समाचारं

अस्मिन् वर्षे अष्टौ अपि कम्पनयः रद्दाः अभवन् बीमाकम्पनीनां दूरविपणनकेन्द्राणि किमर्थं द्रुततरगत्या विपण्यं त्यजन्ति?

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्राहकानाम् शीघ्रं सञ्चयस्य क्षमतायाः कारणात् एकदा बीमादूरविपणनस्य वार्षिकप्रीमियममात्रा २० अरब युआन् अतिक्रान्तवती तथापि एषः पूर्वप्रभामण्डलः क्रमेण क्षीणः अभवत्, बीमादूरविपणनकेन्द्राणां निर्गमनप्रवृत्तिः च त्वरिता अस्ति १८ अगस्त दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् वर्षे ८ इलेक्ट्रॉनिकविक्रयकेन्द्राणि रद्दीकरणाय अनुमोदितानि सन्ति, यत् गतवर्षस्य सम्पूर्णस्य संख्यायाः समीपे अस्ति, विगतत्रिषु वर्षेषु इलेक्ट्रॉनिकविक्रयकेन्द्राणां संख्यायाः समीपे अस्ति ये "ग्राहकानाम् धन्यवादं दातुं स्वद्वाराणि पिधाय" 40. .

दूरविपणनमार्गस्य क्षयस्य सन्दर्भे, अन्तर्जालविक्रयस्य वर्धमानस्य च सन्दर्भे किं दूरविपणनमार्गस्य समाप्तिः भवितुं प्रवृत्ता इति? अद्यापि विपण्यां स्वस्थानं निर्वाहयति इति बीमादूरविक्रयकेन्द्रस्य परिवर्तनं किं अवलम्बते?

लोकप्रियतायाः क्षयः, नित्यं निवृत्तिः च

अद्यैव हेबेई वित्तीयनिरीक्षणब्यूरो इत्यनेन एकं अनुमोदनं जारीकृतं यत् सः चीन-ब्रिटिश-जीवनबीमा-कम्पनी-लिमिटेड् (अतः परं "साइनो-ब्रिटिश-जीवनम्" इति उच्यते) इत्यस्य हेबेई-दूरभाषविक्रयकेन्द्रं रद्दीकर्तुं सहमतः अस्ति

हेबेई वित्तीय पर्यवेक्षण ब्यूरो इत्यनेन सूचितं यत् उपर्युक्तसंस्थानां रद्दीकरणानन्तरं तेषां मूलसंस्थायाः नामधेयेन व्यापारं कर्तुं अनुमतिः नास्ति, तथा च प्रासंगिकं नीतिधारकं, बीमितव्यक्तिं वा लाभार्थिनं वा सूचितं यत् ते समुचितव्यवस्थां कर्तुं शक्नुवन्ति बीमाप्रीमियमस्य भुक्तिः, बीमालाभानां प्राप्तिः इत्यादयः विषयाः।

अन्तिमेषु वर्षेषु चीन-ब्रिटिश-जीवनबीमा-संस्थायाः अपि शेन्याङ्ग-दूरभाष-विक्रय-केन्द्रं, हुनान्-दूरभाष-विक्रय-केन्द्रं, बीजिंग-दूरभाष-विक्रय-केन्द्रम् इत्यादीनां रद्दीकरणस्य अनुमोदनं प्राप्तम् अस्ति ।

न केवलं चीन-ब्रिटिश-जीवनबीमाकम्पनी, अपितु अधिकाधिकाः बीमादूरविक्रयकेन्द्राणि अपि क्रमेण इतिहासस्य मञ्चस्य विदां कुर्वन्ति। बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् वर्षे अष्टौ इलेक्ट्रॉनिक्स विक्रयकेन्द्राणि रद्दीकरणाय अनुमोदितानि सन्ति, यत् गतवर्षस्य समाना संख्या अस्ति।

अन्तिमेषु वर्षेषु प्रमुखबीमाकम्पनीभ्यः लघुमध्यमप्रमाणस्य बीमाकम्पनीपर्यन्तं दूरविपणनकेन्द्राणि "दिवालियापनस्य" भाग्यात् पलायितुं असमर्थाः सन्ति ४०. सहित चीन-अमेरिकन Luentech MetLife Chongqing नम्बर 1 दूरभाष विक्रय केन्द्र, Generali जीवन बीमा कं, लिमिटेड Shaanxi प्रांतीय शाखा, आदि।

"बहवः इलेक्ट्रॉनिकविक्रयकेन्द्राः सकारात्मकनिवेशं उत्पादनं च प्राप्तुं असफलाः अभवन्, येन तेषां निवृत्तिः चयनं कृतम्। कारणं यत् इलेक्ट्रॉनिकविक्रयप्रतिरूपं तुल्यकालिकरूपेण एकमेव अस्ति, विशेषतः जीवनबीमायाः कृते, यस्मिन् व्यक्तिगतउत्पादानाम् सेवानां च अभावः अस्ति तथा च कठिनं भवति उपभोक्तृणां विविधानि आवश्यकतानि पूरयितुं।" राजधानीविश्वविद्यालयस्य अर्थशास्त्रस्य व्यापारबीमाविभागस्य सचिवः झाओ मिंगः विश्लेषणं कृत्वा सूचितवान्।

सम्प्रति जनसमूहः सामाजिकसम्बन्धाय नूतनतरप्रौद्योगिकीसाधनानाम् उपयोगं करोति, तथा च क्रमेण दूरभाषस्य प्रभावः दुर्बलः भवति । तस्मिन् एव काले अन्तर्जालविपणनं ग्राहकानाम् अधिकसटीकरूपेण अधिग्रहणं कर्तुं शक्नोति यत् उपयोक्तृणां उपभोग-अभ्यासानां, आय-स्तरस्य, बीमा-जागरूकतायाः, बीमा-उपभोग-प्रवृत्तेः इत्यादीनां आधारेण अधिक-सटीक-सेवाः प्रदातुं शक्नोति, येन उपयोक्तृभिः ऑनलाइन-सञ्चित-आँकडानां आधारेण विक्रयणं सुलभं भवति . झाओ मिङ्ग् इत्यनेन उक्तं यत् अन्तर्जालस्य, मोबाईलसञ्चारप्रौद्योगिक्याः च विकासेन उपभोक्तृणां क्रयणस्य आदतौ परिवर्तनं जातम्, तेषां प्रवृत्तिः च ऑनलाइन-चैनेल्-माध्यमेन सूचनां प्राप्तुं, उत्पादानाम् क्रयणार्थं च अधिका वर्तते

बीजिंग प्रौद्योगिक्याः व्यापारविश्वविद्यालयस्य च चीनबीमासंशोधनसंस्थायाः उपमहासचिवः सोङ्ग झान्जुन् अपि अवदत् यत् दूरविपणनकेन्द्राणां निवृत्तिः अस्य तथ्यस्य कारणेन अस्ति यत् युवानः उपभोक्तृणां प्रवृत्तिः अधिकाधिकं ऑनलाइन संवादं कर्तुं वर्तते, दूरभाषसञ्चारः च अधुना न भवति मुख्यधारासञ्चारपद्धतिः विक्रयकेन्द्रस्य लेनदेनस्य दरः न्यूनः न्यूनः भवति, श्रमसञ्चालनव्ययः अधिकः भवति, आयोजनस्थलव्ययः च महत्त्वपूर्णः भवति

वृद्धिः दुर्बलः अस्ति, मार्गाः च क्षीणाः भवन्ति

दूरविपणनम्, बीमाविपणनमार्गेषु अन्यतमत्वेन, प्रमुखबीमाकम्पनीभिः प्रायः २० वर्षाणि यावत् उपयुज्यते ।

यद्यपि वर्तमानं घरेलुबीमादूरभाषविक्रयविपण्यं तुल्यकालिकरूपेण परिपक्वम् अस्ति तथापि जीवनबीमादूरविपणनविपण्यस्य प्रीमियमवृद्धिदरः २०१८ तमे वर्षे मन्दं भवितुं आरब्धवान्, इतिहासे २०१९ तमे वर्षे प्रथमवारं वृद्धिदरः नकारात्मकः अभवत् यथा यथा नियामकस्थितिः अधिकाधिकं कठोरः भवति तथा तथा जीवनबीमाइलेक्ट्रॉनिकविक्रयस्य व्यावसायिकपरिमाणं वृद्धिदरश्च महतीं प्रभाविता अभवत्

चीनस्य बीमासङ्घेन प्रकाशितानि आँकडानि दृष्ट्वा अस्माकं कृते इलेक्ट्रॉनिकविक्रयविपण्यस्य विकासस्य स्पष्टं चित्रं प्राप्तुं शक्यते जीवनबीमा इलेक्ट्रॉनिकविक्रयणं उदाहरणरूपेण गृहीत्वा, २०१८ तमे वर्षे २१.३६ अरब युआनस्य शिखरं प्राप्त्वा प्रीमियमस्य न्यूनता अभवत् २०१९ तः क्रमशः त्रयः वर्षाणि यावत् । २०२१ तमे वर्षे जीवनबीमाइलेक्ट्रॉनिकविक्रय-उद्योगेन १२.३३ अरब-युआन्-रूप्यकाणां सञ्चित-प्रीमियमः प्राप्तः, यत् २०२० तमे वर्षे ९.३% न्यूनम् अस्ति ।

केन्द्रीयवित्तविश्वविद्यालयस्य सहायकप्रोफेसरः लियू चुनशेङ्गः मन्यते यत् दूरविपणनं पारम्परिकपद्धतिः अस्ति, तस्य विकासकाले विविधाः समस्याः सञ्चिताः सन्ति तेषु यथा यथा ग्राहकसेवाकर्मचारिभिः आह्वानस्य आवृत्तिः वर्धते तथा तथा दूरविपणिकानां दूरभाषसङ्ख्याः मोबाईलफोनप्रणाल्याः स्वीकृताः भविष्यन्ति तथा च "बीमावित्तीयप्रबन्धनम्" अथवा "विक्रयप्रवर्धन"कॉलरूपेण चिह्निताः भविष्यन्ति, येन उत्तरस्य दरः न्यूनीभवति . एकदा दूरविपणिकाः गैरजिम्मेदारिकविक्रयपद्धतिषु प्रवृत्ताः भवन्ति तदा प्रायः तस्य अत्यन्तं नकारात्मकः प्रभावः भविष्यति तथा च बीमाउद्योगस्य उपरि छाया अपि पातयिष्यति।

"बहवः उपभोक्तारः दूरभाषविक्रयस्य पद्धत्या विरक्ताः सन्ति तथा च मन्यन्ते यत् एतेन तेषां व्यक्तिगतजीवनं बाधितं भवति, येन दूरविपणनस्य स्वीकारः न्यूनः भवति। तदतिरिक्तं दूरविपणनकेन्द्राणां परिचालनव्ययः तुल्यकालिकरूपेण अधिकः भवति, यत्र श्रमव्ययः, संचारव्ययः, and venue rental fees, etc. , परन्तु राजस्वं न्यूनीभवति।

बीमा-उद्योगे केचन जनाः स्पष्टतया अवदन् यत् पूर्वं केचन बीमा-दूरविपणिकाः स्वस्य कार्यप्रदर्शनार्थं उपभोक्तृभ्यः बीमाक्रयणार्थं भ्रामक-अथवा धोखाधड़ी-पद्धतीनां प्रयोगं कुर्वन्ति स्म

नियमानाम् उल्लङ्घनं बहुधा भवति, तथा च बीमाकम्पनीनां अनेकाः दूरविपणनकेन्द्राणि दण्डितानि सन्ति उदाहरणार्थं पूर्वचीनबीमानियामकआयोगेन निर्गतेन दण्डेन ज्ञायते यत् ८ स्वनिर्मितदूरविपणनकेन्द्राणि चीन-अमेरिका-लुआन्ताई मेट्रोपोलिसस्य दण्डः कृतः अस्ति केन्द्रस्य बहिर्गमन-कॉल-व्यापारे बीमा-दायित्वस्य अस्पष्ट-वक्तव्यं, अतिशयोक्ति-बीमा-दायित्वम् इत्यादयः व्यवहाराः सन्ति ये उपभोक्तृभ्यः भ्रमम् अयच्छन्ति।

परिवर्तनस्य तत्कालं आवश्यकता वर्तते, अस्माभिः गुणवत्तायां प्रभावशीलतायां च ध्यानं दातव्यम्

बृहत् आँकडाधारितकृत्रिमबुद्धिप्रौद्योगिक्याः धन्यवादेन बुद्धिमान् यन्त्राणां कृते मानवकार्यपद्धतीनां समस्यानिराकरणक्षमतानां च अनुकरणं सम्भवं जातम्, तथा च बीमादूरविपणने प्रारम्भिकदत्तांशपरीक्षणकार्यस्य साक्षात्कारः सम्भवः अभवत्, येन परिचालनदक्षतायां महती सुधारः, विपणनव्ययस्य न्यूनीकरणं च अभवत्

उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् बीमादूरविपणनं ग्राहकानाम् अधिग्रहणाय एकः विशिष्टः "जलप्रलयः" पद्धतिः अस्ति दूरविपणनचैनलस्य क्षयस्य सन्दर्भे समस्यानां समाधानार्थं, ग्राहकानाम् समीचीनतया अधिग्रहणाय, अधिकव्यावसायिकसेवानां प्रदातुं च प्रौद्योगिकीसाधनानाम् उपयोगः आवश्यकः अस्ति

झाओ मिंग इत्यनेन उक्तं यत् बीमाकम्पनीनां इलेक्ट्रॉनिकविक्रयकेन्द्राणां रद्दीकरणस्य अग्रिमा प्रवृत्तिः निम्नलिखितपक्षेषु प्रकटितुं शक्नोति: प्रथमं, डिजिटलरूपान्तरणं, बीमाकम्पनयः डिजिटलरूपान्तरणं त्वरयिष्यन्ति तथा च अन्तर्जालमञ्चानां तथा मोबाईल-अनुप्रयोगानाम् माध्यमेन ग्राहकानाम् सम्पर्कं करिष्यन्ति, सेवां च करिष्यन्ति एकीकरणम्, यद्यपि इलेक्ट्रॉनिकविक्रयकेन्द्राणि न्यूनानि भवेयुः, तथापि तस्य अर्थः विपण्यतः पूर्णतया निवृत्तिः न भवति, परन्तु एतत् ऑनलाइन-चैनेल्-सहितं संयोजयित्वा ऑनलाइन-अफलाइन-एकीकरणस्य नूतनं प्रतिरूपं निर्मातुं शक्यते तृतीयं, ग्राहकमाङ्ग-उन्मुखीकरणं, भविष्यस्य विपणनं सेवां च of insurance companies इदं ग्राहकानाम् आवश्यकतासु अधिकं ध्यानं दास्यति तथा च अधिकव्यक्तिगतं उत्पादं सेवां च प्रदातुं बृहत् आँकडा तथा कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां उपयोगं करिष्यति।

सोङ्ग झान्जुनस्य दृष्ट्या बीमाप्रौद्योगिक्याः विकासेन बुद्धिमान् ग्राहकसेवा क्रमेण दूरविपणने एकीकृता भविष्यति भविष्ये बुद्धिमान् ग्राहकसेवारोबोट्-द्वारा बहवः बहिर्गमन-कॉलाः क्रियन्ते इलेक्ट्रॉनिकविक्रयक्षेत्रे बीमाप्रौद्योगिक्याः संचारप्रभावशीलतां कथं सुधारयितुम्, बीमाप्रौद्योगिक्यां निवेशं निरन्तरं वर्धयितुं च बीमाक्षेत्रे बृहत्माडलानाम् गहनप्रयोगं सुदृढं कर्तुं आवश्यकम्।

लियू चुनशेङ्ग इत्यस्य मतं यत् दूरविपणनं अन्तर्जालविपणनं च न द्वन्द्वं कुर्वन्ति, तस्मात् पूरकप्रक्रिया भवितुमर्हति । यदि प्रचारिता बीमाप्रीमियमराशिः तुल्यकालिकरूपेण बृहत् भवति तथा च बीमाकालः दीर्घः भवति तर्हि अन्तर्जालविपणनस्य आधारेण दूरविपणनसहकार्यस्य उत्तमं परिणामः भवितुम् अर्हति

अतः, ये बीमादूरविक्रयकेन्द्राः अद्यापि विपण्यां तिष्ठन्ति, तेषां परिवर्तनस्य प्रवर्धनार्थं तत्कालं कानि पद्धतीनि स्वीकर्तुं आवश्यकाः भवेयुः?

झाओ मिंग इत्यनेन उक्तं यत् सर्वप्रथमं सेवागुणवत्तायां सुधारः करणीयः, दूरविपणनकर्मचारिणां प्रशिक्षणं सुदृढं कर्तव्यं, व्यावसायिकज्ञानं सेवागुणवत्ता च सुदृढं कर्तव्यं, ग्राहकसम्बन्धाः च उत्तमाः स्थापनीयाः। द्वितीयं, ग्राहकानाम् आवश्यकतानां विश्लेषणं कर्तुं, सटीकं विपणनं प्राप्तुं, रूपान्तरणदरेषु सुधारं कर्तुं च बृहत् आँकडानां उपयोगं कुर्वन्तु । तत्सह दूरविपणनदक्षतां ग्राहकानाम् अनुभवं च सुधारयितुम् कृत्रिमबुद्धिः, यन्त्रशिक्षणम् इत्यादीनां प्रौद्योगिकीनां उपयोगः भवति । तदतिरिक्तं चैनलानां विविधीकरणं विस्तृतं कर्तव्यं, दूरभाषविक्रयणं च सामाजिकमाध्यमेन, लाइव प्रसारणेन, लघुवीडियो इत्यादिभिः चैनलैः सह जैविकरूपेण एकीकृतं भवेत्। अतः अपि महत्त्वपूर्णं यत् इलेक्ट्रॉनिकविक्रयकेन्द्रेषु विक्रयव्यवहारस्य अनुपालनं सुनिश्चित्य परिचालनजोखिमानां न्यूनीकरणाय नियामकानाम् आवश्यकतानां सख्यं पालनं करणीयम्।

“संक्षेपेण, दूरविपणनं बीमाविपणने एकः अनिवार्यः प्रतिरूपः अस्ति यद्यपि सम्प्रति अन्तर्जालस्य नूतनमाध्यमप्रतिमानेन प्रभावितम् अस्ति तथापि भविष्ये अद्यापि तस्य कृते विपण्यस्थानं भविष्यति बीमा दूरविपणनकेन्द्राणि ये अद्यापि विपण्यां लप्यन्ते सेवायाः विषये गुणवत्तायां ध्यानं दत्त्वा, प्रौद्योगिकी-एकीकरणे केन्द्रीकृत्य, अनुपालन-सञ्चालनेषु केन्द्रीकृत्य, बीमा-ई-विक्रय-बाजारः अन्ततः 'जीवितः राजा' इति स्थितिः इति रूपेण उद्भवति" इति झाओ मिंगः अजोडत्

बीजिंग बिजनेस दैनिक संवाददाता हू योङ्गक्सिन्

प्रतिवेदन/प्रतिक्रिया