2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[चाइना बिजनेस न्यूज-पत्रकारानाम् अपूर्ण-आँकडानां अनुसारं राष्ट्रव्यापीरूपेण "7+4"-वर्गस्य कुल-7 प्रकारस्य स्थानीय-वित्तीय-सङ्गठनानां संख्या वर्तमानकाले 20,000 तः अधिका अस्ति, तेषु चीन-देशस्य पीपुल्स-बैङ्कस्य जालपुटे उक्तम्, यथा २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते राष्ट्रव्यापिरूपेण ७ लघुवित्तीयसंस्थाः सन्ति । ] .
अद्यतने उद्योगे एतत् ज्ञातं यत् राज्यवित्तीयपर्यवेक्षणप्रशासनब्यूरो, चीनप्रतिभूतिनियामकआयोगः, बाजारविनियमनार्थं राज्यप्रशासनं च संयुक्तरूपेण "स्थानीयवित्तीयसङ्गठनानां पर्यवेक्षणस्य अधिकं सुदृढीकरणस्य सूचना" (अतः उल्लिखितः) जारीकृतवन्तः यथा "सूचना")। चाइना बिजनेस न्यूज इत्यनेन स्थानीयनियामकप्रधिकारिभ्यः पुष्टिः प्राप्ता अस्ति तथा च सूचना सार्वजनिका न कृता।
प्रासंगिकसामग्रीणां परिचितः एकः उद्योगस्य अन्तःस्थः चीनव्यापारसमाचाराय प्रकटितवान् यत् "सूचना" "केन्द्रीय-स्थानीय-सरकारयोः मध्ये समन्वयः, सख्त-पर्यवेक्षणम्; परिमाणं न्यूनीकर्तुं गुणवत्तां च वर्धयितुं, वर्गीकृतनीतयः च कार्यान्वितुं; तथा च निरन्तरं प्रवर्तयितुं च पदे पदे क्रमेण” इति । संस्थानां संख्यायां क्रमबद्धं न्यूनीकरणं प्राप्तुं परिचालन-अराजकतायाः प्रभावीरूपेण निवारणं च लक्ष्यम् अस्ति ।
उपर्युक्ताः उद्योगस्य अन्तःस्थजनाः अवदन् यत् एतस्य अपि अर्थः अस्ति यत् "7+4" स्थानीयवित्तीयसंस्थाः दृढपरिवेक्षणस्य युगे प्रविष्टाः सन्ति, तेषां संख्या च निरन्तरं न्यूनीभवति।
स्थानीयवित्तीयसंस्थाः क्रमेण पर्यवेक्षणे समाविष्टाः भवन्ति
विगतदशके स्थानीयवित्तीय-उद्योगः तीव्रगत्या विकसितः अस्ति, क्षेत्रीयवास्तविक-अर्थव्यवस्थायाः सेवायां लघुमध्यम-उद्यमानां वित्तपोषणं च महत्त्वपूर्णां भूमिकां निर्वहति परन्तु प्रारम्भिकवर्षेषु स्थानीयवित्तीयसङ्गठनानां दीर्घकालीनबहुनियामकस्थितेः कारणात् एतस्य परिणामेण न केवलं नियामकदक्षता न्यूना अभवत्, अपितु नियामकअन्तराणां प्रादुर्भावः अपि सुकरः अभवत्
फलतः स्थानीयवित्तीयसङ्गठनानि क्रमेण अन्तिमेषु वर्षेषु पर्यवेक्षणस्य व्याप्ते समाविष्टानि सन्ति । २०१७ तमे वर्षे "वास्तविक अर्थव्यवस्थायाः सेवा, वित्तीयजोखिमानां निवारणं नियन्त्रणं च, वित्तीयसुधारं च गभीरं कर्तुं च अनेकाः मताः" इति प्रथमवारं स्पष्टतया निर्धारितं यत् "७+४" स्थानीयवित्तीयसङ्गठनानि स्थानीयनिरीक्षणस्य अधीनाः सन्ति