समाचारं

सप्ताहद्वयं ! मन्दतायाः आतङ्कः मृदु-अवरोहण-अपेक्षाणां स्थानं ददाति, किं अमेरिकी-शेयर-बजारस्य "परिवर्तनं" स्थातुं शक्यते?

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा अमेरिकी-आर्थिक-मन्दी-विषये निवेशकानां चिन्ता अधिका न्यूनीभवति स्म, तथैव अमेरिकी-समूहानां गतसप्ताहे वर्षस्य सर्वोत्तम-साप्ताहिक-प्रदर्शनं जातम्, मासस्य आरम्भे च सफलतया हानिः पुनः प्राप्ता

अधुना निवेशकाः आगामिसप्ताहे जैक्सन् होल् ग्लोबल सेण्ट्रल् बैंक् संगोष्ठीयां केन्द्रीकृताः सन्ति। फेडरल् रिजर्वः कथं संकेतान् विमोचयति इति केन्द्रबिन्दुः भविष्यति, तथा च जोखिमस्य भूखस्य प्रभावः अग्रे मार्केट्-उत्थानस्य उत्प्रेरकः भवितुम् अर्हति ।

अमेरिकी आर्थिकदत्तांशसंकेताः

पूर्वसदृशं विगतसप्ताहे प्रकाशिताः प्रमुखाः आर्थिकदत्तांशाः दर्शयन्ति यत् जुलैमासस्य अकृषिवेतनसूची केवलं असामान्यसूचकः भवितुम् अर्हति। अमेरिकी उपभोक्तृमूल्यसूचकाङ्कः जुलाईमासस्य (भाकपा)।

तदतिरिक्तं जुलैमासे अमेरिकी-खुदराविक्रयः १% वर्धितः, अपेक्षाभ्यः दूरं अतिक्रम्य प्रायः सार्धवर्षे नूतनं उच्चतमं स्तरं प्राप्तवान् । अमेरिकी-अर्थव्यवस्थायाः कृते मृदु-अवरोहणं प्राप्तुं उपभोक्तृ-माङ्गस्य पुनर्प्राप्तिः महत्त्वपूर्णा अस्ति । कार्यविपण्ये अपि पुनर्प्राप्तेः संकेताः सन्ति, गतसप्ताहे २२७,००० जनाः बेरोजगारीलाभान् दाखिलवन्तः, यत् २३५,००० इति अपेक्षाभ्यः न्यूनं, पूर्वस्य २३३,००० इति आकङ्क्षाभ्यः न्यूनम्। एतेन एतत् मतं अधिकं सुदृढं भवितुम् अर्हति यत् जुलैमासस्य गैर-कृषि-वेतनसूची-प्रतिवेदनं वास्तवमेव बेरिल-तूफानेन नकारात्मकरूपेण प्रभावितं भवितुम् अर्हति तथा च श्रम-विपण्यं निरन्तरं लचीलं भविष्यति इति।

आक्सफोर्ड अर्थशास्त्रस्य वरिष्ठः अर्थशास्त्री बॉब श्वार्ट्ज् इत्यनेन चाइना बिजनेस न्यूज इत्यस्य साक्षात्कारे उक्तं यत् समग्ररूपेण मूलतः च सीपीआई-वृद्धिः मूलतः पूर्वानुमानस्य अनुरूपः अस्ति, परन्तु किरायानां चिपचिपाहटस्य कृते सतर्कतायाः आवश्यकता वर्तते। तस्मिन् एव काले खुदराविक्रये मासिकपुनरुत्थानं जूनमासे साइबर-आक्रमणेन बाधितस्य वाहनविक्रयस्य मन्दतायाः सम्बन्धी अस्ति । सः मन्यते यत् गृहेषु सुदृढाः तुलनपत्राणि, लचीलानि रोजगारवृद्धिः च वर्षस्य शेषभागे उपभोक्तृव्ययस्य वृद्धिं प्रायः २% कर्तुं शक्नोति, अतः सुचारुरूपेण आर्थिकविस्तारः सुनिश्चितः भविष्यति

अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य अपेक्षाः वर्धन्ते इति कारणेन अमेरिकी-बन्धक-उत्पादने संकीर्णपरिधिमध्ये उतार-चढावः अभवत् । २ वर्षीयस्य अमेरिकीकोषस्य नोटस्य उपजः सप्ताहे १ आधारबिन्दुः वर्धितः ४.०६% यावत् अभवत्, यदा तु बेन्चमार्क १० वर्षीयस्य अमेरिकीबन्धकस्य उपजः सप्ताहे ५.१ आधारबिन्दुः न्यूनीकृत्य ३.८९% यावत् अभवत्, अद्यापि वर्षस्य निम्नस्तरस्य अस्ति संघीयनिधिदरवायदाः दर्शयति यत् बाजारः अपेक्षते यत् सितम्बरमासे २५ आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना ५०% अतिक्रान्तवती, येन एषः सर्वाधिकं लोकप्रियः विकल्पः अभवत्

फिडेलिटी इन्टरनेशनल् इत्यस्य मैक्रो तथा रणनीतिक सम्पत्तिविनियोगस्य वैश्विकप्रमुखः सलमान अहमदः अवदत् यत् "अस्माभिः मन्यते यत् आर्थिकवृद्धिः मन्दः भवति, महङ्गानि दुर्बलाः भवन्ति, फेडः च व्याजदरेषु कटौतीं कर्तुं आरभेत, परन्तु आतङ्कस्य स्थितिः न भविष्यति। वयं करिष्यामः see 2 ~त्रीणि दरकटनानि, सम्भवतः त्रयस्य स्थाने द्वौ, यावत् बेरोजगारीदरः निरन्तरं वर्धते।”

निवेशकाः अग्रिमे सप्ताहे आगामिसप्ताहे यदा फेडरल् रिजर्वस्य अध्यक्षः पावेल् आगामिसप्ताहे जैक्सनहोल् इत्यत्र भाषणं करिष्यति तदा सितम्बरमासे आरभ्यमाणस्य शिथिलीकरणचक्रस्य स्वरं निर्धारयिष्यन्ति इति अपेक्षा अस्ति। शिकागो फेड् अध्यक्षः गूल्सबी गतसप्ताहे अवदत् यत् अमेरिकी अर्थव्यवस्थायां अतितापस्य लक्षणं न दृश्यते, अतः केन्द्रीयबैङ्ककाः अत्यधिककालं यावत् प्रतिबन्धात्मकनीतीः कार्यान्वितुं सावधानाः भवेयुः।

श्वार्ट्ज् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् वर्तमानस्य स्थूल-आर्थिक-प्रदर्शनस्य आधारेण सितम्बर-मासे फेडरल् रिजर्वस्य व्याज-दरस्य कटौती पूर्वमेव निश्चिता अस्ति, तथा च पारम्परिकः २५ आधार-बिन्दुः ५० आधार-बिन्दुभ्यः अधिकं उपयुक्तः अस्ति, यावत् अमेरिकी-गैर-कृषि-वेतनसूची सितम्बर-मासे पुनः न विचलति . वेतन-रोजगार-वृद्धिः क्रमेण मन्दतां गच्छति इति कारणेन वास्तविक-आय-वृद्धिः दुर्बलतां प्राप्नोति, परन्तु व्ययस्य समर्थनार्थं पर्याप्तं द्रुतगतिः एव तिष्ठेत्, विस्तारस्य स्थायित्वस्य मञ्चं स्थापयति, मृदु-अवरोहणं च

किं विपण्यं निरन्तरं पुनः उत्थापनं कर्तुं शक्नोति ?

गतशुक्रवासरपर्यन्तं एस एण्ड पी ५०० सूचकाङ्कः नास्डैक कम्पोजिट् सूचकाङ्कः च सप्तवारं दैनिकं सकारात्मकं प्राप्तवन्तः, त्रयः प्रमुखाः स्टॉकसूचकाङ्काः अपि सप्ताहद्वयात् पूर्वं पतनेन पुनः पुनः प्राप्ताः आसन्

अपेक्षितापेक्षया उत्तमदत्तांशैः विश्वस्य बृहत्तमे अर्थव्यवस्थायां तीव्रमन्दतायाः चिन्ता शान्तवती ग्लेनमेड ट्रस्ट् इत्यस्य निवेशरणनीत्याः उपाध्यक्षः माइक रेनॉल्ड्स् इत्यनेन उक्तं यत् "अस्मिन् सप्ताहे आँकडानां समूहः दर्शयति यत् आकाशः "यथा बहवः निवेशकाः सन्ति तथा नास्ति भयं प्रारभन्ते, (अग्रे फेड-समागमस्य) पुरतः अस्माकं समीपे ये सर्वे आँकडा: सन्ति, ते दर-कटनस्य दृढं प्रकरणं कुर्वन्ति।"

यथा यथा कृत्रिमबुद्धेः विषये आशावादः पुनः सजीवः भवति तथा तथा प्रौद्योगिकीकम्पनयः सामान्यतया पुनः उत्पद्यन्ते, कृत्रिमबुद्धेः प्रवृत्तिनिर्मातारः चNVIDIAविगतसप्ताहे सञ्चितवृद्धिः प्रायः १९% आसीत्, गतवर्षस्य मेमासात् परं सर्वोत्तमप्रदर्शनम् ।Walmartसीईओ इत्यस्य टिप्पणीः प्रौद्योगिक्याः उपयोगितायाः विषये विश्वासं पुनः स्थापयति इति दृष्टाः, दलाली एलपीएल फाइनेन्शियल इत्यस्य मुख्यवैश्विकरणनीतिज्ञः क्वेन्सी क्रॉस्बी इत्यनेन उक्तं यत् "यदा कृत्रिमबुद्धिः विपण्यां प्रबलं कथनं भवितुं आरभते तदा एतत् "इदं ए प्रौद्योगिकी यत् कम्पनीभ्यः ऑपरेटिंग् सिस्टम् सुव्यवस्थितं कर्तुं उत्पादकता च वर्धयितुं साहाय्यं करिष्यति।" क्रॉस्बी इत्यनेन उक्तं यत् जेनरेटिव एआइ इत्यस्य विकासकाः प्रौद्योगिक्याः मुद्राकरणस्य योजनां प्रकटयितुं हालेषु त्रैमासिकेषु संघर्षं कृतवन्तः, यत् किञ्चित् वालमार्ट् इत्यनेन प्रस्तावितं। आशां प्राप्तवती।

तदनुसारम्बैंक आफ् अमेरिकानवीनतमेन मासिकेन एजेन्सी-सर्वक्षणेन ज्ञातं यत् वैश्विकवित्तीयबाजारेषु अशान्तिः अस्ति चेदपि अमेरिकीप्रौद्योगिकीदिग्गजानां विषये निवेशकानां आशावादः अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य अपेक्षाः च दुर्बलाः न अभवन् सर्वेक्षणस्य परिणामाः दर्शयन्ति यत् प्रतिवादिनां मृदु-अवरोहणस्य अपेक्षा जुलाईमासे ६८% आसीत्, तस्मात् ७६% यावत् वर्धिता ।

केचन धनराशिः पुनः प्रवाहितुं आरब्धाः सन्ति। गोल्डमैन सैक्स समूहस्य वैश्विकबाजारविभागस्य प्रबन्धनिदेशकः स्कॉट् रब्नर् इत्यनेन उक्तं यत् विगतमासे व्यवस्थितनिधिसीटीए-संस्थाः, ये मौलिकानाम् अपेक्षया मार्केट्-संकेतानां अस्थिरता-प्रवृत्तीनां च आधारेण स्टॉक्-क्रयणं कुर्वन्ति, तेषां विक्रयणं विगत-मासे एट् वन इत्यत्र अभवत् point it was the largest in four years, “किन्तु इदानीं विपण्यं शान्तं जातम्,सीबीओईअस्थिरतासूचकाङ्कः VIX दीर्घकालीनसरासरीतः अधः पुनः पतितः अस्ति, तथा च अनुमानं भवति यत् स्टॉक्स् इत्यस्य व्यवस्थितनिधिक्रयणस्य परिमाणं $१ खरबं यावत् प्राप्स्यति " " .

चार्ल्स श्वाबमार्केट आउटलुक् इत्यत्र लिखन् गतसप्ताहस्य पुनरुत्थानस्य प्रमुखाः उत्प्रेरकाः न्यूनमहङ्गानि आँकडानि, सशक्ताः खुदराविक्रयप्रतिवेदनानि च सन्ति, ये स्वस्थ अर्थव्यवस्थायाः शुभसूचकाः सन्ति। प्रतिवेदने मन्यते यत् सम्भवतः बेरोजगारी-वृद्धेः सामूहिक-परिच्छेदस्य अपेक्षया श्रम-आपूर्ति-वृद्ध्या सह अधिकः सम्बन्धः अस्ति । विगतसप्ताहद्वये स्टॉक्स्-उत्थानस्य आधारेण विपण्यं वृद्धि-चिन्तानां तः "सॉफ्ट-लैण्डिंग्"-शिबिरं प्रति स्थानान्तरं कुर्वन् दृश्यते ।

आगामिसप्ताहे अमेरिकी-समूहस्य वृद्धिः निरन्तरं भविष्यति इति एजेन्सी-संस्थायाः मतम् अस्ति । पावेल् जैक्सनहोल् इत्यत्र केन्द्रीयबैङ्कस्य वार्षिकसभायां डोविशस्वरं प्रदातुं शक्नोति, यस्य लाभः वृषभान् भवितुमर्हति। अपरपक्षे अल्पकालीनरूपेण तकनीकी अतिक्रयणस्य परिस्थितयः निरन्तरं भवन्ति, येन सूचकाङ्के लाभग्रहणं भवितुम् अर्हति । तदतिरिक्तं भूराजनीतिकशीर्षकजोखिमाः निवेशकानां रडारे एव तिष्ठन्ति । अतः प्रवृत्तिः किञ्चित् चपलः भवितुम् अर्हति, परन्तु व्याजदरेषु कटौतीं कर्तुं फेडस्य संकेतः स्टॉक-एक्सपोजर-वर्धनस्य उत्तमं कारणं भविष्यति इति अपेक्षा अस्ति ।

(अयं लेखः China Business News इत्यस्मात् आगतः)