समाचारं

"मूल्ययुद्धम्" युद्धं कुर्वन्? चायपेयस्य कृते १० युआन् इति नूतनयुगे केवलं मूल्यस्य विषये एव नास्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना बहवः नूतनाः चायब्राण्ड्-संस्थाः उत्पादस्य मूल्यं न्यूनीकर्तुं आरब्धवन्तः, ९.९ युआन् वा तस्मात् न्यूनतरं वा प्राधान्य-पैकेजं प्रारब्धवन्तः । यथा, चा यान् युएसे इत्यस्य अन्तर्गतं चतुर्णां "हैबिट् टी" खुदरा-उत्पादानाम् मूल्यं ११.९ युआन् तः ९.९ युआन् यावत् परिवर्तितम् अस्ति । गु मिङ्ग् इत्यनेन जुलैमासे अल्पकालीनविक्रयप्रवर्धन-अभियानं प्रारब्धम्, मूलपत्रस्य ताजाः दुग्धचायश्रृङ्खलायाः उत्पादानाम् मूल्यं ९.९ युआन् यावत् न्यूनीकृतम् । तदतिरिक्तं चा बैदाओ, हुशाङ्ग आन्टी इत्यादीनां नूतनानां चायपेयकम्पनीनां कृते पेयकूपनस्य, लॉटरी-ड्रॉ-इत्यस्य च माध्यमेन उत्पादस्य मूल्यं न्यूनीकरणं निरन्तरं कृतम् अस्ति
सर्वविधं पेयम् । यु योङ्गस्य चित्रम्
तस्मिन् एव काले बहवः नूतनाः चायपेयाः नूतनं दृष्टिकोणं स्वीकृत्य प्रातःभोजनस्य सेवनदृश्यस्य क्षमतां ग्रहीतुं न्यूनमूल्यकरणनीतयः उपयुज्यन्ते संवाददाता नैक्स्यू चायस्य अनेकानि अफलाइन-भण्डाराणि गत्वा ज्ञातवान् यत् वर्तमान-नाश्ता-मेनू-संयोजने अद्यापि ३ क्लासिक-शुद्ध-चाय-कॉफी-पेयानि सन्ति, तथा च ७ पक्त्वा-उत्पादाः सन्ति, भवान् "बैंगनी-मधुर-आलू-तार"-इत्येतत् ९.९ युआन्-मूल्येन न्यूनतया क्रेतुं शक्नोति "कॉफी + सेक" प्रातःभोजनस्य संयोजनं १३ युआन् तः आरभ्यते । नायुकी चायस्य प्रभारी व्यक्तिः अवदत् यत् नवीनचायस्य उत्पादाः अत्यन्तं मूल्यसंवेदनशीलाः सन्ति, अतः मूल्यं जनानां समीपे एव भवितुमर्हति 10 युआन् तः 15 युआन् यावत् अधिकं उचितं मूल्यं भवति, तथा च प्रातःभोजनस्य श्रेणी उपभोक्तृणां निर्णयं सरलीकर्तुं प्रयतते-। पदानि कृत्वा, "पङ्क्तिं "आदेशं स्थापयतु", "Grab and go" तथा "combination package" इत्यत्र ध्यानं दत्त्वा उपयोक्तृउपभोगपरिदृश्यानां समीचीनतया मेलनं कर्तुं ।
सम्प्रति सज्जचायविपण्ये बहवः प्रतिभागिनः सन्ति, नूतनानि ब्राण्ड्-पत्राणि क्रमेण उद्भवन्ति, विस्तारस्य प्रवृत्तिः च वर्धमाना अस्ति तियान्यान्चा-नगरे सम्बद्धानां कम्पनीनां विषये सूचनाः दर्शयन्ति यत् अधुना यावत् नूतनचायपेयसम्बद्धाः ३२५,००० कम्पनयः सन्ति, अस्मिन् वर्षे प्रथमार्धे प्रायः २०,००० नूतनाः कम्पनयः पञ्जीकृताः सन्ति नूतनचायपेयपट्टिकायां प्रतिस्पर्धा अत्यन्तं तीव्रा भवति, प्रत्येकं ब्राण्ड् उपभोक्तृविपण्यस्य आवश्यकतानां परिवर्तनानां च अनुकूलतायै मार्केटविभाजनस्य, प्रचारस्य वर्धनस्य इत्यादीनां माध्यमेन नूतनग्राहकानाम् अवधारणाय, आकर्षयितुं च भिन्न-भिन्न-माडल-उत्पाद-लाभानां उपरि निर्भरं भवति
सामान्यतया नूतनचायपेय-उद्योगे मूल्यस्य मात्रायाः आदान-प्रदानस्य पृष्ठभूमितः ९.९ युआन्-प्रचारः "मूल्ययुद्धे" विकसितः अस्ति उद्योगस्य अन्तःस्थजनाः अवदन् यत् केवलं नूतनचायपेयस्य मूल्यनिवृत्तिविपणनस्य उपरि अवलम्बनं न दीर्घकालीनसमाधानं न च पूर्णतया विपण्यमागधां पूरयितुं शक्नोति। नवीनचायब्राण्ड्-संस्थाः स्वस्य मुख्यव्यापारं गभीरं परिष्कृत्य च स्वस्य मुख्यव्यापारे निरन्तरं नूतनानां विकासबिन्दून् अन्वेष्टव्याः।
काफी। फोटो लियू ली द्वारा
प्रासंगिकसंशोधनप्रतिवेदनानि दर्शयन्ति यत् उपभोक्तारः सम्प्रति मूल्यक्षयस्य आनन्दं लभन्ते तथापि ते दुग्धचायपेयस्य स्वास्थ्यगुणेषु अपि अधिकं ध्यानं ददति। अद्यैव HeyTea इत्यनेन उद्योगस्य “चत्वारि सत्यानि सप्तशून्यानि च” इति स्वस्थचायपानस्य मानकानि प्रकाशितानि। अर्थात् "वास्तविकं चायं, वास्तविकं दुग्धं, वास्तविकं फलं, वास्तविकशर्करा" इति कच्चामालरूपेण उपयुज्य उत्पादानाम् सम्पूर्णा पङ्क्तिः "० क्रीमरः, ० स्वादः, ० फ्रुक्टोजसिरपः, ० गैर-दुग्धक्रीमरः, ० हाइड्रोजनयुक्तः शाकः" इत्यस्य आवश्यकतां पूरयति तैलं, ० ट्रांस् फैटी अम्लम्, ० तत्क्षणिकचायचूर्णम्” इति आवश्यकता अस्ति । हेटेआ इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् मानकानां माध्यमेन हेटेया न केवलं उपभोक्तृभ्यः स्वास्थ्यप्रतिबद्धतां करोति, अपितु उपभोक्तृभ्यः स्वस्थचायसेवनस्य मार्गदर्शिकाः अपि प्रदाति, तथा च उद्योगस्य गुणवत्ता उन्नयनस्य प्रचारं निरन्तरं करिष्यति।
चीनस्वास्थ्यप्रवर्धनशिक्षासङ्घस्य पोषणसङ्घस्य उपमहासचिवः वु जिया इत्यनेन उक्तं यत् उपभोक्तृणां स्वास्थ्यावश्यकतासु ध्यानं दत्त्वा स्वस्थकच्चामालस्य उत्पादानाञ्च मूलरूपेण ग्रहणं नूतनचायकम्पनीनां कृते विपण्यं जितुम् एकं शक्तिशाली साधनम् अस्ति . नूतनचायविपण्ये अद्यापि भविष्ये विस्तारस्य विकासस्य च क्षमतायाः विशालः स्थानं वर्तते, गुणवत्तानियन्त्रणप्रबन्धनस्य उन्नयनार्थं उपभोक्तृ-अनुभवस्य उन्नयनार्थं च अद्यापि दीर्घः मार्गः अस्ति
आर्थिक दैनिक (रिपोर्टरः वाङ्ग बाओहुई), मूलशीर्षकम् "नवीनचायपेयस्य प्रतिस्पर्धा केवलं मूल्यकमीकरणस्य उपरि अवलम्बितुं न शक्नोति"।
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया