समाचारं

"केवलं धनवापसी" इत्यस्मात् कः लाभं करोति ?

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केवलं प्रतिदत्तं" कृतानां १२ मोजायुग्मानां पुनः प्राप्त्यर्थं एकः महिला दुकानस्वामिनी सहस्राणि किलोमीटर् दूरं गत्वा क्रेतारं अन्वेष्टुं व्याख्यानं आग्रहीत् अधुना क्रेतृभिः "केवलं धनवापसी" इति घटनायाः कारणात् ऑनलाइन-शॉपिङ्ग्-मञ्चानां "केवलं धनवापसी" इति नियमानाम् विषये विस्तृतं सार्वजनिकचर्चा आरब्धा अस्ति: यदि व्यापारिणां कृते एतावत् "कठिनं" अस्ति, तर्हि ते अद्यापि "केवलं धनवापसी" सेवां किमर्थं प्रयच्छन्ति?
यतो हि “केवलं धनवापसी” केवलं सेवा एव नास्ति, विपणनस्य युक्तिः एव ।
"केवलं धनवापसी" उपभोक्तृणां कृते शॉपिङ्गस्य परीक्षण-त्रुटि-व्ययस्य न्यूनीकरणं करोति, तथा च मैत्रीपूर्णः विक्रय-उत्तर-अनुभवः उपभोक्तृभ्यः अधिकं "सक्रियम्" अधिकं क्रयणं कर्तुं इच्छुकं च करोति न्यून-इकाई-मूल्यानां, अधिक-मूल्य-लोचना च उत्पादानाम् कृते एषा रणनीतिः प्रभावीरूपेण माङ्गं उत्तेजितुं विक्रयं च वर्धयितुं शक्नोति ।
ताजाभोजनादिक्षेत्रेषु "भङ्गं भवति चेत् एव गारण्टीकृतक्षतिपूर्तिः, धनवापसी च" इति व्यापारिणां कृते स्वव्यापारस्य विकासाय रहस्यम् अस्ति एतादृशवस्तूनि परिवहनकाले समस्यां प्राप्नुवन्ति यदि उपभोक्तृभ्यः विक्रयपश्चात् पूर्णानि सेवानि प्रदत्तानि सन्ति तर्हि तेषां विश्वासः उपयोगाभ्यासः च ऑनलाइन ताजाः खाद्यपदार्थाः ई-वाणिज्ये विकसिताः भविष्यन्ति।
द्रष्टुं शक्यते यत् "केवलं धनवापसी" समर्थयितुं ई-वाणिज्य-मञ्चस्य मूल-अभिप्रायः उत्तमः अस्ति, परन्तु वास्तविक-सञ्चालनेषु, केचन उपयोक्तारः दुर्भावनापूर्वकं "ऊन-हरणं" कर्तुं नीति-लूपहोल्-उपयोगं कुर्वन्ति, अपि च "शून्य-युआन्" इत्यस्य ग्रे-उद्योगशृङ्खलायाः अपि purchase" has emerged. The platform has "केवलं धनवापसी" इति निर्णयः प्रायः उपभोक्तृणां प्रति पक्षपातपूर्णः भवति, तथा च व्यापारिणां प्रति येषां कृते एतत् राहतस्य निःश्वासं निगलितुं कष्टं भवति, अतः उद्घाटनदृश्यम् अस्ति।
किमर्थं सर्वे प्रमुखाः मञ्चाः उपभोक्तृणां “प्रसादं” कर्तुं प्रयतन्ते? सरलतया, यतः अस्मिन् स्तरे मञ्चे उपभोक्तृणां अधिका आवश्यकता वर्तते।
यदा प्रथमवारं ई-वाणिज्य-मञ्चस्य विकासः अभवत् तदा तस्य निवासार्थं बहुसंख्याकानां व्यापारिणां आवश्यकता आसीत् ।तस्मिन् समये मञ्चस्य नीतयः, सेवाः, अनुदानं च सर्वाणि व्यापारिणां कृते लाभप्रदानि आसन् अधुना प्रमुखमञ्चानां मध्ये स्पर्धा तीव्रा अस्ति, उपभोक्तृणां च मालस्य अपेक्षया अधिका माङ्गलिका वर्तते । उपभोक्तृणां धनव्ययस्य अधिकं इच्छुकतां कर्तुं "मालवाहनबीमा", "सप्तदिवसीयं कारणहीनं पुनरागमनं विनिमयं च", "१५ दिवसीयमूल्यप्रतिश्रुतिः" "केवलं धनवापसी" च प्रमुखानां ई-वाणिज्यमञ्चानां मानकविशेषताः अभवन् .
परन्तु "केवलं धनवापसी" वस्तुतः सर्वेषां मञ्चानां कृते उपयुक्तं नास्ति । "केवलं धनवापसी" इति प्रतिरूपं ताजानां उत्पादानाम् अथवा न्यूनमूल्यानां उत्पादानाम् कृते अधिकं उपयुक्तम् अस्ति । यतो हि एषः प्रकारः उत्पादः प्रत्यागमनानन्तरं पुनः विक्रेतुं न शक्यते, अथवा प्रत्यागमनानन्तरं शिपिङ्ग-श्रमव्ययः उत्पादस्य एव मूल्यात् अधिकः भवति, तस्मात् लाभः हानिः अपेक्षया अधिकः भवति एतत् पिण्डुओडुओ इत्यस्य कृते अस्ति, यः प्रथमः "केवलं धनवापसी" इत्यस्य माध्यमेन विपण्यं उद्घाटितवान् । अन्येषां मञ्चानां कृते ये पूर्वमेव तुल्यकालिकरूपेण परिपक्वाः सन्ति, तेषां ग्राहकवर्गं “केवलं धनवापसी” इत्यनेन ताडयितुं तावत् सुलभं नास्ति ।
वयं प्रायः एकां अवधारणाम् उल्लेखयामः यत् दुष्टधनं उत्तमं धनं बहिः निष्कासयति। यदा व्यापारिणः दुर्भावनापूर्वकं "कटनी" भवन्ति तथा च स्वअधिकारस्य रक्षणं कष्टं अनुभवन्ति तदा व्यापारिणः मञ्चस्य उत्तमं व्यापारिकवातावरणं न अनुभविष्यन्ति, अतः ते व्ययनिवेशं न्यूनीकरिष्यन्ति, सेवामानकान् न्यूनीकरिष्यन्ति, अथवा मञ्चात् विपणात् च निवृत्ताः भविष्यन्ति, तथा च कालान्तरे ते दुष्टचक्रे पतिष्यन्ति। उत्पादस्य गुणवत्ता न्यूना भवति, प्रतिफलनस्य दराः वर्धन्ते, ग्राहकानाम् उपभोगस्य अनुभवः क्षीणः भवति, अधिकाः व्यापारिणः च निवृत्ताः भवन्ति, यत् क्रमेण मञ्चस्य अस्तित्वं प्रभावितं करोति
"केवलं धनवापसी" युद्धे विजेतारः न सन्ति । उपरिष्टात् ग्राहककेन्द्रितं दृश्यते, ग्राहकस्य उपभोग-अनुभवस्य आदरं करोति च, परन्तु अन्ते ग्राहकं पीडितं परिणतुं शक्नोति अनेके मञ्चाः क्रमेण एतत् अवगतवन्तः । ९ अगस्ततः आरभ्य, ताओबाओ आधिकारिकतया अनुकूलितं "केवलं धनवापसी" रणनीतिं कार्यान्वितं करिष्यति, मञ्चः अनुभवबिन्दुनां नूतनसंस्करणस्य आधारेण व्यापारिणां विक्रयपश्चात् स्वायत्ततां वर्धयिष्यति, तथा च उच्चगुणवत्तायुक्तानां भण्डाराणां कृते विक्रयपश्चात् हस्तक्षेपं न्यूनीकरिष्यति वा रद्दं करिष्यति वा। तस्मिन् एव काले प्राप्तवस्तूनाम् "केवलं धनवापसी" इति असामान्यव्यवहारपरिचयप्रतिरूपं उन्नयनं भविष्यति, असामान्यव्यवहारयुक्ताः केवलं धनवापसी-अनुरोधाः अङ्गीकृताः भविष्यन्ति एतत् कदमः चिह्नयति यत् ई-वाणिज्य-मञ्चः उपभोक्तृ-अनुभवं सुधारयति, तथैव व्यापारिणां अधिकारानां हितानाञ्च रक्षणं सुदृढं करोति |.
व्यापारस्य सारः न प्रीणयितुं वणिक्, मञ्चानां, ग्राहकानाञ्च मध्ये परस्परनिर्भरः सम्बन्धः भवेत्। विज्ञापननारा इव भवितुमर्हति यत् नमस्कारः सर्वे वास्तवमेव उत्तमाः सन्ति। (अस्य लेखस्य स्रोतः : आर्थिकदैनिकः लेखकः फन् चुचुः)
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया