2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"वयं वर्षद्वयं यावत् शान्तिं स्थापयितुं प्रयत्नम् अकरोम, परन्तु केवलं वचनानि एव प्राप्तवन्तः, अधुना युद्धम् एव अस्ति।"
कतिपयदिनानि पूर्वं अमेरिकनः अरबपतिः एलोन् मस्कः ट्वीट् कृत्वा विज्ञापनदातृसङ्घटनेन सह "सौदाम्" इति आधिकारिकतया घोषितवान् । तस्य कम्पनी X (पूर्वं ट्विट्टर्) विश्वविज्ञापनदातृसङ्घस्य (WFA) तथा च अनेकब्राण्ड्-विरुद्धं विज्ञापनराजस्वस्य अरब-अरब-डॉलर्-रूप्यकाणां बृहत्-परिमाणेन बहिष्कारस्य विरुद्धं न्यायालये मुकदमान् दातवती
X इत्यनेन मुकदमा दाखिलस्य कतिपयेभ्यः दिनेभ्यः अनन्तरं GARM इत्यनेन स्वस्य विघटनस्य घोषणा कृता, स्पर्धानियमानां किमपि उल्लङ्घनं च स्पष्टतया अङ्गीकृतम् । तस्य प्रतिक्रियारूपेण कम्पनी X "भग्न" विज्ञापनपारिस्थितिकीतन्त्रस्य मरम्मतस्य आशायां न्यासविरोधी मुकदमान् निरन्तरं दास्यति ।
X मञ्चे विज्ञापननिवृत्त्या असन्तुष्टः मस्कस्य न्यासविरोधी कार्डं कार्यं करिष्यति वा? ये विज्ञापनदातारः प्रतिवादी इति नामाङ्किताः सन्ति ते कथं प्रतिक्रियां दास्यन्ति ? सर्वं अधुना एव आरब्धम् अस्ति।
मस्केन अधिगत्य .Xकम्पनीविज्ञापनराजस्वस्य न्यूनता भवति
मस्कः विज्ञापनदातृणां विरुद्धं युद्धं घोषितवान् इति न आश्चर्यम् ।
२०२२ तमस्य वर्षस्य अक्टोबर्-मासे मस्कः ट्विट्टर्-क्रयणार्थं ४४ अब्ज-डॉलर्-रूप्यकाणि व्ययितवान् । ट्विट्टर्-इत्यस्य कार्यभारं स्वीकृत्य मस्कः कठोरसुधारानाम् एकां श्रृङ्खलां स्वीकृतवान्, यथा वैश्विकरूपेण प्रभावशालिनः मञ्चस्य X इति नामकरणं कृत्वा व्ययस्य न्यूनीकरणाय, कार्यक्षमतां वर्धयितुं च सहस्राणि कर्मचारिणः परिच्छेदः एतानि चालनानि X इत्यस्य उपरि मस्कस्य नियन्त्रणं प्रदर्शयन्ति, परन्तु कम्पनीयाः स्थिरतायाः विषये चिन्ताम् अपि उत्पद्यन्ते ।
अधिकं दुर्बलं कर्तुं मस्कः अपि अनेकेषां विज्ञापनदातृणां मनसि आक्षेपं कृतवान् । एक्स इत्यत्र १९३ मिलियनं प्रशंसकाः सन्ति इति अरबपतिः केषाञ्चन विवादास्पदटिप्पणीनां कारणेन अनेकवारं असन्तुष्टिं आकर्षितवान् । गतवर्षस्य नवम्बरमासे सः X इत्यत्र यहूदीविरोधिपदस्य समर्थनं कृतवान्, येन तत्क्षणमेव IBM, Apple, Lionsgate, Disney, Warner Bros इत्यादीनां प्रमुखकम्पनीनां X इत्यत्र विज्ञापनं स्थगितम्
पश्चात् मस्कः दबावेन क्षमायाचनां कृतवान्, परन्तु तत् कर्तुं न इच्छति इव आसीत् । गतवर्षस्य अन्ते एकस्मिन् सार्वजनिककार्यक्रमे सः विज्ञापनदातृणां उपरि प्रत्यक्षतया "बमबारी" कृतवान् - विज्ञापनस्य उपयोगेन ब्लैकमेलं कर्तुं वा धनेन धमकीम् अपि न चिन्तयन्तु "समग्रं विश्वं ज्ञास्यति यत् ते एव विज्ञापनदातारः X मञ्चं मारितवन्तः। विस्तरेण अभिलेखयिष्यामः” इति ।
यथा वयं सर्वे जानीमः, सामाजिकमञ्चानां कृते विज्ञापनं मुख्यं राजस्वस्य स्रोतः अस्ति । मस्कस्य कठोरवृत्त्या विज्ञापनदातृभिः सह तस्य सम्बन्धः तनावपूर्णः अभवत् तथा च X मञ्चस्य लाभस्य सम्भावनाः अपि उदासीनाः अभवन् । X इत्यनेन नियामकप्रधिकारिभ्यः प्रदत्तं दस्तावेजं दर्शयति यत् २०२३ तमस्य वर्षस्य प्रथमार्धे X इत्यस्य राजस्वं १.४८ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे प्रायः ४०% न्यूनता अभवत् २०२३ तमस्य वर्षस्य प्रथमत्रिमासे एक्स्-संस्थायाः ४५६ मिलियन-डॉलर्-रूप्यकाणां हानिः अभवत् ।
अपरं तु कम्पनी X इत्यस्य नूतनग्राहकस्य विषये विज्ञापनदातारः किमर्थम् एतावन्तः असन्तुष्टाः सन्ति? अतीव महत्त्वपूर्णं कारणं यत् मस्कः स्वयमेव आशास्ति यत् भिन्नदृष्टिकोणयुक्तानां जनानां पूर्णतया अभिव्यक्तिं कर्तुं स्वतन्त्रभाषणसहितं वैश्विकं सामाजिकमञ्चं निर्मातुम्, विज्ञापनदातारः च हिंसा, द्वेषादियुक्तसामग्रीषु प्रतिबन्धात्मकपरिहारं कर्तुं मञ्चस्य आवश्यकतायां बलं ददति, in order to एतेषां अनुचितसन्देशानां पार्श्वे स्वकीयाः ब्राण्ड्-विज्ञापनाः दृश्यन्ते इति परिहरन्तु ।
मस्कस्य कृते विज्ञापनराजस्वस्य अपेक्षया वाक्स्वतन्त्रतायाः प्राधान्यं भवति अतः सः विज्ञापनदातृणां विपरीतपक्षे स्थातुं चयनं करोति । वर्षद्वयेन शान्तिं स्थापयितुं प्रयत्नस्य अनन्तरं मस्कः युद्धस्य घोषणायाः समयः इति अवदत् ।
Xत्रिगुणक्षतिपूर्तिं दावान् कृत्वा निषेधाज्ञा राहतं याचन्
अस्मिन् वर्षे अगस्तमासस्य ६ दिनाङ्के कम्पनी... द्वारा प्रतिवादीरूपेण सूचीबद्धाः
न्यायालयस्य आधिकारिकजालस्थले प्रकाशितः एक्स इत्यस्य अभियोगपत्रम्।
नन्दु एण्टीट्रस्ट् फ्रन्टियर इत्यस्य अनुसारं डब्ल्यूएफए विज्ञापनदातृकम्पनीनां अन्तर्राष्ट्रीयरूपेण प्रभावशाली गठबन्धनः अस्ति, यः विश्वे १५० तः अधिकानां बृहत् ब्राण्ड्-समूहानां, ६० तः अधिकानां विज्ञापनदातृसङ्घस्य च प्रतिनिधित्वं करोति WFA वैश्विकविपणिकानां प्रवक्ता इति दावान् करोति अस्य सदस्याः प्रतिवर्षं विपणने प्रायः ९०० अरब अमेरिकीडॉलर् निवेशयन्ति, येन वैश्विकविपणनसञ्चारव्ययस्य ९०% भागः भवति । WFA इत्यस्य सदस्याः सम्पूर्णे विश्वे सन्ति, यत्र अस्मिन् समये प्रतिवादीनां नामकरणं कृतवन्तः चत्वारि कम्पनयः, तथैव McDonald's, Microsoft, Procter & Gamble, Disney, IKEA इत्यादीनि प्रसिद्धानि ब्राण्ड्-संस्थानि अपि सन्ति
नन्दु एण्टीट्रस्ट् फ्रंटियर इत्यनेन न्यायालयस्य आधिकारिकजालस्थलात् प्राप्तस्य ४४ पृष्ठीयस्य अभियोगपत्रस्य ज्ञातं यत् कम्पनी एक्स इत्यनेन स्थापितेन GARM विज्ञापनगठबन्धनस्य माध्यमेन षड्यंत्रं कृत्वा अनेकप्रतिवादीनां आरोपः कृतः तथा च सामूहिकरूपेण सुरक्षामानकानां बाध्यतां कर्तुं X इत्यस्य विज्ञापनशुल्कं निरुद्धं कर्तुं सहमतम्, एतत् कदमः बाजारस्य दुरुपयोगस्य गठनं करोति आधिपत्यम् ।
कम्पनी X द्वारा प्रदत्ताः केचन प्रमाणाः दर्शयन्ति यत् मस्कः X इत्यस्य कार्यभारं स्वीकृत्य GARM सदस्याः शीघ्रं कार्यं कृतवन्तः यत् विज्ञापननिवेशं स्थगयितुं वा महत्त्वपूर्णतया न्यूनीकर्तुं वा...
गोष्ठी
अमेरिकी शेर्मन्-अधिनियमस्य धारा १ इत्यस्य अनुसारं मूल्यनिर्धारणसम्झौताः, बहिष्कारः, विपण्यविनियोगः, बोली-धांधली, बन्धनं च सन्ति, व्यापारं प्रतिबन्धयन्ति इति सम्झौताः निषिद्धाः सन्ति
नन्दु एण्टीट्रस्ट् फ्रन्टियर इत्यनेन उल्लेखितम् यत् कम्पनी एक्स इत्यनेन अभियोगपत्रे अमेरिकीप्रतिनिधिसदनस्य न्यायपालिकासमित्या जारीकृतस्य प्रतिवेदनस्य अपि उल्लेखः कृतः। अस्मिन् वर्षे जुलै-मासस्य १० दिनाङ्के एतत् प्रतिवेदनं प्रकाशितम् अस्ति यत् एतत् मुख्यतया अन्वेषयति यत् विश्वस्य बृहत्तमाः ब्राण्ड्-संस्थाः कथं GARM-माध्यमेन ऑनलाइन-भाषणं नियन्त्रयितुं प्रयतन्ते उदाहरणार्थं स्वकीयानां विपण्यशक्तेः माध्यमेन ते सदस्यानां समन्वयं कृत्वा ट्विट्टर्-सहितस्य विशिष्ट-मञ्चानां बहिष्कारं कुर्वन्ति, यत् मस्क-द्वारा अधिग्रहीतम् आसीत् , सदस्याः विज्ञापनं त्यजन्तु इति अनुशंसन्ति ।
एतत् प्रतिवेदनम् अपि वादीनां मुख्यतर्कानाम् एकः अभवत् । गोष्ठी क्लेटन-अधिनियमस्य अनुसारं कम्पनी एक्स इत्यनेन त्रिगुणं क्षतिपूर्तिं दावान् कृत्वा न्यायालयेन निषेधात्मकराहतं दातुं अनुरोधः कृतः ।
मुकदमान् कृत्वा GARM इत्यनेन स्वस्य बन्दीकरणस्य घोषणा कृता
कम्पनी X इत्यनेन दाखिलस्य शिकायतया विषये यस्य विज्ञापनगठबन्धनस्य विरुद्धं मुकदमा कृतः आसीत् सः शीघ्रमेव प्रतिक्रियाम् अददात् ।
अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये डब्ल्यूएफए-सङ्घस्य आधिकारिकजालस्थलेन GARM-सञ्चालनस्य निलम्बनस्य घोषणा कृता । घोषणायाम् उल्लेखः अभवत् यत् केचन हाले आरोपाः GARM-संस्थायाः स्थापनायाः क्रियाकलापानाञ्च उद्देश्यं दुर्बोधं कृतवन्तः, येन वित्तीय-संसाधन-हानिः निश्चितरूपेण अभवत्, अतः सः परिचालनेषु ध्यानं दातुं असमर्थः अभवत् अतः WFA-संस्थायाः GARM-क्रियाकलापानाम् स्थगनस्य कठिनः निर्णयः अभवत्
GARM इत्यस्य समापनवक्तव्यम्।
घोषणानुसारं GARM इत्यस्य स्थापना २०१९ तमस्य वर्षस्य मार्चमासे न्यूजीलैण्ड्देशस्य क्राइस्टचर्च-नगरे यत् गोलीकाण्डं जातम् तस्य सम्बन्धी अस्ति ।तस्मिन् समये हत्यारा फेसबुक्-माध्यमेन आक्रमणस्य लाइव-प्रसारणं कृतवान् एतेषु उच्च-प्रोफाइल-प्रकरणेषु अवैध-अथवा हानिकारक-सामग्रीणां पार्श्वे ब्राण्ड्-विज्ञापनं दृश्यते, येन ब्राण्ड्-प्रतिष्ठा प्रभाविता भवति ।
अस्य कृते WFA इत्यनेन 2019 तमे वर्षे GARM इत्यस्य स्थापनायां अग्रणीत्वं कृतम्, यस्य उद्देश्यं ब्राण्ड्-विज्ञापनस्य अवैध-अथवा हानिकारक-सूचनायाः समीपे न भवितुं डिजिटल-विज्ञापनस्य पारदर्शितायाः उन्नयनार्थं ब्राण्ड्-सुरक्षा-मानकानि वा अन्ये साधनानि वा प्रदातुं शक्यते स्म GARM इत्यस्य वकालतया एतादृशविज्ञापनं २०२० तमे वर्षे ६.१% तः २०२३ तमे वर्षे १.७% यावत् न्यूनीकृतम् अस्ति ।
"एषः निर्णयः हल्केन न कृतः।" तस्मिन् एव काले सः GARM इत्यस्य कार्याणि अवैधानि इति अङ्गीकृतवान्, "मम विश्वासः अस्ति यत् परिणामाः सिद्धं करिष्यन्ति यत् अस्माकं सर्वाणि क्रियाकलापाः स्पर्धानियमानां पूर्णतया अनुपालनं कुर्वन्ति" इति ।
एतत् प्रकरणं दृष्ट्वा यू युन्टिङ्ग् नामकः वकीलः यः चिरकालात् न्यासविरोधिविषये चिन्तितः अस्ति, सः अवदत् यत् तस्य नेत्राणि प्रकाशितानि इति । सः नन्दु एण्टीट्रस्ट् फ्रन्टियर इत्यस्मै अवदत् यत् विज्ञापनदातृणां संयुक्तबहिष्कारेषु उच्चं एण्टीट्रस्ट् जोखिमं भवति। यद्यपि ते तर्कयन्ति यत् एतत् कदमः प्रतिस्पर्धां प्रतिबन्धयितुं न उद्दिष्टः, अपितु अधिकं उत्तरदायी ऑनलाइन वातावरणं निर्वाहयितुम्, ब्राण्ड् सुरक्षां रक्षितुं विज्ञापनप्रभावशीलतां च रक्षितुं वैधव्यापारकारणम् अस्ति।
परन्तु तदपेक्षया यू युन्टिङ्ग् इत्यस्य मतं यत् वादीनां दावाः अधिकं बलिष्ठाः भवितुम् अर्हन्ति । यतो हि विज्ञापनदातुः बहिष्कारेण खलु कम्पनी X अरब-अरब-डॉलर्-रूप्यकाणि व्ययितानि, तस्याः स्पष्टाः प्रतिस्पर्धा-विरोधी अभिप्रायः सन्ति । यथा यथा विज्ञापनस्य राजस्वं न्यूनं भवति तथा तथा कम्पनी
तदतिरिक्तं, प्लेटफॉर्म X इत्यस्य ब्राण्ड् सुरक्षाप्रथाः GARM इत्यस्य मानकान् "पूरयन्ति वा अतिक्रमयन्ति वा" इति दावान् कृत्वा अपि बहिष्कारः निरन्तरं वर्तते । भवन्तः युन्टिङ्ग् नारद एण्टीट्रस्ट् फ्रन्टियर् इत्यस्मै अवदत् यत् कम्पनीभिः स्वस्य विपण्यशक्तिस्य उपयोगे उचितसीमा भवितुमर्हति यदि विज्ञापनदातारः संयुक्तबहिष्कारं निरन्तरं कुर्वन्ति तर्हि स्वकीया विपण्यशक्तिस्य दुरुपयोगः इति गणनीयम्।
कम्पनी X इत्यनेन मुकदमान् कृत्वा GARM इत्यनेन स्वस्य बन्दीकरणस्य घोषणा कृता । यू युन्टिङ्ग् इत्यस्य मतेन एतत् प्रतिवादीनां विवादानाम् न्यूनीकरणस्य इच्छायाः अभिव्यक्तिः अस्ति, तथा च ते तत्र प्रवृत्तानां अनुपालनजोखिमानां विषये अवगताः इति अनुमानं कर्तुं शक्यते "मस्कस्य वकिलाः वास्तवमेव विज्ञापनदातृभ्यः बहु प्रहारं कृतवन्तः" इति सः अवदत् ।
परन्तु केचन न्यासविरोधिविशेषज्ञाः मन्यन्ते यत् मुकदमेन सफलतायाः सम्भावना नास्ति ।
विदेशीयमाध्यमानां समाचारानुसारं बफेलो स्कूल् आफ् लॉ विश्वविद्यालयस्य प्राध्यापिका क्रिस्टीन् बार्थोलोमेव इत्यस्याः मतं यत् एक्स इत्यनेन सिद्धं कर्तव्यं यत् "प्रत्येकः विज्ञापनदाता यथार्थतया बहिष्कारस्य कृते सहमतः अस्ति" इति, यत् "सुलभं नास्ति" इति अन्ये सूचितवन्तः यत् मुकदमा जित्वा अपि मस्कः विज्ञापनदातृभ्यः X मञ्चे प्रत्यागन्तुं बाध्यं कर्तुं न शक्नोति।
न्यासविरोधी मुकदमानां जटिलतायाः कारणात् एतादृशाः प्रकरणाः सामान्यतया कतिपयवर्षेभ्यः यावत् भवन्ति । मस्कस्य विज्ञापनदातृणां च क्रीडा कथं समाप्तं भविष्यति, पक्षद्वयस्य सामञ्जस्यं भवेत् वा इति अद्यापि अस्पष्टम् अस्ति । विद्यमानसूचनायाः आधारेण मस्कः कम्पनी X च पश्चात्तापस्य अभिप्रायं न कुर्वतः इति दृश्यते ।
अधुना एव एक्स-सङ्घस्य मुख्यकार्यकारी लिण्डा याकारिनो इत्यनेन मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत् सा न्यासविरोधी-मुकदमानां आरम्भं निरन्तरं करिष्यति इति । मुकदमा केवलं क्षतिपूर्तिविषये एव नास्ति, अपितु विज्ञापनपारिस्थितिकीतन्त्रस्य मरम्मतविषये एव अस्ति इति सा अवदत्।
पूर्वं लिण्डा याकारिनो X इत्यत्र पोस्ट् कृतवती यत् कोऽपि लघुसमूहः मुद्रितवस्तूनाम् एकाधिकारं प्राप्तुं स्वशक्तिं न उपयोक्तव्यम् इति। एषा महत्त्वपूर्णा मान्यता, समीचीनदिशि आवश्यकं च सोपानम् अस्ति, अतः वयं शीघ्रमेव सम्पूर्णे पारिस्थितिकीतन्त्रे सुधारं कर्तुं प्रतीक्षामहे |
तस्मिन् एव काले केचन उद्योगस्य स्वराः मन्यन्ते यत् GARM इत्यस्य बन्दीकरणेन अयं मुकदमा च कम्पनी X विज्ञापनदातृभ्यः अधिकं विरक्तं कर्तुं शक्नोति। एकं कारणं, चेक माय एड्स् इति डिजिटलविज्ञापननिरीक्षकस्य सहसंस्थापिका क्लेर् एट्किन् अवदत् यत् “ते मस्क इत्यनेन सह अन्तरक्रियां कर्तुम् न इच्छन्ति, तथैव सरलम्” इति
निर्माता : नारद डिजिटल आर्थिक शासन अनुसन्धान केन्द्र
साक्षात्कारः लेखनम् च : बीजिंगतः नाण्डु-सञ्चारकः ली लिङ्गः