समाचारं

जीली पोलस्टार मोटरस्य बृहत्तमः भागधारकः अभवत् ततः परं प्रथमवारं सार्वजनिकरूपेण प्रतिक्रियां दत्तवन्तौ पक्षद्वयम्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव देशे पोलस्टारस्य प्रथमस्य ब्राण्ड-अनुभव-केन्द्रस्य उद्घाटन-समारोहे पोलस्टार-शङ्घाई-अनुभव-केन्द्रेण जीली-होल्डिङ्ग्-समूहस्य मुख्यकार्यकारी ली डोङ्गहुई-इत्यनेन प्रथमवारं जीली-संस्थायाः पोलस्टार-आटोमोबाइल-हे-अधिग्रहणस्य कारणानां भविष्यस्य योजनानां च प्रतिक्रिया दत्ता उक्तवान् यत् पोलस्टार ज़िंग् जीली होल्डिङ्ग् समूहस्य वैश्विकविन्यासस्य सेतुशिरः अस्ति तथा च समूहस्य वैश्विकविकासाय महत्त्वपूर्णं सामरिकं महत्त्वं वर्तते।
पोलस्टारस्य "मातापिता" इति नाम्ना जीली होल्डिङ्ग् समूहः वैश्विकरूपेण चीनदेशे च पोलस्टारस्य स्वतन्त्रविकासस्य समर्थनं करिष्यति, पोलस्टारस्य व्यापकं परिचालनं, तकनीकीं, वित्तीयं च समर्थनं प्रदास्यति, तथा च पोलस्टारस्य वित्तपोषणयोजनायां समये एव भागं गृह्णीयात् तदतिरिक्तं जीली इत्यस्य तकनीकीशक्तिः, उत्तमसंसाधनं, प्रतिस्पर्धी आपूर्तिश्रृङ्खलाप्रणाली च पोलस्टारस्य कृते पूर्णतया उद्घाटिता भविष्यति इति ली डोन्घुई इत्यनेन अजोडत्।
पोलस्टार इत्यस्य जन्म वोल्वो कार्स् इत्यस्य उच्चप्रदर्शनविभागात् अभवत् २०१७ तमे वर्षे एतत् स्वतन्त्रं उच्चप्रदर्शनविलासिताब्राण्ड् भविष्यति इति घोषितम्, यत् वोल्वो तथा जीली होल्डिङ्ग् ग्रुप् इत्येतयोः संयुक्तोद्यमेन निर्मितम् अस्मिन् वर्षे फरवरीमासे वोल्वो इत्यनेन पोलस्टार इत्यस्मिन् स्वस्य प्रायः ४८% भागस्य ६२.७% भागं जीली होल्डिङ्ग् ग्रुप् इत्यस्मै आवंटयितुं योजना घोषिता, ततः परं पोलस्टार इत्यस्मिन् वोल्वो इत्यस्य शेयरधारकानुपातः १८% यावत् न्यूनीकरिष्यते, जीली होल्डिङ्ग् ग्रुप् इत्यनेन च take over वोल्वो पोलस्टारस्य बृहत्तमः भागधारकः भवति।
अस्य विलयस्य अधिग्रहणस्य च विषये पोलस्टार-प्रौद्योगिकी-अध्यक्षः मुख्यकार्यकारी च शेन् जियुः अपि चाइना बिजनेस न्यूज् इत्यादिभिः माध्यमैः सह साक्षात्कारे अवदत् यत् चीनीय-वाहन-उद्योगस्य एकं मिशनं पाश्चात्य-विकसित-देशानां विपण्येषु सफलतया प्रवेशः अस्ति, परन्तु वास्तविकता एषा अस्ति it is difficult for Chinese brands to be पाश्चात्यबाजारः यथार्थतया पोलस्टारं जीली इत्यस्य वैश्वीकरणस्य अतीव महत्त्वपूर्णं सामरिकं प्रारम्भबिन्दुरूपेण स्वीकुर्वति।
विदेशेषु विपण्येषु लोकप्रियतायाः कारणात् सम्प्रति विश्वस्य २७ देशेषु पोलस्टार मोटर्स् इत्यस्य उपस्थितिः अस्ति । अपि च, पोलस्टार आटोमोबाइलस्य विक्रयसंरचना मुख्यतया विदेशेषु विपण्येषु विशेषतः यूरोपीयविपण्येषु आधारिता अस्ति । सार्वजनिकसूचनाः दर्शयन्ति यत् पोलस्टार २०२१ तमे वर्षे वैश्विकविपण्ये २९,००० वाहनानि, २०२२ तमे वर्षे ५१,५०० वाहनानि, २०२३ तमे वर्षे ५४,६२६ वाहनानि च विक्रीणीत, यत्र आर्धाधिकं विक्रयणं यूरोपीयविपण्यतः भविष्यति तदतिरिक्तं चीनदेशे उत्पादितानां, अमेरिकादेशाय विक्रीतस्य च कतिपयेषु कारब्राण्ड्-मध्ये पोलस्टार-इत्येतत् अपि अन्यतमम् अस्ति । प्रासंगिकप्रतिवेदनस्य अनुमानस्य अनुसारं पोलस्टार मोटर्स् इत्यनेन अस्मिन् वर्षे प्रथमार्धे अमेरिकादेशे ३,५५५ शुद्धविद्युत्सेडान् पोलस्टार २ विक्रीताः ।
यूरोप-अमेरिका-देशयोः "शुल्क-यष्ट्याः" अन्तर्गतं दक्षिण-कैरोलिना-देशे पोलस्टार-३ इत्यस्य उत्पादनं अद्यैव आरब्धम्, २०२५ तमस्य वर्षस्य मध्यभागे दक्षिणकोरियादेशे अपि पोलस्टार-४ इत्यस्य उत्पादनं भविष्यति
जीली होल्डिङ्ग् ग्रुप् इत्यस्य बृहत्तमः भागधारकः जातः ततः परं मूलतः विदेशेषु विपण्येषु केन्द्रितः पोलस्टार मोटर्स् अपि चीनीयविपण्ये स्वस्य प्रयत्नस्य त्वरिततां कर्तुं आरब्धवान् कथितं यत् पोलस्टार ऑटो इत्यस्य महत्त्वपूर्णा योजना उत्पादेषु निवेशं निरन्तरं कर्तुं वर्तते, यत्र पोलस्टार ३, पोलस्टार ४, पोलस्टार ५, पोलस्टार ६ च निरन्तरं प्रक्षेपणं भवति।विक्रयचैनलस्य दृष्ट्या पोलस्टार ऑटो सम्प्रति अधिकेषु प्रक्षेपणं कृतम् अस्ति than 50 Polestar Star ब्राण्ड् स्थानं अनुभवकेन्द्रं च। भविष्ये पोलस्टारः अधिकबुद्धिमान्, स्थानीयकृतानि मॉडल् विकसितं करिष्यति, प्रक्षेपयिष्यति च ये चीनीयविपण्याय अधिकं उपयुक्ताः सन्ति। तेषु पोलस्टार ७, पोलस्टार ८ च योजनायाः अधीनाः सन्ति, आगामिवर्षद्वये तेषां प्रदर्शनं भविष्यति इति अपेक्षा अस्ति ।
उत्पादनियोजनस्य अतिरिक्तं पोलस्टार चीनस्य नूतनप्रबन्धनदलेन अपि प्रथमं सामूहिकं सार्वजनिकरूपेण उपस्थितिः अभवत् । पोलस्टार टेक्नोलॉजी इत्यस्य मुख्यसञ्चालनपदाधिकारी किन् पेजी यस्य वोल्वो इत्यस्मिन् १२ वर्षाणाम् अनुभवः अस्ति, सः पोलस्टारस्य विक्रयणं, चैनलविकासः, विपणनव्यापारक्षेत्रं च समग्रतया उत्तरदायी भविष्यति। संवाददातृभिः सह साक्षात्कारे किन्पेइजी इत्यनेन उक्तं यत् वर्तमानकार्यस्य सर्वोच्चप्राथमिकता विक्रयकर्मचारिणां आत्मविश्वासस्य संवर्धनं, ब्राण्ड्-अवधारणायाः विषये तेषां अवगमनं च प्रवर्धयितुं च अस्ति
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया