समाचारं

अन्तर्जालसम्पत्त्याः, दुर्घटनाबीमायाः च प्रवेशस्य सीमां नूतनानि नियमानि च स्पष्टयन्तु

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव राज्यवित्तीयनिरीक्षणप्रशासनब्यूरो इत्यनेन "अन्तर्जालसम्पत्तिबीमाव्यापारस्य पर्यवेक्षणस्य सुदृढीकरणस्य सुधारस्य च विषयेषु सूचना" (अतः सूचना इति उच्यते), व्यावसायिकव्याप्तिः, व्यावसायिकसञ्चालनस्थितयः, बीमाप्रकारस्य व्याप्तिः च स्पष्टीकृता तथा व्यवसायाः ये अन्तर्जालसम्पत्त्याः बीमायाः व्यावसायिकक्षेत्रस्य विस्तारं कर्तुं शक्नुवन्ति।
उद्योगस्य अन्तःस्थजनाः अवदन् यत् सूचनायाः उद्देश्यं अस्मिन् क्षेत्रे व्यावसायिकक्रियाकलापानाम् अग्रे मानकीकरणं, उद्योगस्य जोखिमानां प्रभावीरूपेण निवारणं, वित्तीय उपभोक्तृणां वैधाधिकारानाम् हितानाञ्च प्रभावीरूपेण रक्षणं, सम्पत्ति-अपघातबीमा-उद्योगस्य डिजिटल-बुद्धिमान् परिवर्तनं प्रवर्धयितुं, उच्च- गुणवत्ता विकास।
संचालनस्य स्थितिः स्पष्टीकरोतु
अन्तिमेषु वर्षेषु अन्तर्जालसम्पत्त्याः बीमाव्यापारस्य तीव्रगत्या विकासः अभवत्, जनानां उपभोगाय यात्रायै च विविधाः सुरक्षासेवाः प्रदत्ताः, तथा च वास्तविक अर्थव्यवस्थायाः सेवायां, नूतननागरिकाणां सेवायां, अन्येषां सामाजिकशासनक्षेत्राणां च सक्रियभूमिकां निर्वहति तस्मिन् एव काले काश्चन समस्याः अपि उजागरिताः । "अन्तर्जालबीमाव्यापारनिरीक्षणपरिपाटनानां" सहायकमानकदस्तावेजरूपेण, सूचना अन्तर्जालसम्पत्तिबीमायाः व्यावसायिकसञ्चालनस्थितीनां विषये अधिकं स्पष्टीकरोति
सूचनायां स्पष्टीकृतं यत् अन्तर्जालबीमाकम्पनीनां अतिरिक्तं सम्पत्तिबीमाकम्पनीभिः अन्तर्जालसम्पत्तिबीमाव्यापारं कर्तुं निम्नलिखितशर्ताः पूर्तव्याः: अन्तिमचतुर्णां क्रमशः त्रैमासिकानां व्यापकविलायतापर्याप्ततानुपातः १२०% तः न्यूनः नास्ति, तथा च मूलविलायतापर्याप्ततानुपातः अस्ति 75% तः न्यूनं न भवति;
अन्तर्जाल-बीमा-कम्पनयः ये अन्तर्जाल-सम्पत्त्याः बीमा-व्यापारं कुर्वन्ति, तेषां "अन्तर्जाल-बीमा-व्यापार-पर्यवेक्षण-उपायानां" प्रासंगिक-शर्ताः पूर्तव्याः, तथा च पूर्व-त्रैमासिकस्य अन्ते तेषां सॉल्वेन्सी, व्यापक-जोखिम-रेटिंग् च पूर्व-परिच्छेदे आवश्यक-सूचकानाम् पूर्तिः करणीयः
उद्योगस्य अन्तःस्थैः उक्तं यत् २०२१ तमे वर्षे पूर्वचीनबैङ्किंग-बीमा-नियामक-आयोगेन जारीकृतस्य "अन्तर्जाल-सम्पत्ति-बीमा-व्यापारस्य पर्यवेक्षणस्य सुदृढीकरणस्य सुधारस्य च सूचनायाः (टिप्पण्याः मसौदा)" इत्यस्य तुलने सूचनायाः प्रवेश-सीमा न्यूनीकृता अस्ति
बीमाकम्पनीनां सॉल्वेन्सीस्थितेः नवीनतमत्रैमासिकप्रकाशने सप्तकम्पनीनां व्यापकजोखिमरेटिंग्, यत्र फूडे प्रॉपर्टी एण्ड कैजुअलिटी इन्शुरन्स, अनहुआ एग्रीकल्चरल इन्शुरन्स, दुबंग प्रॉपर्टी एण्ड कैजुअलिटी इन्शुरन्स, एवरेस्ट प्रॉपर्टी एण्ड कैजुअलिटी इन्शुरन्स, कियानहाई यूनाइटेड, बोहाई प्रॉपर्टी एण्ड कैजुअलिटी इन्शुरन्स बीमा, तथा Huaan Property & Casualty Insurance, C आसीत्, Anxin Property & Casualty Insurance’s comprehensive risk rating is D. एतस्य अपि अर्थः अस्ति यत् एताः ८ कम्पनयः नूतनविनियमेन "शट् आउट्" भविष्यन्ति ।
हेनान् जेजिन् लॉ फर्मस्य निदेशकः फू जियान् इत्यस्य मतं यत् अन्तर्जालसम्पत्त्याः बीमाव्यापारस्य तीव्रविकासेन उपभोक्तृभ्यः अधिकसुविधाः कुशलाः च सेवाः प्रदत्ताः, परन्तु केचन जोखिमाः समस्याः च सन्ति, यथा अपर्याप्तं उत्पादस्य डिजाइनं, बीमाकम्पनीयाः अनुपालनं च। अपर्याप्त प्रबन्धन आदि। अतः अन्तर्जालसंपत्तिबीमाव्यापारस्य पर्यवेक्षणं सुदृढं सुदृढं च कर्तुं अतीव आवश्यकम् अस्ति सूचनायाः निर्गमनेन अन्तर्जालबीमाव्यापारस्य विकासाय नियामकसंस्थायाः चिन्ता, मानकाभिप्रायः च प्रतिबिम्बितम् अस्ति।
उत्पादस्य व्याप्तिः निर्धारयन्तु
सूचनायां बीमासेवानां सुविधायां उपलब्धतायां च उन्नयनार्थं विशिष्टानां अन्तर्जालपरिदृश्यानां आधारेण लघुमात्रायां, विकेन्द्रीकृतं, सुविधाजनकं, समावेशी च सम्पत्तिबीमाउत्पादं विकसितुं सम्पत्तिबीमाकम्पनीनां समर्थनं कर्तुं प्रस्तावितं अस्ति।
झोङ्गगुआनकुन् इन्टरनेट् आफ् थिंग्स इण्डस्ट्री एलायन्स् इत्यस्य उपमहासचिवः युआन् शुआइ इत्यस्य मतं यत् समावेशी बीमा जनानां आजीविकायाः ​​रक्षणाय सामाजिकनिष्पक्षतायाः न्यायस्य च प्रवर्धनार्थं महत्त्वपूर्णं साधनम् अस्ति। लघु-राशि-विकेन्द्रीकृत-सुलभ-समावेशी-सम्पत्त्याः बीमा-उत्पादानाम् विकासे सम्पत्ति-बीमा-कम्पनीनां समर्थनं बीमा-कवरेज-विस्तारार्थं सहायकं भविष्यति तथा च अधिकान् जनान् बीमा-संरक्षणस्य आनन्दं प्राप्तुं शक्नोति।
बीजिंग-अकादमी-सामाजिक-विज्ञानस्य सहायक-शोधकः वाङ्ग-पेङ्गः चीन-व्यापार-दैनिक-पत्रिकायाः ​​समीपे अवदत् यत् अल्प-राशिः, विकेन्द्रीकृतः, सुविधाजनकः, समावेशी च सम्पत्तिबीमा-उत्पादाः उपभोक्तृणां कृते क्रयणस्य सीमां न्यूनीकर्तुं शक्नुवन्ति तथा च बीमासेवानां उपलब्धतायां सुविधायां च सुधारं कर्तुं शक्नुवन्ति , यत् उपभोक्तृणां कृते बीमासेवानां गुणवत्तां सुधारयितुम् महत्त्वपूर्णं भवति सन्तुष्टिः बीमा उद्योगस्य विपण्यप्रतिस्पर्धां वर्धयितुं च महत् महत्त्वम् अस्ति। तस्मिन् एव काले विशिष्टानां अन्तर्जालपरिदृश्यानां आधारेण विकसिताः बीमाउत्पादाः वास्तविक-अर्थव्यवस्थायाः जनानां च उत्तमसेवां कर्तुं शक्नुवन्ति, आर्थिकसामाजिकविकासाय च दृढं गारण्टीं समर्थनं च दातुं शक्नुवन्ति
व्यावसायिकसञ्चालनक्षेत्रविस्तारस्य दृष्ट्या सूचनायां स्पष्टतया उक्तं यत् योग्याः सम्पत्तिबीमाकम्पनयः, सिद्धान्ततः, इन्टरनेट् सम्पत्तिबीमाव्यापारस्य परिचालनक्षेत्रं प्रान्तेषु (स्वायत्तक्षेत्रेषु, प्रत्यक्षतया केन्द्रसर्वकारस्य अन्तर्गतनगरपालिकाः, पृथक् पृथक् नगरेषु च विस्तारयितुं शक्नुवन्ति राज्यनियोजनम्) येषां शाखाः न स्थापिताः, तथा च शीघ्रमेव विस्तारं करिष्यन्ति स्थानीयप्रेषणकार्यालयाः अन्तर्जालसम्पत्तिबीमाव्यापारस्य विस्तारस्य विषये सूचनां दत्तवन्तः।
परन्तु कृषिबीमा, जहाजबीमा, विशेषजोखिमबीमा इत्यादीनां बीमाप्रकारानाम् संचालनं कुर्वतीनां सम्पत्तिबीमाकम्पनीनां सिद्धान्ततः अन्तर्जालमाध्यमेन स्वव्यापारक्षेत्राणां विस्तारस्य अनुमतिः नास्ति
सूचनायां स्पष्टतया स्पष्टं भवति यत् सम्पत्तिबीमाकम्पनयः अन्तर्जालमाध्यमेन स्वस्य मोटरवाहनबीमाव्यापारक्षेत्राणां विस्तारं तेषु प्रान्तेषु (स्वायत्तप्रदेशेषु, प्रत्यक्षतया केन्द्रसर्वकारस्य अन्तर्गतनगरपालिकाः, पृथक् राज्यनियोजनाधीननगरेषु च) सख्यं नियन्त्रिताः सन्ति, येषु शाखाः नास्ति। यदि तस्य सशक्तं जोखिमप्रबन्धनं, आन्तरिकनियन्त्रणप्रबन्धनं, व्यापकसेवाक्षमता च भवति, तत्सम्बद्धक्षेत्रस्य विपण्यवातावरणं, विपण्यक्षमता, वाणिज्यिकमागधा, प्रतिस्पर्धास्तर इत्यादीनां मेलनं करोति, तत्सम्बद्धक्षेत्रस्य नियामकानाम् आवश्यकताः च पूरयति तर्हि तत् कार्यान्वितुं शक्यते वित्तीयपरिवेक्षणराज्यप्रशासनेन सावधानीपूर्वकं मूल्याङ्कनानन्तरं।
तथ्याङ्कानि दर्शयन्ति यत् सम्पत्ति-आहतबीमाकम्पनीनां सर्वेषु व्यवसायेषु बीमाप्रीमियम-आयस्य सर्वाधिकं भागं मोटरवाहनबीमा भवति अस्मिन् वर्षे प्रथमार्धे सम्पत्ति-आहतबीमाकम्पनीनां मूलबीमाप्रीमियम-आयः ९१७.६ अरब-युआन् आसीत्, मोटरवाहनबीमायाः मूलबीमा-प्रीमियम-आयः ४३१.१ अरब-युआन् आसीत्, यत् प्रायः आर्धं भागं भवति
वाङ्ग पेङ्गस्य मतं यत् उत्पादनवीनीकरणस्य समर्थनं, सेवासुविधासु सुधारः, बाजारव्यवस्थायाः मानकीकरणं च इत्यादयः उपायाः बीमाउद्योगस्य स्वस्थं स्थिरं च विकासं प्रवर्धयितुं साहाय्यं करिष्यन्ति तथा च वास्तविक अर्थव्यवस्थायाः जनानां च उत्तमसेवायां सहायतां करिष्यन्ति। तत्सह, एतत् अपि प्रतिबिम्बयति यत् नियामकप्राधिकारिणः वित्तीयजोखिमनिवारणस्य उपभोक्तृअधिकारसंरक्षणस्य च महत्त्वं ददति।
जोखिमस्य तलरेखायां लप्यताम्
सूचना जनानां कृते पर्यवेक्षणस्य सिद्धान्तस्य पालनम् करोति, व्यावसायिक-आचरण-मानकेषु, अवरोहण-सेवासु इत्यादिषु पर्यवेक्षणं सुदृढं कर्तुं केन्द्रीकृता अस्ति, अन्तर्जाल-सम्पत्त्याः बीमा-व्यापारस्य पारदर्शितां, बीमा-सेवानां उपलब्धतां च वर्धयति, वित्तीय-उपभोक्तृणां रक्षणं च अधिकं सुदृढं करोति .
सूचनायां स्पष्टतया उक्तं यत् सम्पत्तिबीमाकम्पनयः स्थानीयनिरीक्षणं परिहरितुं अन्तर्जालमाध्यमेन स्वस्य अफलाइनव्यापारक्षेत्राणां विस्तारं कर्तुं सख्यं निषिद्धाः सन्ति।
“बीमाबाजारस्य स्वस्थं व्यवस्थितं च विकासं सुनिश्चित्य क्षेत्रस्य पर्यवेक्षणं महत्त्वपूर्णं साधनम् अस्ति।”युआन शुआइ इत्यस्य मतं यत् अन्तर्जालमाध्यमेन सम्पत्तिबीमाकम्पनीनां अफलाइनव्यापारक्षेत्राणां विस्तारं कर्तुं सख्यं निषेधं कृत्वा बीमाकम्पनयः प्रादेशिकपर्यवेक्षणं परिहरितुं प्रभावीरूपेण निवारयितुं शक्नुवन्ति तथा च कार्यान्वयनम् सुनिश्चितं कर्तुं शक्नुवन्ति नियामकनीतीनां। अन्तर्जालसम्पत्त्याः बीमाव्यापारस्य पारक्षेत्रीय-उद्योगान्तर-लक्षणं भवति, यत् सहजतया प्रणालीगत-जोखिमान् जनयितुं शक्नोति । स्थानीयपरिवेक्षणं सुदृढं कृत्वा सम्भाव्यजोखिमानां आविष्कारः, तेषां निवारणं च समये कर्तुं शक्यते, वित्तीयविपण्यस्य स्थिरता, सुरक्षा च निर्वाहयितुं शक्यते तत्सह, पर्यवेक्षणं सुदृढं कृत्वा सेवायाः गुणवत्तां कार्यक्षमतां च सुधारयितुम्, उपभोक्तृसन्तुष्टिं विश्वासं च वर्धयितुं बीमाकम्पनीनां प्रचारः अपि कर्तुं शक्यते
तदतिरिक्तं सूचनायां एतदपि स्पष्टं भवति यत् बीमासंस्थाभिः बीमासन्धिपुनरीक्षणं, बीमासमर्पणं, दावानां निपटनं, शिकायतां निबन्धनं च इत्यादीनां पूर्णप्रक्रियासेवाव्यवस्थां स्थापयितव्या, तथा च वित्तीयग्राहकानाम् कानूनी अधिकारानां यथा ज्ञातुं अधिकारः, अधिकारः इत्यादीनां प्रभावीरूपेण रक्षणं कर्तव्यम् स्वतन्त्रविकल्पं कर्तुं तथा च निष्पक्षव्यवहारस्य अधिकारं कर्तुं, तथा च कानूनी अनुसरणं कर्तुं वैध-आवश्यक-सिद्धान्ताधारित-व्यक्तिगत-सूचनाः संग्रहीतुं, संसाधितुं, उपयोगं कर्तुं च।
अवतरणसेवानां दृष्ट्या सूचनायां स्पष्टीकृतं यत् सम्पत्तिबीमाकम्पनीनां कानूनीव्यक्तिसंस्थाः अवरोहणसेवानां अन्तिमदायित्वं वहन्ति तथा च वित्तीयग्राहकशिकायतानां मतानाम् च निबन्धनस्य मुख्यदायित्वं वहन्ति।
एन्जेल् निवेशकः अन्तर्जालविशेषज्ञः च गुओ ताओ इत्यस्य मतं यत् एषा नीतिः न केवलं अन्तर्जालसम्पत्तिबीमाव्यापारस्य व्यापकं नियमनं भवति, अपितु उद्योगस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं, उपभोक्तृअधिकारस्य रक्षणार्थं, समावेशीवित्तस्य प्रवर्धनार्थं च महत्त्वपूर्णः उपायः अस्ति बीमाकम्पनीनां सक्रियरूपेण स्वरणनीतयः समायोजितुं, नीति-अभिमुखीकरणं ग्रहीतुं, समानान्तरेण अनुपालनं नवीनतां च प्राप्तुं, अधिकलचीले मनोवृत्त्या विपण्यपरिवर्तनस्य प्रतिक्रियां दातुं, मूलप्रतिस्पर्धां निर्वाहयितुं च आवश्यकता वर्तते
राज्यप्रशासनस्य वित्तीयपरिवेक्षणप्रशासनस्य सम्बन्धितविभागानाम् प्रभारी व्यक्तिः अवदत् यत् सूचना जारीकरणदिनात् आरभ्य कार्यान्विता भविष्यति, तथा च ये बीमासंस्थाः नवीनतया अन्तर्जालसम्पत्तिबीमाव्यापारं कुर्वन्ति तेषां शर्तानाम् नियमानाञ्च अनुपालनं कर्तव्यम् सूचना। अन्तर्जालसम्पत्तिबीमाव्यापारं प्रारब्धानां सम्पत्तिबीमाकम्पनीनां कृते संक्रमणकालः दीयते। सम्पत्तिबीमाकम्पनीभिः वित्तीयग्राहकानाम् वैधाधिकारस्य हितस्य च प्रभावीरूपेण रक्षणस्य आधारेण सुधारणं प्रवर्तयितव्यं, तथा च 31 दिसम्बर, 2024 यावत् सूचनायाः आवश्यकतानां पूर्णतया अनुपालनं कर्तव्यम्।
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया