2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[डोङ्ग ज़िमियाओ इत्यस्य मतेन पृथक् मुख्यानुपालनपदाधिकारिणः स्थापना अनुपालनप्रबन्धनाय अनुकूलं न भवति इति अनिवार्यम् । यदि मुख्यः अनुपालनपदाधिकारी केवलं मुख्यः भवति न तु दलसमितेः सदस्यः तर्हि तस्य कृते वास्तवतः स्वस्य भूमिकां प्रभावीरूपेण निर्वहणं कठिनं भविष्यति, पृथक् स्थापनेन अनुपालनप्रबन्धनं दुर्बलं भवितुम् अर्हति तदतिरिक्तं अत्यधिकं वरिष्ठप्रबन्धनपदं स्थापयित्वा आन्तरिकश्रमस्य अत्यधिकविभाजनं च संचारस्य समन्वयस्य च व्ययस्य वृद्धिं करिष्यति। ] .
वित्तीयसंस्थानां अनुपालनप्रबन्धनं प्रमुखनवीनविनियमानाम् स्वागतं करोति। वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन अद्यैव "वित्तीयसंस्थानां अनुपालनप्रबन्धनस्य उपायाः (टिप्पणीनां मसौदा)" (अतः परं "उपायाः" इति उच्यन्ते) मसौदां कृत्वा सार्वजनिकरूपेण जनसमूहात् मतं याचितम्।
"उपायेषु" वित्तीयसंस्थाः मुख्यालये मुख्यानुपालनपदाधिकारिणः, प्रान्तीयस्तरस्य (पृथक् राज्यनियोजनाधीननगराणि) शाखासु अथवा प्रथमस्तरीयशाखासु अनुपालनपदाधिकारिणः स्थापनं कर्तुं प्रवृत्ताः सन्ति
व्यापकबाजारविश्लेषणस्य आधारेण वित्तीयसंस्थानां अनुपालनप्रबन्धनस्य व्यापकरूपेण स्पष्टतया च नियमनं आवश्यकं भवति, यत् उद्योगस्य दीर्घकालीनस्वस्थविकासाय अनुकूलं भवति।
अनुपालनक्षमतासु सुधारं कुर्वन्तु
तथाकथितं "अनुपालनप्रबन्धनम्" वित्तीयसंस्थानां उद्देश्यं निर्दिशति यत् अनुपालनविनियमानाम् अनुपालनं सुनिश्चितं भवति तथा च अनुपालनजोखिमानां प्रभावीरूपेण निवारणं नियन्त्रणं च भवति, कानूनी तथा अनुपालनस्य संचालनस्य प्रबन्धनस्य च स्तरस्य सुधारस्य अभिमुखीकरणेन सह, तथा च संचालनस्य लक्ष्येण सह प्रबन्धनव्यवहारः तथा कर्मचारिणां कार्यप्रदर्शनव्यवहारः , यस्मिन् अनुपालनप्रणालीनां स्थापना, संचालनतन्त्रेषु सुधारः, अनुपालनसंस्कृतेः संवर्धनं, पर्यवेक्षणं उत्तरदायित्वं च सुदृढं करणं तथा अन्ये संगठितानि योजनाकृतानि च प्रबन्धनक्रियाकलापाः सन्ति।
अनुपालनप्रबन्धनवित्तीयसंस्थानां उच्चगुणवत्ताविकासस्य महत्त्वपूर्णः भागः अस्ति । "उपायानां" कुलम् पञ्च अध्यायाः ६५ लेखाः च सन्ति सामग्री तुल्यकालिकरूपेण व्यापकरूपेण अस्ति यत् वित्तीयसंस्थानां अनुपालनप्रबन्धनं व्यापकरूपेण व्यवस्थितरूपेण च स्पष्टतया निर्धारितम् अस्ति, अत्यन्तं विशिष्टानि आवश्यकतानि च स्थापितानि सन्ति अग्रतः।