2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, नोमपेन्, १८ अगस्त (रिपोर्टरः याङ्ग किआङ्ग) १८ अगस्त दिनाङ्के स्थानीयसमये कम्बोडियादेशस्य पुरसाट् प्रान्ते एलिफन्ट् मोटर्स् (कम्बोडिया) कम्पनी लिमिटेड् इत्यस्य विद्युत् ट्रकसंयोजनसंयंत्रस्य भूमिपूजनसमारोहः आयोजितः। परियोजनायां २० मिलियन अमेरिकीडॉलर् निवेशः भविष्यति, तस्य वार्षिकं उत्पादनं १०,००० यूनिट् भविष्यति । एलिफन्ट् ऑटो कम्बोडिया-कारखानस्य कार्यान्वयनेन तस्य "१०० स्टेशन्स् एण्ड् १,००० पाइल्स्" इति आधारभूतसंरचनायोजनायाः कार्यान्वयनेन स्थानीयनिवासिनां कृते २००० तः अधिकाः कार्यस्थानानि सृज्यन्ते
नवीन ऊर्जावाहनविकासनीतीनां प्रवर्तनानन्तरं कम्बोडियादेशे विदेशीयवित्तपोषितविद्युत्ट्रकसंयोजनसंयंत्रपरियोजना एषा प्रथमा अस्ति समाचारानुसारं एलिफन्ट् मोटर्स् इत्यस्य योजना अस्ति यत् कम्बोडियादेशे १० हेक्टेर् क्षेत्रफलं व्याप्य वैश्विकं कारखानम् निर्मातुम् अर्हति तथा च एषः कारखानः विद्युत् ट्रकानाम् संयोजने उत्पादनं च केन्द्रीक्रियते तथा च कम्बोडियादेशे नूतन ऊर्जावाहन-उद्योगस्य विकासाय प्रतिबद्धः अस्ति दक्षिणपूर्व एशिया अपि।
तदतिरिक्तं, तया विशेषतया "शतस्थानकानि सहस्राणि च ढेराः" आधारभूतसंरचनाविकासयोजना अपि प्रस्ताविता, यत्र आगामिषु वर्षद्वयेषु कम्बोडियादेशस्य प्रमुखपरिवहनमार्गजालेषु कोरनगरेषु च नूतन ऊर्जावाहनस्य मूलभूतचार्जिंगसुविधानां पूर्णकवरेजं प्राप्तुं प्रयत्नः कृतः यत् माङ्गं पूरयितुं शक्यते स्थानीयनवीन ऊर्जाव्यापारिकवाहनानां कृते चार्जिंगमाङ्गं कम्बोडियादेशे नवीनऊर्जाव्यापारिकवाहनानां लोकप्रियतां अनुप्रयोगं च प्रवर्धयति।
कम्बोडियादेशस्य खानि-ऊर्जा-मन्त्री को रट्टना इत्यनेन दर्शितं यत् एलिफन्ट्-आटो-संस्थायाः कम्बोडिया-कारखानस्य भूमिपूजन-समारोहः कम्बोडिया-देशे नूतनानां ऊर्जा-वाहनानां विकासे महत्त्वपूर्णः मीलपत्थरः अस्ति |. अपेक्षा अस्ति यत् एलिफन्ट् ऑटो कम्बोडिया-देशस्य नूतन-ऊर्जा-वाहन-उद्योगस्य विकासं चालयिष्यति, कम्बोडिया-देशस्य आर्थिक-वृद्धौ पर्यावरण-संरक्षणे च योगदानं दास्यति |.
अस्मिन् वर्षे पूर्वं कम्बोडिया-सर्वकारेण विद्युत्वाहन-उद्योगविकासनीतिः जारीकृता । BYD, Chery इत्यादीनां चीनीयब्राण्ड्-वाहन-कम्पनीनां वरिष्ठ-कार्यकारीः अद्यैव कम्बोडिया-देशं गत्वा कम्बोडिया-देशे निवेशस्य, कारखानानां स्थापनायाः च विषये सूचनां प्रकाशितवन्तः अधिकारिणः अवदन् यत् ते द्विपक्षीयबहुपक्षीयमुक्तव्यापारसम्झौतानां माध्यमेन विदेशीयनिवेशकानां दक्षिणपूर्व एशियायाः विशालवैश्विकविपण्यस्य च उत्पादानाम् आपूर्तिं कर्तुं साहाय्यं करिष्यन्ति। (उपरि)