2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्षस्य उत्तरार्धे शङ्घाई-नगरस्य उच्चस्तरीय-आवासीय-विपण्यस्य गतिः निरन्तरं भवति स्म । अगस्तमासस्य १७ दिनाङ्के शङ्घाई-नगरस्य विलासिनी-आवास-विपण्ये द्वौ प्रमुखौ अचल-सम्पत्-परियोजनौ उद्घाटितस्य तत्क्षणमेव विक्रीतवान्, ततः “जापानी-विपण्यम्” पुनः प्रादुर्भूतम्
एकस्मिन् दिने "निक्को" इति द्वौ प्रमुखौ विलासिनी-अचल-सम्पत्-परियोजनौ उद्घाटितौ ।
अगस्तमासस्य १७ दिनाङ्के शङ्घाई-नगरस्य हुआङ्गपु-मण्डलस्य मूलक्षेत्रे स्थितस्य बण्ड्-वनस्य द्वितीय-चरणस्य द्वितीयः समूहः विक्रयणार्थं उद्घाटितः 100% के।
सार्वजनिकसूचनाः दर्शयन्ति यत् अस्मिन् वर्षे एप्रिल-मासस्य २१ दिनाङ्के प्रथमवारं बण्ड्-क्रमाङ्क-१-चरण-द्वितीयः विपण्यस्य कृते उद्घाटितः, यस्मिन् दिने १००% विक्रय-माध्यमेन दरः, कुल-लेनदेन-राशिः च ९.९९७ अरब-युआन्-रूप्यकाणि अभवत् अस्मिन् समये ११० अपार्टमेण्ट् इत्यस्य द्वितीयः समूहः प्रारब्धः, पुनः "सूर्यप्रकाशः" प्राप्तवान् ।
सुनाकस्य आधिकारिकवेचैट् खातेः अनुसारं बण्ड् नम्बर १ परियोजनायाः द्वितीयचरणं पूर्णतया विक्रीतम् अस्ति, यस्य कुलव्यवहारमूल्यं १५.६ अरब युआन् अस्ति द्वितीयस्य सम्पत्तिसमूहस्य विक्रीतस्य अनन्तरं पुनः सुवर्णशरदऋतौ बण्ड् क्रमाङ्कस्य प्रथमस्य द्वितीयचरणस्य प्रारम्भः भविष्यति।
"द बण्ड् नम्बर १ कोर्टयार्ड फेज II" (पञ्जीकृतनाम युन्झू यायुआन्) इत्यस्मिन् विक्रयणार्थं अनुमोदितानां सम्पत्तिनां घोषणानुसारं परियोजना शङ्घाई-नगरस्य हुआङ्गपु-मण्डलस्य डोङ्गजियाडू-खण्डे स्थिता अस्ति अस्मिन् समये १७१,००० युआन्/वर्गमीटर् इति परियोजनामूल्यं प्रायः २५५ वर्गमीटर् तः ५०० वर्गमीटर् यावत् भवति, तथा च औसतं कुलमूल्यं प्रायः ५१.५८ मिलियन युआन् अस्ति ।
परियोजनायाः सार्वजनिकसूचनानुसारं परियोजनायाः अभिप्रेतग्राहकानाम् कुलम् २०१ समूहाः आकृष्टाः येन गृहक्रयणस्य अभिप्रायपत्रेषु हस्ताक्षरं कृतम् आवासक्रयणप्रतिबन्धाः, वाणिज्यिकगृहविक्रयप्रबन्धनविनियमाः च इत्यादीनि नियन्त्रणनीतयः। परियोजना मूलतः अगस्तमासस्य २४ दिनाङ्के विक्रयणार्थं उद्घाटिता आसीत् यतः उद्घाटने विक्रयणार्थं उपलब्धानां गृहाणां संख्यायाः कुलसदस्यतापञ्जीकरणस्य अनुपातः २.५:१ तः न्यूनः आसीत्, अतः स्कोरिंग्, क्रमणं च न कृतम्, तथा च उद्घाटनसमयः अगस्तमासस्य १७ दिनाङ्कपर्यन्तं अग्रिमः अभवत् ।
परन्तु यद्यपि स्कोरिंग् क्रमः न प्रेरितः तथापि द्वितीयः समूहः तस्मिन् एव दिने ५.६७४ अरब युआन् विक्रयणं कृत्वा विक्रीतवान् ।
तस्मिन् एव दिने शङ्घाई-नगरस्य पुतुओ-मण्डले स्थितं Yuexiu·Suhe·Heyue Mansion (Su Di Yayuan) इत्येतत् अपि प्रथम-उद्घाटनानन्तरं विक्रीतम् इति दर्शितवान्, यत्र सञ्चितविक्रय-राशिः १.७३५ अरब युआन् अभवत् परियोजनायाः विक्रयघोषणायां ज्ञायते यत् अस्मिन् समये कुलम् १२४ यूनिट्-प्रक्षेपणं कृतम् अस्ति, यस्य औसतविक्रयमूल्यं १०३,५७० युआन्/वर्गमीटर् अस्ति परियोजनायाः अभिप्रायपत्रेषु हस्ताक्षरं कर्तुं अभिप्रेतक्रेतृणां कुलम् ३५६ समूहाः आकर्षिताः, यत्र सदस्यतायाः दरः प्रायः २८०% आसीत्
शङ्घाई झोंगयुआन रियल एस्टेट् इत्यस्य मार्केट विश्लेषकः लु वेन्क्सी इत्यस्य मतं यत् अधुना मध्यतः उच्चस्तरीयसुधारस्य अपेक्षाकृतं सक्रियमागधायाः अवधिः अस्ति, विशेषतः नीतिभिः चालितः बहुभिः बालकैः सह परिवारेषु बहुविधं आवासटिकटं भवति, ऋणव्याजदराणि सन्ति अपि न्यूनाः, नीतयः च अतीव मैत्रीपूर्णाः सन्ति। यत्र "सूर्यप्रकाश" परियोजनाद्वयं स्तः तत्र अपि लोकप्रियक्षेत्राणि सन्ति पुतुओ चाङ्गफेङ्गक्षेत्रे नूतना आपूर्तिः न अभवत्, तथा च हुआङ्गपु बिन्जियाङ्गनगरे अपि अत्यल्पा आपूर्तिः अस्ति
विलासिताविपण्यं किमर्थं “सूर्यप्रकाशं” पश्यति एव ?
"शंघाई-नगरस्य अचल-सम्पत्-बाजारः राष्ट्रिय-बाजारे स्वतन्त्र-बाजारात् उद्भूतः अस्ति । सांख्यिकी-ब्यूरो-द्वारा विमोचितः ७० नगरानां जुलै-मासस्य आवास-मूल्यानां आँकडानां च हाले-व्यवहारस्य परिमाणं च द्वयोः अपि उल्लेखनीयम् अस्ति । एतत् मुख्यतया ततः परं शङ्घाई-नगरस्य नीतीनां शिथिलतायाः कारणम् अस्ति मे 17. मार्केट् इत्यनेन प्रभावीरूपेण सम्भाव्यं क्रयशक्तिः मुक्तवती, तत्सह, शङ्घाई-नगरस्य भूमि-बाजारस्य लोकप्रियतायाः हाले एव वृद्धिः मार्केट-लेनदेन-भावनायाः वर्धने महतीं भूमिकां निर्वहति” इति 58 अञ्जुक-शोध-संस्थायाः अध्यक्षः झाङ्ग-बो अवदत् .
राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् जुलैमासे शङ्घाई-नगरे जूनमासे विपण्यस्थितिः निरन्तरं कृता, प्राथमिक-द्वितीय-हस्त-गृहयोः मूल्येषु मासे मासे वृद्धिः अभवत् तेषु नूतनानां गृहानाम् मूल्यं निरन्तरं वर्धितम् अस्ति जून २०२२ तः मासे मासे सकारात्मकरूपेण, तथा च २६ मासान् यावत् मासे मासे वर्धितः अस्ति, आवासवृद्धिः क्रमशः मासद्वयं यावत् अग्रणी अस्ति, तथा च शङ्घाई एकमेव नगरम् आसीत् यत्र द्वितीयहस्तस्य आवासस्य मूल्यं मासे मासे वर्धितम् आसीत् -जुलाईमासे मासः ।
विलासितागृहविपण्यस्य दृष्ट्या प्रदर्शनम् अधिकं स्पष्टम् अस्ति। यथा उच्चस्तरीय-आवासीय-सम्पत्त्याः आपूर्तिः विपण्यां प्रवेशं निरन्तरं कुर्वन् अस्ति, अस्मिन् वर्षे मार्च-मासात् आरभ्य, प्रक्षेपणानन्तरं तत्क्षणमेव अनेके विलासिनी-आवास-परियोजनाः विक्रीताः, यत्र हुआङ्गपु-मण्डले "ग्रीनटाउन-बण्ड्-आर्किड्", विलासिता- "बिन्जियाङ्ग-आर्क-डी-त्रिओम्फे" च सन्ति " लुजियाजुई इत्यत्र, तथा हुआङ्गपुमण्डले हुआइहाई मध्यमार्गे "CapitaLand" इति। Xuhui Riverside क्षेत्रे "Maoming Mansion" तथा "Hong Kong Land Kaiyuan" इति सर्वाणि प्रक्षेपणसमये विक्रीताः आसन्।
५८ अन्जुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यनेन द पेपर इत्यस्मै उक्तं यत् शङ्घाई-नगरस्य नूतनस्य गृहबाजारस्य दृष्ट्या यद्यपि मूल्यसूची उष्णप्रथम-द्वितीय-स्तरीयनगरेषु औसतात् महत्त्वपूर्णतया उत्तमः अस्ति तथापि मार्केट् अद्यापि अत्यन्तं विभेदितः अस्ति सम्प्रति उच्चगुणवत्तायुक्तानां नगरीयक्षेत्राणां संख्या अस्ति गुणवत्तापूर्णानि नवीनगृहाणि अद्यापि विपण्यतः पूर्णं ध्यानं प्राप्नुवन्ति एकतः नगरीयक्षेत्रेषु केषुचित् मध्यतः उच्चस्तरीयपरियोजनासु प्रथम-द्वितीय-हस्त-गृहेषु उलटफेरस्य घटना क्षेत्राणि अद्यापि विद्यन्ते, विशेषतः उच्चस्तरीयनिवासस्थानेषु एतत् नूतनगृहाणां मूल्यसीमायाः कारणेन अपि भवति । अपरपक्षे, शङ्घाई-विपण्ये वर्तमान-सुधार-मागधा, विशेषतः मध्य-उच्च-अन्त-सुधार-माङ्गल्याः, प्रवेश-विश्वासः अधिकः अस्ति, तथा च उच्च-गुणवत्तायुक्ताः उप-नवीन-सेकेण्ड-हैण्ड्-आवासाः अपि मूल्यानां पतने अधिकं प्रतिरोधी भवन्ति विपण्यं, सुधारस्य विश्वासस्य प्रवेशं अधिकं सुदृढं करोति।
अञ्जुके ऑनलाइन-मञ्चे विद्यमानानाम् आँकडानां आधारेण मध्य-उच्च-अन्त-परियोजनासु सेकेण्ड-हैण्ड्-गृहाणां नूतन-गृहेषु लघुतरः निचोड़-प्रभावः भवति अन्येषु शब्देषु, मध्य-उच्च-अन्त-पर्यन्तं सेकेण्ड-हैण्ड्-गृहेषु प्रतिस्थापनीयता। end new projects is relatively weak of squeeze, with the squeeze coefficient rising to 0.48, an increase of 0.13 from June, mainly due to मे २७ दिनाङ्के आरब्धाः नवीननीतिषु गैर-शंघाई-एकलजनैः बहिः रङ्गस्य सेकेण्ड-हैण्ड्-गृहेषु गृहक्रयणेषु प्रतिबन्धेषु शिथिलीकरणं भवति, यत् उत्साहवर्धकम् कम्पनीभिः लघुसेकेण्ड्-हैण्ड्-गृहाणि क्रेतुं, बहुबालानां कृते गृहक्रयणार्थं च प्राधान्य-नीतयः नूतन-डिस्क-प्रथम-गृहस्य न्यून-कुल-मूल्यं भवति, यदा तु मध्य-उच्च-अन्त-सुधारित-डिस्क-इत्येतत् निपीडितम् आसीत् किन्तु अङ्गीकृतवान्।
व्यापकरूपेण दृष्ट्वा प्रमुखनगरेषु विलासितागृहव्यवहारविपणनं अन्तिमेषु वर्षेषु उष्णं वर्तते। तृतीयपक्षस्य शोधसंस्थायाः यिजु रिसर्च इन्स्टिट्यूट् इत्यस्य निगरानीयदत्तांशस्य अनुसारं बीजिंग, शङ्घाई, शेन्झेन् च इत्यत्र कुलमूल्यं २ कोटिः अपि च ततः अधिकस्य नूतनानां आवासपरियोजनानां विश्लेषणेन ज्ञातं यत् त्रयेषु नगरेषु विलासितागृहव्यवहारस्य संख्या २०१९-२०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु २३७१, २२७५ आसीत्, ३,३९७, ४,०८५, ३,७९५, ४,४१८ यूनिट्-सहितं विलासिनी-आवास-व्यवहारः नूतन-उच्चतां प्राप्तवान्, यत् अपि दर्शयति यत् विगत-पञ्च-वर्षेषु विलासिता-आवास-व्यवहारः सक्रियः अस्ति
अस्मिन् वर्षे प्रथमसप्तमासेषु प्राप्तानां आँकडानां आधारेण ज्ञायते यत् बीजिंग, शाङ्घाई, शेन्झेन् इत्यादिषु कुलमूल्यं २ कोटि युआन् अपि च ततः अधिकस्य नूतनानां आवासपरियोजनानां कुलसंख्या ४४१८ आसीत्, यत् वर्षे वर्षे १६.४% वृद्धिः अभवत् । ;२०२० तमस्य वर्षस्य प्रथमसप्तमासानां तुलने प्रायः ९४.२% वृद्धिः अभवत् ।
ई-हाउस् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यनेन प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् बृहत्नगरेषु विलासितागृहव्यवहारस्य लोकप्रियता त्रयः कारणानि सम्बद्धा अस्ति : प्रथमं, प्रबलं पूंजीजोखिमविमुखता, बृहत्नगरेषु विलासितागृहानाम् अभावः, मूल्यसंरक्षणाय, मूल्याङ्कनार्थं च स्थानं , तथा च उन्नतजीवनस्य माङ्गं पूरयितुं इत्यादिविशेषताः, प्रवेशाय अधिकं धनं आकर्षयन्ति। द्वितीयं, २०२० तमे वर्षे विलासिनी-आवास-व्यवहारस्य उल्लासस्य तुलने विलासिता-अचल-सम्पत्-कम्पनीनां वर्तमान-मानसिकता अधिका शान्तिपूर्णा अस्ति, यत्र मार्केट्-निरोधस्य मानसिकता न्यूना अस्ति, अपि च स्प्रिन्ट्-क्रीडायाः, परियोजना-निकासी-त्वरितस्य च मानसिकता अधिका अस्ति तृतीयम्, २०२३ तमे वर्षे यदा गृहमूल्यानि उल्टानि आसन् तदा विलासितागृहसदस्यतायाः उच्चसीमायाः तुलने वर्तमानसदस्यतासीमायाः महती न्यूनता अभवत्, "बिन्दुः" "लॉटरी" इत्यादीनां उच्चदहलीजविनियमानाम् अपि महती न्यूनता अभवत्
शङ्घाई यिजु रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान् युएजिन् इत्यनेन उक्तं यत् प्रथमस्तरीयनगरेषु शङ्घाईनगरस्य विलासिनीसम्पत्त्याः "सूर्यप्रकाशस्य" घटना अस्मिन् वर्षे सर्वाधिकं स्पष्टा अस्ति। बृहत्नगरेषु विलासितागृहव्यवहारस्य उल्लासः विपण्यस्य मार्गदर्शने अतीव उत्तमभूमिकां निर्वहति तथा च अचलसम्पत्विपण्यस्य सकारात्मकप्रवृत्तेः अधिकं पुष्टिं कृतवती अस्ति। तत्सह विलासिनीसम्पत्त्याः द्रुतविक्रयणं स्थावरजङ्गमकम्पनीनां धननिष्कासनं शीघ्रं कर्तुं, तेषां नकदप्रवाहस्य स्थितिं च सुधारयितुम् अपि साहाय्यं करिष्यति।