2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[परिचयः] बन्धकबाजारः समायोजयति, शुद्धनियत-आय-वित्तीय-प्रबन्धन-आयः पतति
चाइना फण्ड् न्यूजस्य संवाददाता ली शुचाओ, झाङ्ग लिङ्ग च
अधुना बन्धकविपण्ये उतार-चढावः निरन्तरं भवति, तथा च बैंकवित्तीयपदार्थानाम् शुद्धमूल्ये उतार-चढावः अभवत् । तेषु मुख्यविनियोगदिशारूपेण बन्धकसम्पत्त्याः सह केचन नियत-आय-वित्तीय-उत्पादाः महतीं पतन्ति ।
उद्योगस्य अन्तःस्थजनाः अवदन् यत् बन्धकविपण्ये सुधारणेन वित्तीयप्रबन्धनात् आयं स्थिरीकर्तुं बङ्कानां उपरि दबावः वर्धितः। अस्मिन् वर्षे "संपत्ति-अभावस्य" सन्दर्भे, बैंक-धन-प्रबन्धनस्य परिमाणं निरन्तरं वर्धते
वित्तीय उत्पाद आय उतार-चढाव
अन्यस्य “मोचनतरङ्गस्य” सम्भावना अल्पा एव ।
अद्यतनकाले नियामकप्राधिकारिणः जोखिमानां विषये चेतावनीम् अददुः, बन्धकविपण्यनिवेशाः "शीतलाः" अभवन्, तथा च केषाञ्चन बैंकवित्तीयउत्पादानाम्, विशेषतः नियत-आय-वित्तीय-उत्पादानाम् शुद्धमूल्यं महतीं न्यूनीकृतम् अस्ति
पवनदत्तांशैः ज्ञायते यत् अगस्तमासस्य १६ दिनाङ्कपर्यन्तं विगतसप्ताहे ५३६ शुद्धनियत-आय-वित्तीय-उत्पादानाम् शुद्धमूल्यं न्यूनीकृतम् अस्ति तेषु ९०-तमेभ्यः अधिकेभ्यः उत्पादेभ्यः विगतसप्ताहे ०.१% शुद्धमूल्यं न्यूनीकृतम् अस्ति
अस्याः पृष्ठभूमितः २०२२ तमस्य वर्षस्य अन्ते मोचनतरङ्गः पुनः प्रकटितः भविष्यति वा इति विषये अपि मार्केट् चिन्ता आरब्धा अस्ति । अस्मिन् विषये चीनस्य डाकबचतबैङ्कस्य शोधकर्त्ता लू फेइपेङ्ग् इत्यनेन स्पष्टतया उक्तं यत् यद्यपि बन्धकविपण्ये सुधारणेन वित्तीयप्रबन्धनात् प्रतिफलं स्थिरीकर्तुं बङ्केषु दबावः वर्धितः तथापि 1990 तमे वर्षे धनस्य बृहत् मोचनं न भविष्यति २०२२ तमस्य वर्षस्य चतुर्थत्रिमासे ।
"वर्तमानसमये अर्थव्यवस्था निरन्तरं पुनः स्वस्थतां प्राप्नोति, चीनस्य जनबैङ्कः च बन्धकविपण्यस्य सम्पत्तिप्रबन्धनस्य च उत्पादानाम् जोखिमानां विषये निरन्तरं ध्यानं ददाति तथा च विपण्यसंस्थाभ्यः बहुवारं स्मरणं कृतवान् यत् यदि जोखिमाः सन्ति चेदपि तस्य उच्चसंभावना अस्ति ते सुचारुतया मुक्ताः भविष्यन्ति" इति लू फेइपेङ्ग् अवदत्।
पुयी स्टैण्डर्ड् इत्यस्य शोधकर्त्ता ली वेन्यान् इत्यनेन उक्तं यत् बहुविधकारकाणां कारणात् सर्वेषां परिपक्वतानां व्याजदराणि सामान्यतया अद्यतनकाले वर्धितानि, यस्य परिणामेण बन्धकविपण्यस्य समग्ररूपेण दुर्बलप्रदर्शनं जातम्। यद्यपि बन्धकवित्तीयपदार्थानाम् शुद्धमूल्ये वृद्धिः पूर्वमासात् संकुचिता अस्ति तथापि शुद्धहानिदरे महती वृद्धिः न अभवत्
"बाण्ड्-बाजार-समायोजनस्य अस्मिन् दौरे मध्यम-दीर्घकालीन-उच्च-उत्तोलन-उत्पादाः अधिकं स्पष्टतया प्रभाविताः अभवन्, यदा तु बैंक-धन-प्रबन्धन-उत्पादाः अधिकतया अल्प-मध्यम-कालीन-बाण्ड्-धारकाः धारयन्ति, तथा च शुद्ध-मूल्ये उतार-चढावः उत्पादाः सामान्यतया नियन्त्रणीयाः सन्ति तथापि केचन कम्पनयः वर्धितायाः उत्तोलनस्य माध्यमेन उच्चं प्रतिफलं प्राप्नुवन्ति "अस्माकं उत्पादाः व्याजदरेषु परिवर्तनं प्रति अधिकं संवेदनशीलाः सन्ति, अतः सम्भाव्यशुद्धभङ्गजोखिमेभ्यः सावधानाः भवेयुः" इति ली वेन्यान् अवदत्।
ली वेन्यान् इत्यनेन अपि उक्तं यत् वर्तमानस्य आर्थिकस्थितेः आधारेण बन्धकविपण्ये व्यवस्थितविपर्ययः भविष्यति इति असम्भाव्यम् केन्द्रीयबैङ्कस्य उपायाः मुख्यतया दीर्घकालीनव्याजदराणां सम्यक्करणाय सन्ति, न तु बन्धकविपण्यस्य समग्रप्रवृत्तौ परिवर्तनार्थम्। अपेक्षा अस्ति यत् भविष्ये बन्धकविपण्यं क्रमेण स्थिरं भविष्यति, केन्द्रीयबैङ्केन इष्टपरिधिमध्ये व्याजदरेषु उतार-चढावः भविष्यति, वित्तीयउत्पादानाम् शुद्धमूल्यं निरन्तरं न्यूनं भविष्यति तथा च शुद्धविच्छेदस्य सम्भावना न्यूना भवति
स्मार्ट Xinhong वित्तीय प्रबन्धन अनुसन्धान संस्थानम् अपि मन्यते यत् वर्तमानबाजारस्य स्थितिं विचार्य वित्तीयप्रबन्धने बृहत्परिमाणेन मोचनस्य सम्भावना अतीव लघुः प्रथमं, "सम्पत्त्याः अभावस्य" पृष्ठभूमितः, सम्पत्तिपरिमाणं यस्य वित्तीयप्रबन्धनकम्पनीनां आवश्यकता वर्तते to allocate is very large 2022 तमस्य वर्षस्य तुलने महत्त्वपूर्णतया वर्धितः अस्ति तृतीयम्, अधिकांशव्यावसायिकबाजारसंस्थानां मतं यत् बन्धकविपण्ये पर्याप्तसमायोजनस्य आधारः अस्ति।
अद्यापि वित्तीयप्रबन्धनस्य परिमाणं निरन्तरं वर्धते इति अपेक्षा अस्ति
अस्मिन् वर्षे आरम्भात् यद्यपि नियामकप्रधिकारिभिः बीमासहनिक्षेपाः, व्याजक्षतिपूर्तिनिक्षेपाः, न्याससुचारुकरणतन्त्राणि, बङ्कवित्तीयप्रबन्धनस्य समापनमूल्यमूल्यांकनानि च नियामकप्रधिकारिभिः निलम्बितानि सन्ति तथापि वित्तीयप्रबन्धनस्य नूतनपरिक्रमस्य लाभः अभवत् निक्षेपव्याजदरेषु कटौतीः तथा प्रमुखबैङ्कैः "निक्षेपस्थापनम्" उत्पादपरिमाणं निरन्तरं वर्धमानम् अस्ति ।
"चीनबैङ्किंग उद्योगस्य वित्तीयप्रबन्धनबाजारस्य अर्धवार्षिकप्रतिवेदनं (२०२४ प्रथमं)" दर्शयति यत् अस्मिन् वर्षे जूनमासस्य अन्ते मम देशस्य बैंकवित्तीयप्रबन्धनबाजारस्य विद्यमानपरिमाणं २८.५२ खरबयुआन् यावत् अभवत्, यत् ६.४३% वृद्धिः अस्ति वर्षस्य आरम्भः । पश्चिमचीनप्रतिभूतिसंशोधनसंस्थायाः गणनानुसारं ३१ जुलैपर्यन्तं धनप्रबन्धनस्य परिमाणं जूनमासस्य अन्ते १.४३ खरब युआन् इत्येव वर्धितम्, नवीनतमपरिमाणं ३० खरब युआन् इत्यस्य समीपं गतः
विपण्यदृष्टिकोणं दृष्ट्वा लू फेइपेङ्गस्य मतं यत् वित्तीयप्रबन्धनस्य परिमाणं स्थिरं वा वर्धयितुं वा सम्भावना वर्तते, वर्तमानकाले घरेलुमागधा अपर्याप्ताः सन्ति, निवासिनः नूतनानि निक्षेपाणि वर्धितवन्तः, निक्षेपव्याजदरेषु बङ्कानां न्यूनीकरणेन अपि निवासिनः प्रवर्धिताः सन्ति निक्षेपाः वित्तीयप्रबन्धने स्थानान्तरयितुं।
पुयी स्टैण्डर्डस्य शोधकर्त्ता सन शेङ्गकिन् इत्यनेन अपि उक्तं यत् निक्षेपव्याजदरे कटौतीयाः नूतनपरिक्रमेण, विशेषतः प्रमुखैः राज्यस्वामित्वयुक्तैः बङ्कैः आरएमबीनिक्षेपव्याजदरेषु सामूहिकं न्यूनीकरणं, धनप्रबन्धनबाजारे निक्षेपनिधिस्थापनं अधिकं प्रवर्धयिष्यति इति अपेक्षा अस्ति। यद्यपि शुद्धसम्पत्त्याः उतार-चढावस्य स्थिरीकरणार्थं केचन उपायाः पर्यवेक्षणेन स्थगिताः सन्ति तथापि बङ्कधनप्रबन्धन-उत्पादाः अद्यापि बहवः निवेशकानां विकल्पाः सन्ति यतोहि तेषां तुल्यकालिकरूपेण न्यूनजोखिमः तुल्यकालिकरूपेण स्थिरः प्रतिफलः च अस्ति
"वित्तीयप्रबन्धनबाजारस्य परिमाणं निरन्तरं वर्धमानं वर्तते, यत् निवेशकानां जोखिमभूखः निरन्तरं न्यूनीभवति इति परिस्थितौ भवति। यदा आर्थिकमूलभूताः स्थिराः तिष्ठन्ति तथा च शेयरबजारस्य वृद्धिः निरन्तरं न भवति तदापि बैंकवित्तीयप्रबन्धनं मुख्यविकल्पः भवति बहुसंख्यकनिवेशकानां कृते ” इति स्मार्ट सिन्होङ्ग वित्तीयप्रबन्धनसंशोधनसंस्थायाः उक्तम्।
सम्पत्तिविनियोगं सक्रियरूपेण समायोजयन्तु
दीर्घकालीननिवेशदर्शनं स्थापयन्तु
बन्धकबाजारे निरन्तरसमायोजनस्य सन्दर्भे उद्योगस्य अन्तःस्थजनानाम् मतं यत् संस्थाभिः नीतिमार्गदर्शनस्य तथा विपण्यगतिशीलतायाः आधारेण सम्पत्तिविनियोगस्य सक्रियरूपेण समायोजनं करणीयम्, निवेशकाः अपि तर्कसंगताः एव तिष्ठेयुः, दीर्घकालीननिवेशदर्शनं च स्थापयितव्याः
सन शेङ्गकिन् इत्यस्य मतं यत् सर्वप्रथमं अस्माभिः नीतिदिशायां निकटतया ध्यानं दातव्यं केन्द्रीयबैङ्कस्य वित्तमन्त्रालयस्य च हाले नीतयः बन्धकविपण्यस्य उपद्रवं वर्धितवन्तः अल्पकालीनवित्तीयप्रबन्धने अस्माभिः विचारणीयम् सम्पत्तिप्रकारानाम् अनुकूलनार्थं विषमताः तथा विजयदरः, तथा च वयं गैर-महत्त्वपूर्णकालैः सह दीर्घकालीनबन्धनेषु ध्यानं दातुं शक्नुमः। द्वितीयं, न्यून-जोखिम-सम्पत्त्याः आवंटनं वर्धयितुं शक्नोति, न्यून-श्रेणी-ऋण-बाण्ड्-सहितं, व्याज-दर-बाण्ड्-उच्च-ग्रेड-ऋण-बाण्ड्-योः ऋण-जोखिमं न्यूनं भवति, तथा च यदा बाण्ड्-विपण्यं शीतलं भवति तदा आवंटनार्थं अधिकं उपयुक्तं भवति अन्ते सम्भाव्यतरलताजोखिमानां निवारणाय मौद्रिकनिधिसदृशानां तुल्यकालिकतरलसम्पत्त्याः अनुपातं वर्धयितुं शक्यते ।
"दीर्घविक्रयणस्य, लघुक्रयणस्य च अतिरिक्तं, भवद्भिः उत्तोलनं नियन्त्रयितुं, प्रदर्शनं स्थिरीकर्तुं विविधनिवेशविन्यासः अपि कर्तुं आवश्यकः अस्ति।"
साधारणनिवेशकानां कृते लू फेइपेङ्ग् इत्यनेन सुझावः दत्तः यत् निवेशस्य वित्तीयप्रबन्धनस्य च प्रक्रियायां तेषां समीचीनं दर्शनं भवितुं आवश्यकं भवति, तेषां न केवलं व्यक्तिगतजोखिमप्राथमिकता, निवेशस्य अनुभवः इत्यादीनां विषये विचारः करणीयः, अपितु समुचितनिवेशप्रतिरूपस्य चयनस्य आवश्यकता वर्तते। दीर्घकालीननिवेशः दीर्घकालीनप्रतिफलस्य अनुसरणं कर्तुं शक्नोति।
स्मार्ट Xinhong वित्तीय प्रबन्धन अनुसन्धान संस्थानम् अपि निवेशकानां अनुशंसा करोति यत् "अधिकं पश्यन्तु न्यूनं च गच्छन्तु" "कमं गच्छन्तु" इत्यस्य अर्थः स्थूल-आर्थिक-प्रवृत्तीनां अवगमनं भवति, यदा तु "अधिकं पश्यन्" इति अर्थः अस्ति यत् वित्तीय-प्रबन्धन-बाजारे वर्षाणां विकासस्य अनन्तरं... बाजारप्रतिस्पर्धायाः प्रतिमानं तुल्यकालिकरूपेण स्पष्टं जातम् अस्ति वित्तीयप्रबन्धनकम्पनीनां निवेशक्षमतानां जोखिमनियन्त्रणक्षमतानां च सम्यक् दस्तावेजीकरणं कृतम् अस्ति।
सन शेङ्गकिन् इत्यनेन इदमपि सुझावः दत्तः यत्, एकतः निवेशकाः तेषां धारितानां वित्तीय-उत्पादानाम् विशेषताः, निवेश-रणनीतयः, जोखिम-स्तरः, ऐतिहासिक-प्रदर्शनं च पूर्णतया अवगन्तुं अर्हन्ति, येन वर्तमान-बाजार-वातावरणे उत्पादानाम् उतार-चढावः अधिकतया अवगन्तुं साहाय्यं भविष्यति तथा च एवं च उचितविवेकः अन्यतरे निवेशकाः दीर्घकालीनदृष्टिकोणं निर्वाहयितव्याः तथा च अल्पकालिकस्य उतार-चढावस्य कारणेन आवेगपूर्णनिर्णयान् परिहरन्तु।