2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मध्यपूर्वे “सुवर्णस्य दौर्गन्धः” वर्धमानः अस्ति, विशेषतः अस्मिन् ग्रीष्मकाले अधिकाधिकं सीमापार-ई-वाणिज्य-मञ्चान् विक्रेतारश्च आकर्षयति |.
जूनमासे आधिकारिकसङ्गठनस्य सेमरुशस्य आँकडानुसारं चीनीयसीमापार-ई-वाणिज्य-मञ्चः SHEIN सऊदी अरबदेशे सर्वाधिकं भ्रमणं कृत्वा वस्त्र-फैशन-शॉपिङ्ग्-स्थलं जातम्, यत् अन्येभ्यः समान-जालस्थलेभ्यः महत्त्वपूर्णतया अग्रे अस्ति
SHEIN इत्यनेन अगस्तमासस्य १४ दिनाङ्के "दैनिक-आर्थिक-समाचार-पत्रिकायाः" संवाददात्रे प्रदत्तस्य नवीनतम-आँकडानां अनुसारम् अस्मिन् वर्षे पार्टी-पूरित-ग्रीष्मकाले SHEIN-मञ्चः वास्तवमेव मध्यपूर्व-विपण्ये विक्रयस्य "विस्फोट-कालः" प्रविष्टः अस्ति अर्धवर्षे १० कोटि युआन् (१८ मिलियन अमेरिकी डॉलरात् अधिकं) ।
SHEIN इत्यस्य उल्लासपूर्णं प्रदर्शनं मध्यपूर्वे "सुवर्णस्य दौर्गन्धस्य" सूक्ष्मविश्वं जातम् अस्ति ।
संवाददाता ज्ञातवान् यत् मध्यपूर्वे न केवलं नून इत्यनेन प्रतिनिधित्वं कृत्वा स्थानीयाः ई-वाणिज्य-कम्पनयः, अमेजन इत्यादीनां वैश्विक-स्थापिताः ई-वाणिज्य-कम्पनयः च तीव्रगत्या वर्धन्ते, अपितु "चतुर्णां विदेशेषु लघु-अजगरानाम्" मध्ये टेमु, अलीएक्स्प्रेस्, टिकटोक् शॉप इत्यादयः सन्ति " अस्मिन् भूमिषु अपि विस्तारं कृतवन्तः। अस्य विपण्यभागः पर्याप्तः प्राप्तः अस्ति तथा च मध्यपूर्वस्य उदयमानविपण्ये निवेशं निरन्तरं वर्धयति। अस्मिन् वर्षे प्रथमार्धे अलीएक्सप्रेस् इत्यनेन प्रसिद्धाः सऊदी-फुटबॉल-तारकाः सलेम-अल्-दवसारी, फेरास-अल् ब्रिकान् च मध्यपूर्वे अलीएक्स्प्रेस्-संस्थायाः प्रवक्तारः भवितुं हस्ताक्षरं कृतम्
उल्लेखनीयं यत् अद्यैव सऊदी अरबदेशेन स्वर्णसमुद्रतटे प्रथमं ग्रीष्मकालीनतैरणवस्त्रस्य फैशनप्रदर्शनं कृतम् यतः एतत् "ऐतिहासिकं सफलता" इति उच्यते यतः एतेन सम्पूर्णशरीरं आच्छादयन्तं साधारणं वस्त्रं धारयितुं पारम्परिकं प्रतिबिम्बं परिवर्तितम्। इदमेव साहसिकं फैशनतैरणवस्त्रप्रदर्शनं यत् SHEIN इत्यादिकम्पनीनां दृष्टौ संकेतं प्रसारयति यत् सऊदी अरबदेशेन प्रतिनिधित्वं कृत्वा मध्यपूर्वस्य विपण्यं विश्वस्य कृते स्वद्वाराणि अधिकं उद्घाटयिष्यति।
परन्तु उद्योगे सर्वसम्मतिः अस्ति यत् यथा यथा मध्यपूर्वस्य विपण्यं निरन्तरं तापयति तथा तथा बहवः विदेशेषु कम्पनयः अपि संस्कृतिस्य, नीतिस्य, भाषायाः, संसाधनस्य च बहुविधपरीक्षां अनुभवन्ति। विशेषज्ञता कुञ्जी अस्ति। (साक्षात्)
दुबईनगरस्य स्थानीयबृहत्-परिमाणे शॉपिंग-महोत्सवे SHEIN इत्यस्य प्रदर्शनी चित्रस्य स्रोतः : SHEIN
SHEIN इत्यस्य अनुसारं "दैनिक आर्थिकसमाचारः" संवाददाता, अस्मिन् ग्रीष्मकाले, ग्रीष्मकालीन अर्थव्यवस्थायाः "चतुर्णां प्रमुखानां उद्योगानां" विदेशप्रवृत्तेः अनुरूपं (वस्त्रं, उपसाधनं, क्रीडा, उपभोक्तृविद्युत्), भोजस्य पोशाकाः, भव्यं गहनानां सेट्, quiet luxury "मध्यपूर्वीयफैशनत्रि-खण्ड-सूट्" यथा शैलीपुरुषवस्त्रं मध्यपूर्वीयग्राहकानाम् मध्ये सर्वाधिकं लोकप्रियं ऑनलाइन-शॉपिङ्ग-प्रियं जातम् SHEIN मञ्चे येषां महिलानां वस्त्रव्यापारिणां विक्रयः उपरि उल्लिखिते अर्धवर्षे १० कोटि युआन् अतिक्रान्तवान्, तेषां "मध्यपूर्वः, प्लस् आकारः, पोशाकः च" इति त्रयः कीवर्डाः जप्ताः येन "धनगुप्तशब्दः" निर्मितः
वस्तुतः मध्यपूर्वस्य विपण्यां प्रवेशं कर्तुं प्रथमेषु ई-वाणिज्य-मञ्चेषु अन्यतमः इति नाम्ना SHEIN इत्यनेन २०१५ तमे वर्षे मध्यपूर्वे प्रवेशः आरब्धः, स्थानीयबाजार-सञ्चालनस्य आरम्भार्थं २०१६ तमे वर्षे दुबई-कार्यालयं स्थापितं च अन्तिमेषु वर्षेषु SHEIN प्रायः मध्यपूर्वस्य App Store इत्यस्मिन् शीर्षत्रयेषु शॉपिंग एप्स् मध्ये स्थानं प्राप्तवान् अस्ति ।
शेन् इत्यनेन उक्तं यत् तस्य शर्तः अस्ति यत् मध्यपूर्वस्य विपण्यस्य उच्चवृद्धिक्षमता युवानां धनिनां च ग्राहकसमूहानां कृते निर्दिष्टा अस्ति।
केपीएमजी इत्यस्य नवीनतमसंशोधनसांख्यिकीयानाम् अनुसारं मध्यपूर्वे २० तः अधिकाः अर्थव्यवस्थाः सन्ति येषां जनसंख्या प्रायः ५० कोटिः अस्ति । तेषु सऊदी अरबदेशे, संयुक्त अरब अमीरातदेशे च ३० वर्षाणाम् अधः वयसः जनसंख्या ४०% अथवा ५०% अपि अस्ति ।
मध्यपूर्वे परिपक्वं अन्तर्जालसंरचनावातावरणं ई-वाणिज्यस्य विकासाय अपि उर्वरभूमिं प्रदाति ।
"२०२४ मध्यपूर्वस्य ई-वाणिज्य-बाजार-अन्तर्दृष्टि-रिपोर्ट्" इत्यस्य अनुसारं खाड़ी-देशस्य षट्-देशेषु (सऊदी अरब, यूएई, ओमान, कुवैत, कतार, बहरीन् च) अन्तर्जाल-प्रवेशस्य औसत-दरः ९९% समीपे अस्ति स्थानीय-अफलाइन-मनोरञ्जन-रूपानाम् अभावात् मध्यपूर्वस्य अनेकेषु देशेषु अन्तर्जाल-उपयोक्तृणां संख्या अर्धाधिका अस्ति । नेटिजनानाम् अत्यधिकभागस्य ऑनलाइन-शॉपिङ्गस्य आदतिः अस्ति, तेषां ऑनलाइन-उपभोगे फैशन-वस्त्रं सर्वाधिकं लोकप्रियं प्रसिद्ध-वर्गम् अस्ति ।
उपर्युक्तपृष्ठभूमिना अपि आधारितं यत् SHEIN इत्यनेन उक्तं यत् "मध्यपूर्वज्वरस्य" मूलकारणस्य गहनतया अन्वेषणानन्तरं तस्य युवानां जनसंख्यासंरचना, आर्थिकबलं च विपण्यउपभोगस्य निरन्तरवृद्ध्यर्थं ठोसमूलं प्रददाति। परन्तु मध्यपूर्वे व्यापारं सम्यक् कर्तुं गहनसांस्कृतिकबोधस्य व्यावसायिकविपण्यसञ्चालनस्य च आवश्यकता भवति ।
अधुना मध्यपूर्वस्य ई-वाणिज्यविपण्ये अद्यापि पर्याप्तक्षमता अस्ति यस्याः उपयोगः करणीयः अस्ति ।
चीनव्यापारिबैङ्कसंशोधनसंस्थायाः प्रासंगिकप्रतिवेदनानुसारं मध्यपूर्वे उत्तराफ्रिकादेशे च ई-वाणिज्यविपण्यस्य आकारः २०२२ तमे वर्षे प्रायः ३७ अरब अमेरिकीडॉलर् भविष्यति, यत्र १४% वृद्धिः भविष्यति २०२६ तमे वर्षे चक्रवृद्धिवार्षिकवृद्धिः ११% अधिका भविष्यति इति अपेक्षा अस्ति । देशस्य दृष्ट्या तुर्की, संयुक्त अरब अमीरात्, सऊदी अरब, इजरायल् च मध्यपूर्वस्य बृहत्तमाः ई-वाणिज्यविपणयः सन्ति, येषु कुलस्य ७०% अधिकं भागः अस्ति सऊदी अरब, संयुक्त अरब अमीरात इत्यादिषु खाड़ीदेशेषु पर्याप्तं युवानां जनसंख्या, क्रयशक्तिः च प्रबलाः सन्ति, ई-वाणिज्यविपण्यं च तीव्रगत्या विकसितं भवति
तदतिरिक्तं दक्षिणपूर्व एशियायाः विपण्यस्य तुलने यत्र "मात्रामूल्यानि" सामान्यानि सन्ति, मध्यपूर्वविपण्ये उपभोक्तृणां व्ययशक्तिः अधिका भवति
एकः सीमापार-ई-वाणिज्य-व्यापारी यस्य मुख्यवर्गः गृह-साज-सज्जा अस्ति, एकदा "दैनिक-आर्थिक-समाचार-पत्रिकायाः" संवाददात्रे अवदत् यत् दक्षिणपूर्व-एशिया-देशस्य विपरीतम्, मध्यपूर्व-देशस्य ग्राहकाः मूल्य-संवेदनशीलाः न सन्ति, ते च तुल्यकालिकरूपेण उत्तम-गुणवत्तायुक्तानि उत्पादनानि In प्रबलव्ययशक्तियुक्तं विपण्यं, ग्राहकाः अधिकं सहिष्णुतां प्राप्नुवन्ति, ग्राहकानाम् आधारः तुल्यकालिकरूपेण स्थिरः भविष्यति, अस्माकं लाभान्तरं च अधिकं भविष्यति।"
ज्ञातव्यं यत् SHEIN इत्यस्य मते परिष्कारं सौन्दर्यं च अनुसृत्य यूरोपीय-अमेरिकन-फैशन-जनानाम् तुलने दक्षिणपूर्व-एशिया-देशः उज्ज्वल-वर्णान्, जापान-दक्षिण-कोरिया-देशयोः सरलतां ताजगीं च रोचते, मध्यपूर्वीय-फैशन-उपभोक्तृणां सौन्दर्यं च अधिकं "उदात्तम्" अस्ति । , आभापूर्णाः वा न वा विशालः स्कर्टः, भारपूर्णः आभूषणसमूहः च।
अस्य अपि अर्थः अस्ति यत् यदि ते मध्यपूर्वविपण्ये उपभोक्तृणां हृदयं गृहीतुं इच्छन्ति तर्हि प्रमुखमञ्चानां विविधव्यापारिणां च "स्थानीयपरिस्थितौ उपायान् अनुकूलितुं" आवश्यकता वर्तते।
SHEIN इत्यस्य दृष्ट्या इदानीं मध्यपूर्वे आर्थिकपरिवर्तनस्य अवसरस्य खिडकी अस्ति, नीतिलाभांशः च निरन्तरं मुक्तः भवति । न केवलं मध्यपूर्वे, यदि भवान् विभिन्नेषु विदेशेषु विपण्यक्षेत्रेषु विशेषज्ञः भवितुम् इच्छति तर्हि स्थानीयसंस्कृतेः, रीतिरिवाजानां, सौन्दर्यशास्त्रस्य, नियमानाञ्च नूतना अवगमनं स्थापयितुं आवश्यकम्। अस्मिन् क्रमे व्यावसायिकसीमापारजालस्थलानां वा मञ्चानां सशक्तिकरणं प्रायः व्यापारिणां कृते अन्तरालस्य पहिचाने पूरणे च सहायतां कर्तुं शक्नोति तथा च विदेशगमने तेषां समग्रशक्तिं व्यापकरूपेण सुधारयितुम् अर्हति
चीन मर्चेंट्स्बैङ्क रिसर्च इन्स्टिट्यूट् इत्यस्य प्रासंगिकप्रतिवेदनानुसारं मध्यपूर्वे ई-वाणिज्यमञ्चानां विपण्यकेन्द्रता अधिका नास्ति, प्रतिस्पर्धात्मकं परिदृश्यं च प्रारम्भे त्रयः भागेषु विभक्तम् अस्ति: अमेजन तथा नून इत्येतयोः प्रतिनिधित्वं कृत्वा स्थानीयमञ्चाः, चीनीयस्य पार- सीमान्त ई-वाणिज्यमञ्चाः मध्यपूर्वे व्यापारमञ्चाः स्वस्य विस्तारं त्वरयन्ति।
एकः अग्रणीः इति नाम्ना SHEIN इत्यनेन मध्यपूर्वे स्थानीयप्रयोक्तृणां सामाजिकमाध्यमप्रशंसकानां च विस्तृतश्रेणी संचिता अस्ति यत् एतत् स्वप्रभावं वर्धयितुं अभिनवविपणनक्रियाकलापानाम् उपयोगे उत्तमः अस्ति तथा च प्रथम-गति-प्रशंसकानां केचन लाभाः सन्ति
वैश्विकविशालकायः अमेजनः मध्यपूर्वे बहुकालात् अस्ति ।
२०१७ तमस्य वर्षस्य मार्चमासस्य आरम्भे एव अमेजन इत्यनेन मध्यपूर्वस्य बृहत्तमं ई-वाणिज्यमञ्चं सौक् इति अधिग्रहणं कृत्वा रसदस्य, परिचालनस्य च निर्माणं निरन्तरं कृतम् । समर्थनमूलसंरचनायाः मूलतः समाप्तेः अनन्तरं अमेजनः विक्रेतृणां नियुक्तिं कर्तुं आरब्धवान् ।
अमेजन-आधिकारिक-आँकडानां अनुसारं २०२३ तमस्य वर्षस्य जून-मासपर्यन्तं मध्यपूर्व-स्थलं प्रारब्धानां चीनीयविक्रेतृणां संख्यायां गतवर्षस्य समानकालस्य तुलने ४०% अधिका अभवत् २०२३ , अमेजन इत्यत्र १० लक्षं अमेरिकीडॉलर् अधिकं विक्रयणं कृत्वा चीनीयविक्रेतृणां संख्या वर्षे वर्षे २५% अधिकं वर्धिता अस्ति; .
परन्तु विलम्बेन आगतानां न्यूनानुमानं न कर्तव्यम्।
उपर्युक्तप्रतिवेदने उल्लेखितम् अस्ति यत् २०२३ तमे वर्षे यदा टिकटोक्, टेमु च पूर्णतया प्रबन्धितस्य प्रतिरूपस्य माध्यमेन मध्यपूर्वस्य विपण्यां प्रविष्टवन्तौ, तदा तेषां स्थानीयरसदवितरणक्षमतायां न्यूनतां पूरयितुं निवेशः अपि कृतः, तेषां भ्रमणं विक्रयं च तीव्रगत्या वर्धयितुं आरब्धम्
गतवर्षस्य अगस्तमासे टेमु-नगरेण आधिकारिकतया इजरायल-स्थलं प्रारभ्य मध्यपूर्व-विपण्ये प्रवेशः कृतः ।
अलीबाबा स्वनिवेशं वर्धयति, अलीबाबा-परिवारस्य विदेश-शक्तिं च सङ्गृह्णाति ।
अवगम्यते यत् कैनिआओ २०१७ तः पूर्वं वैश्विकं स्मार्ट-रसद-जालं निर्मातुम् आरब्धवान् तथा च मानक-सीमा-पार-एक्सप्रेस्-उत्पादं "$५, १०-दिनानां वितरणम्" प्रारब्धवान्, येन मूल-उद्योगस्य ३०-६० दिवसाः १० दिवसाः यावत् न्यूनीकृताः अस्मिन् वर्षे मार्चमासस्य १९ दिनाङ्के कैनिआओ अलीएक्सप्रेस् इत्यनेन सह मिलित्वा "ग्लोबल ५-दिवसीयवितरणस्य" व्यापकं उन्नयनं कृतवान्, नूतनसेवादेशेषु सऊदी अरबदेशः अपि अन्तर्भवति
सीमापार-ई-वाणिज्यविशेषज्ञः झाङ्ग झोपिङ्गः "दैनिक-आर्थिक-समाचार"-सम्वादकं प्रति अवदत् यत् सम्पूर्णे सीमापार-ई-वाणिज्य-उद्योग-शृङ्खलायां रसदः महत्त्वपूर्णां सहायकभूमिकां निर्वहति, रसदः "अन्तिम-माइलः" अस्ति यस्य प्रत्यक्षतया उपभोक्तृणां सामना भवति of logistics तथा च सेवास्तरः सीमापारं ई-वाणिज्यमञ्चस्य मञ्चे विक्रेतृणां च कृते महत्त्वपूर्णः अस्ति। AliExpress इत्यस्य समर्थनरूपेण Cainiao अस्ति तथा च प्रतियोगितायां लाभः अस्ति तथापि रसदव्यवस्थायाः स्थापना रात्रौ एव सम्पन्नं कर्तुं न शक्यते अतः समयस्य सञ्चयस्य च आवश्यकता भवति।
अस्मिन् वर्षे मार्चमासे अलीएक्सप्रेस् इत्यनेन घोषितं यत् सः आधिकारिकतया सऊदी-देशस्य फुटबॉल-तारकद्वयं सलेम-अल्-दवसारी, फेरास् अल ब्रिकान् च मध्यपूर्वे प्रवक्तृत्वेन हस्ताक्षरं कृतवान् मार्चमासे पवित्रे रमजानमासे अलीएक्सप्रेस् इत्यस्य विशालविज्ञापनैः सऊदी अरबदेशस्य वीथीः, बृहत्तमाः राजमार्गचिह्नानि च आच्छादितानि आसन् ।
अलीबाबा-संस्थायाः वित्तवर्षस्य प्रथमत्रिमासे २०२५ (प्राकृतिकवर्षस्य द्वितीयत्रिमासिकस्य २०२४) वित्तीयप्रतिवेदनानुसारं अलीबाबा-अन्तर्राष्ट्रीय-डिजिटल-व्यापारसमूहस्य समायोजित-एबीआईटीए (व्याज-कर-परिशोधनात् पूर्वं अर्जनम्) अस्मिन् त्रैमासिके ३.७०६ अरब-युआन्-हानिः अभवत् , मुख्यतया AliExpress इत्यस्य हानिकारणात् तथा च एतत् सीमापारव्यापारे Trendyol इत्यस्य निवेशस्य वर्धनस्य कारणेन आसीत्, यत् लाजाडा इत्यस्य मुद्रीकरणदरस्य परिचालनदक्षतायां च सुधारस्य कारणेन परिचालनहानिषु महतीं न्यूनतायाः कारणेन आंशिकरूपेण प्रतिपूर्तिः अभवत्
भारी निवेशेन सीमापारव्यापारस्य वृद्ध्या अलीबाबा अन्तर्राष्ट्रीयडिजिटलव्यापारसमूहस्य समग्रराजस्वं ३२% उच्चवृद्धिं प्राप्तवान् पूर्वं AliExpress इत्यनेन इदमपि उक्तं यत् अस्मिन् वर्षे मार्चमासे AliExpress इत्यस्य होस्टिंग् मॉडल् इत्यस्य आधारेण Choice सेवायाः वैश्विकप्रक्षेपणस्य प्रथमा वार्षिकोत्सवः अस्ति Choice इत्यनेन निःशुल्कशिपिङ्गं, निःशुल्कं रिटर्न्, द्रुतवितरणप्रतिबद्धता च सह सीमापारं शॉपिंग-अनुभवं वर्धितम्, येन... AliExpress आदेशाः तीव्रगत्या वर्धन्ते।
गतवर्षे अलीएक्सप्रेस् इत्यनेन स्थानीय अरबीग्राहकसेवासेवाः अपि प्रारब्धाः येन व्यापारिणः मध्यपूर्वविपण्ये विस्तारं कर्तुं साहाय्यं कुर्वन्ति।
अलीबाबा इत्यस्य आधिकारिकजालस्थलस्य अनुसारं ट्रेण्ड्योल् इत्यस्य स्थापना २०१० तमे वर्षे अभवत् तथा च तुर्कीदेशस्य प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमम् अस्ति यत् एतत् स्थानीय उपभोक्तृभ्यः स्वस्य ई-वाणिज्यव्यापारस्य माध्यमेन उत्पादस्य सेवाविकल्पानां च विस्तृतश्रेणीं प्रदाति तथा च खाद्यस्य दैनन्दिनस्य आवश्यकतानां च तत्कालवितरणसेवाः प्रदाति .
ज्ञातव्यं यत् अलीबाबा समूहेन २०१८ तमे वर्षे ट्रेण्डियोल् इत्यस्मिन् निवेशः कृतः । अलीबाबा मध्यपूर्वस्य योजनां पूर्वमेव कृतवान् इति द्रष्टुं शक्यते ।
"दुग्धमधुना" प्रवाहितं स्थानं मध्यपूर्वं नायकानां स्पर्धास्थानं भवति । यद्यपि मध्यपूर्वे महती क्षमतायुक्ताः युवानः उपभोक्तारः सन्ति तथापि तस्य भिन्ना ऐतिहासिकसंस्कृतिः भाषावातावरणं च अस्ति, यत् चीनीयविदेशीयक्रीडकानां कृते काश्चन आव्हानानि आनयिष्यति। दीर्घकालं यावत् SHEIN इत्यादिषु मञ्चेषु प्रथम-प्रबन्धक-लाभाः स्पष्टाः सन्ति तथापि पूर्णतया प्रबन्धित-अर्ध-प्रबन्धित-सेवानां प्रारम्भेण, मध्यपूर्व-विपण्ये अलीबाबा-संस्थायाः निवेशस्य वर्धनेन च ई-मध्ये अधिकपरिवर्तनस्य सम्भावना वर्तते । मध्यपूर्वे वाणिज्यस्य परिदृश्यम्।
दैनिक आर्थिकवार्ता