसन्धानं, विकासं, उत्पादनं, विक्रयणं च एकीकृत्य एकं औषधकम्पनी अस्ति अस्याः प्रमुखाः उत्पादाः Shuixian ब्राण्डस्य उत्पादानाम् श्रृङ्खलाः सन्ति: Fengyoujing, Wuji Cream, Dingyoujing बोरोन क्रीम, रुआनमाई लिंग, मान शान बाई, मियां अन निंग, आदि। मिंग्युआन् फ्लेवर्स इत्यस्य सम्प्रति नार्सिस् फार्मास्युटिकल्स् इत्यस्मिन् ३०% भागः अस्ति ।
२०२२ तः २०२३ पर्यन्तं नार्सिसिस् फार्मास्युटिकल् इत्यस्य परिचालन-आयः क्रमशः २८३ मिलियन युआन्, ३०६ मिलियन युआन् च भविष्यति, तस्य शुद्धलाभः क्रमशः ३५.०२७३ मिलियन युआन्, ४७.००८२ मिलियन युआन् च भविष्यति
Pien Tze Huang इत्यस्य मतं यत् Narcissus Pharmaceuticals इत्यस्य उत्तमः लाभः स्थिरः लाभांशः च अस्ति , it will be कम्पनी 3 मिलियन युआनस्य लाभांशनगदप्रवाहम् आनयत्।
“अपि च, अधिग्रहणस्य समाप्तेः अनन्तरं, नार्सिसिस् फार्मास्यूटिकल्स ब्राण्ड् प्रचारः, उत्पादविपणनम्, चैनलविस्तारम् इत्यादिषु क्षेत्रेषु पिएन् त्से हुआङ्ग इत्यनेन सह गहनसहकार्यं कर्तुं शक्नोति Pien Tze Huang इत्यस्य विद्यमानप्रबन्धनलाभानां ब्राण्डलाभानां च उपरि निर्भरं कृत्वा वयं कर्तुं शक्नुमः तालमेलं प्राप्तुं तथा च द्वयोः पक्षयोः विक्रयराजस्वं विपण्यभागं च वर्धयितुं तथा च द्वयोः पक्षयोः विपण्यप्रतिस्पर्धां अधिकं वर्धयितुं" इति पिएन् त्से हुआङ्गः अवदत्।
परन्तु अगस्तमासस्य १४ दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंजेन कम्पनीं प्रति पिएन् त्से हुआङ्ग् इत्यस्य सम्बन्धितपक्षव्यवहारस्य विषये नियामकपत्रं जारीकृतम् ।
तदतिरिक्तं अगस्तमासस्य १६ दिनाङ्के सायंकाले पिएन् त्से हुआङ्ग् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य अपि प्रकटीकरणं कृतम् । २०२४ तमे वर्षे प्रथमार्धे कम्पनी ५.६५१ अरब युआन् परिचालन-आयम् अवाप्तवती, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः १.७२२ अरब युआन् इति वर्षे वर्षे वृद्धिः अभवत् ११.७३% ।
उत्पादानाम् दृष्ट्या, प्रतिवेदनकालस्य कालखण्डे पिएन् त्से हुआङ्गस्य यकृत्रोगस्य औषधानां तथा हृदयरोगस्य तथा मस्तिष्कसंवहनी औषधानां सकललाभमार्जिनं वर्षे वर्षे ५.३२% न्यूनीकृतम् हृदय-मस्तिष्क-औषधानां सकललाभमार्जिनं वर्षे वर्षे २५.०४% न्यूनीकृतम् ।
एकत्रिमासिकदृष्ट्या २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे पिएन् त्से हुआङ्ग् इत्यनेन २.४८ अरब युआन् परिचालन-आयः प्राप्तः, यत् सूचीकृतकम्पनीनां भागधारकाणां कारणं शुद्धलाभः ७४७ मिलियन-युआन् आसीत्, ए वर्षे वर्षे ३.१३% न्यूनता अभवत् ।
(सम्पादकः: Cao Xueping समीक्षा: Tong Haihua प्रूफरीडर: Yan Jingning)