समाचारं

अग्रिमे सप्ताहे ध्यानं ददातु丨शंघाई-शेन्झेन्-हाङ्गकाङ्ग स्टॉक कनेक्ट् लेनदेनस्य सूचनाप्रकटीकरणतन्त्रं समायोजितं भविष्यति एते निवेशस्य अवसराः सर्वाधिकं विश्वसनीयाः सन्ति।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【ब्रेकिंग न्यूज】
शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग स्टॉक कनेक्ट व्यापारसूचनाप्रकटीकरणतन्त्रेण समायोजनस्य आरम्भः कृतः
शङ्घाई-स्टॉक-एक्सचेंज-शेन्झेन्-स्टॉक-एक्सचेंज-योः पूर्वं घोषणाः जारीकृताः यत् तेषां कृते शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-लेनदेन-सूचना-प्रकटीकरण-तन्त्रस्य समायोजनस्य निर्णयः १९ अगस्त-मासात् आरभ्य कृतः इति
शङ्घाई-हाङ्गकाङ्ग स्टॉक कनेक्ट् तथा शेन्झेन्-हाङ्गकाङ्ग स्टॉक कनेक्ट् इत्येतयोः दृष्ट्या समायोजनस्य अनन्तरं प्रत्येकस्य शंघाई-हाङ्गकाङ्ग स्टॉक कनेक्ट् तथा शेन्झेन्-हाङ्गकाङ्ग स्टॉक कनेक्ट् व्यापारदिवसस्य समापनस्य अनन्तरं कुलव्यापारस्य मात्रा तथा कुलसंख्या लेनदेनं, कुल ईटीएफव्यापारमात्रा, बृहत्व्यापारमात्रायुक्तानां प्रतिभूतीनां शीर्षदशसूची तथा तेषां कुलव्यापारमात्रा, तथा च पूर्वोक्तदत्तांशस्य सारांशं मासिकवार्षिकरूपेण प्रकाशयति। प्रत्येकस्य त्रैमासिकस्य पञ्चमे शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट् तथा शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-व्यापारदिने, पूर्वस्य अन्ते एकं प्रतिभूति-धारणं कुर्वतां शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-निवेशकानां कुलसङ्ख्या त्रैमासिकं घोषितं भवति।
साउथबाउण्ड् कनेक्ट् इत्यस्य दृष्ट्या समायोजितव्यापारघण्टासु यदि साउथबाउण्ड् कनेक्ट् इत्यस्य दैनिककोटा ३०% अधिकं अवशिष्टं भवति तर्हि कोटा पर्याप्तं भविष्यति यदि दिवसस्य शेषकोटा ३०% तः न्यूनः भवति तर्हि दैनिकस्य शेषः Southbound Connect इत्यस्य कोटा वास्तविकसमये घोषितं भविष्यति।
विज्ञान-प्रौद्योगिकी-नवाचार-200 सूचकाङ्कः शीघ्रमेव प्रकाशितः भविष्यति
शङ्घाई-स्टॉक-एक्सचेंजः आधिकारिकतया एसएसई-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य २०० सूचकाङ्कं (अतः परं "विज्ञान-प्रौद्योगिकी-नवाचार-२०० सूचकाङ्कः" इति उच्यते) २० अगस्त-दिनाङ्के विमोचयिष्यति
ज्ञातं यत् विज्ञान-प्रौद्योगिकी-नवाचार-200 सूचकाङ्कः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलात् लघु-बाजार-पूञ्जी-युक्तानि, उत्तम-तरलता-युक्तानि 200 प्रतिभूति-समूहानि नमूनारूपेण चयनं करोति, तथा च एसएसई-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य 50-घटकसूचकाङ्केन सह मिलित्वा, एसएसई-विज्ञान-प्रौद्योगिकी-सूचकाङ्केन च नवीनता बोर्ड 100 सूचकाङ्कः एसएसई विज्ञानं प्रौद्योगिकी च नवीनता बोर्ड आकारसूचकाङ्कं निर्माति श्रृङ्खला विज्ञानं प्रौद्योगिकी नवीनता बोर्डे विभिन्नबाजारपूञ्जीकरणयुक्तानां सूचीबद्धकम्पनीनां प्रतिभूतिषु समग्रप्रदर्शनं प्रतिबिम्बयति।
अगस्तमासे एलपीआरस्य घोषणा भविष्यति
२० दिनाङ्के चीनदेशः एकवर्षस्य पञ्चवर्षेभ्यः अधिकं च परिपक्वतां युक्तानि एलपीआर-पत्राणि विमोचयिष्यति । जुलैमासे आँकडानि दर्शयन्ति यत् १ वर्षस्य एलपीआर ३.३५%, ५ वर्षस्य अपि च ततः अधिकस्य एलपीआर ३.८५% इति १ वर्षीयस्य ५ वर्षस्य वा ततः अधिकस्य एलपीआर इत्येतयोः द्वयोः अपि एकत्रैव १० आधारबिन्दुभिः न्यूनता अभवत् ।
अष्टमः भविष्यस्य संजालविकाससम्मेलनस्य उद्घाटनं भविष्यति
अष्टमः भविष्यस्य संजालविकाससम्मेलनं अगस्तमासस्य २१ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं नानजिङ्गनगरस्य शाङ्गकिन्हुआई अन्तर्राष्ट्रीयसांस्कृतिकविनिमयकेन्द्रे भविष्यति। अस्मिन् काले बैंगनीपर्वतप्रयोगशाला संजालस्य संचारस्य च क्षेत्रे त्रीणि प्रमुखाणि शोधपरिणामानि प्रकाशयिष्यति, भविष्ये संजालप्रयोगसुविधायाः (CENI) बृहत् वैज्ञानिकयन्त्रं सम्पन्नं कृत्वा कार्ये स्थापितं भविष्यति।
तदतिरिक्तं २०२४ तमे वर्षे विश्वरोबोट् सम्मेलनं बीजिंग-आर्थिक-प्रौद्योगिकी-विकासक्षेत्रे यिचुआङ्ग-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शन-केन्द्रे अगस्त-मासस्य २१ तः २५ पर्यन्तं भविष्यति चीनस्य आयातनिर्यातमेलासङ्कुलस्य क्षेत्रेषु क-ख-क्षेत्रेषु २३ अगस्ततः २६ पर्यन्तं ३२ तमे ग्वाङ्गझौ-प्रदर्शने भविष्यति।
डालियान् कमोडिटी एक्सचेंज अण्ड, कॉर्नस्टार्च, शूकर विकल्पाः सूचीबद्धाः भविष्यन्ति
डालियान्-वस्तुविनिमयस्य घोषणानुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के अण्डानि, मक्कास्टार्च्, शूकरविकल्पाः च व्यापारार्थं सूचीकृताः भविष्यन्ति ।तस्मिन् दिने ८:५५ तः ९:०० पर्यन्तं कालनिलामः भविष्यति, विपण्यं च वादने उद्घाट्यते ९:०० वादने । अगस्तमासस्य २३ दिनाङ्के रात्रौ मक्कास्टार्चविकल्पानां रात्रौ व्यापारः आरब्धः ।
अग्रिमे सप्ताहे आगच्छन्ति जैक्सन होल् वार्षिकसम्मेलनम्
अगस्तमासस्य २२ तः २४ पर्यन्तं वार्षिकं जैक्सन् होल् वार्षिकसम्मेलनं अमेरिकादेशस्य वायोमिङ्ग्-नगरस्य ग्राण्ड्-टेटोन्-राष्ट्रियनिकुञ्जे जैक्सन्-लेक्-लॉज्-इत्यत्र भविष्यति । जैक्सनहोल् वार्षिकसभा विश्वस्य प्राचीनतमासु केन्द्रीयबैङ्कसभासु अन्यतमा अस्ति तथा च "केन्द्रीयबैङ्कराज्यपालानाम् दावोस् मञ्चः" इति अपि ज्ञायते
आगामिसप्ताहे यदा प्रतिबन्धः हृतः भविष्यति तदा तस्य विपण्यमूल्यं ७४.६ अरब युआन् यावत् वर्धते
पवनदत्तांशैः ज्ञायते यत् आगामिसप्ताहे (१९ अगस्ततः २३ अगस्तपर्यन्तं) ८.३१७ अरबं प्रतिबन्धितशेयराः सूचीबद्धाः भविष्यन्ति, प्रसारिताः च भविष्यन्ति, अस्य विपण्यमूल्यं प्रायः ७४.५९२ अरब युआन् अस्ति, यत् अस्मिन् सप्ताहे १२५% वर्धितम् अस्ति ५१.५५% । व्यक्तिगत-स्टॉकं दृष्ट्वा प्रतिबन्धस्य ह्रासस्य अनन्तरं बृहत्तरं मार्केट्-पूञ्जीकरणं येषां कम्पनीनां भवति तेषु शङ्घाई-ग्रामीण-वाणिज्यिक-बैङ्कः, सीएसएससी-प्रौद्योगिकी, चाइना-दूरसंचारः, गेकेवेई, डेफू-प्रौद्योगिकी, गोल्डन् ईगल-भार-उद्योगः, पूरन-होल्डिङ्ग्स्, कबेयी इत्यादयः सन्ति १६ अगस्तदिनाङ्के प्रतिशेयरं ६.५४ युआन् इति समापनमूल्येन आधारेण प्रतिबन्धस्य उत्थापनस्य अनन्तरं विपण्यमूल्यं ३०.७ अरब युआन् अस्ति शङ्घाई ग्रामीणवाणिज्यिकबैङ्कः आगामिसप्ताहे प्रतिबन्धस्य उत्थापनस्य अनन्तरं सर्वाधिकं विपण्यमूल्यं धारयति।
【नए स्टॉक अवसर】
पवनदत्तांशैः ज्ञायते यत् आगामिसप्ताहे (१९ अगस्ततः २३ अगस्तपर्यन्तं) त्रयः नवीनाः स्टॉकाः निर्गताः भविष्यन्ति, यथा यिन्युओसी, चेङ्गडियन ऑप्टोइलेक्ट्रॉनिक्स, जियालिकी च ।
तेषु जिअलिकी १९ अगस्त दिनाङ्के सदस्यतां ग्रहीतुं योजनां करोति तथा च जीईएम इत्यत्र सूचीबद्धः भविष्यति; विज्ञान एवं प्रौद्योगिकी नवीनता बोर्ड।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया