समाचारं

विशालपरिदृश्याः शाङ्घाई-नगरस्य अन्तर्राष्ट्रीय-अङ्कीयराजधानीरूपेण निर्माणस्य समर्थनं कुर्वन्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्यमव्यापारसूचनाप्रश्नएप्लिकेशनं Qixinbao इत्यनेन दैनिकव्यापाराधारितं ३० कोटिघरेलुउद्यमानां वास्तविकसमयगतिशीलदत्तांशस्य २०० अरबतः अधिकानि टुकडयः संचिताः सन्ति अस्मिन् एव प्रक्रियायां दलेन इदमपि ज्ञातं यत् "अल्पमूर्तसम्पत्त्याः किन्तु समृद्धबौद्धिकसम्पत्त्याः" लघुमध्यमसूक्ष्मप्रौद्योगिकी-आधारित-उद्यमानां कृते उत्तमऋणनीतयः कठिनाः सन्ति, उच्चपूञ्जीव्ययः च सामान्याः "कष्टाः" सन्ति तदनुरूपं वित्तीयसंस्थाः निम्नलिखितसम्बद्धैः सह संघर्षं कुर्वन्ति: उद्यमदत्तांशः विकीर्णः भवति तथा च प्राप्तुं कठिनं भवति, तथा च पारम्परिकऋणप्रतिमानं जोखिमनियन्त्रणप्रतिरूपं च वैज्ञानिकप्रौद्योगिकीनवाचारोद्यमानां ऋणं विपणनं च दातुं कठिनं भवति। अस्य आधारेण, वित्तीयसंस्थानां वैज्ञानिक-प्रौद्योगिकी-नवाचार-उद्यमानां समर्थने सहायतार्थं विशाल-आँकडानां आधारेण वैज्ञानिक-प्रौद्योगिकी-नवाचार-क्षमता-मूल्यांकन-सेवा-मञ्चः विकसितः सद्यः एव आयोजिते डाटा एलिमेण्ट्स् × शङ्घाई-हाङ्गकाङ्ग-सहकार-ओपन-डाटा-प्रतियोगिता-२०२४-पुरस्कार-समारोहे परियोजनायाः सर्वोत्तम-स्मार्ट-अर्थव्यवस्था-पुरस्कारः प्राप्तः, राष्ट्रिय-अन्तिम-क्रीडायां भागं ग्रहीतुं च अपेक्षा अस्ति
प्रतियोगितायाः आयोजकस्य मते शङ्घाई-हाङ्गकाङ्ग-देशयोः आँकडा-सञ्चारस्य, अनुप्रयोगस्य च परितः बहुआयामी-सहकार्यं भवति । अस्मिन् वर्षे एप्रिलमासे "शङ्घाई-हाङ्गकाङ्ग-योः मध्ये आँकडा-सहकार्यस्य प्रचारः" इति "शङ्घाई-हाङ्गकाङ्ग-सहकार-सम्मेलनस्य षष्ठ-समागमस्य ज्ञापनपत्रे" लिखितम् शङ्घाई-हाङ्गकाङ्ग-सहकार-मुक्त-आँकडा-प्रतियोगिता आँकडानां सीमापार-उपयोगं उद्घाटयति, परिवहन-आँकडा, आपूर्ति-शृङ्खला-आँकडा, चिकित्सा-आँकडा, वित्तीय-आँकडा इत्यादीनां उच्च-गुणवत्तायुक्तानां आँकडा-समूहानां निर्माणं प्रवर्धयति, उत्तम-आँकडानां निर्माणं करोति पर्यावरणं, तथा च उभयस्थानेषु विज्ञान-प्रौद्योगिकी-नवीनीकरणस्य नगरशासनस्य च विकासाय सेवां करोति ।
आँकडामूल्यलाभांशं विमोचयितुं, समस्या-उन्मुखं, माङ्ग-प्रेरितं च भवितुम्, अर्थव्यवस्था, जीवनं, शासनं च इति त्रयेषु क्षेत्रेषु डिजिटलरूपान्तरणस्य गहनविकासं प्रवर्धयितुं च विशालपरिदृश्यानां उपयोगं कुर्वन्तु नगरपालिकायाः ​​आँकडा-ब्यूरो-उपनिदेशकः, नगरपालिकायाः ​​बृहत्-आँकडा-केन्द्रस्य निदेशकः च शाओ जुन् अवदत् यत्, "शंघाई एतां स्पर्धां आँकडा-तत्त्वानां क्षमतां अधिकं सक्रियं कर्तुं अवसररूपेण गृह्णीयात्।" .
"हरिततरङ्ग अनुकूलनम्", आदर्शान्तरसंयोजनम्
"अमूर्तपुञ्जस्य" मूल्याङ्कनं कथं करणीयम् ?
एकतः व्यापकक्षमताम् अवलोक्य, दलेन उद्यमप्रौद्योगिकीनवाचारः, वैज्ञानिकप्रौद्योगिकीनवाचारयोग्यता, अनुसंधानविकासशक्तिः, विकासः, उद्योगक्षमता च इति श्रेणीषु आधारितं वैज्ञानिकप्रौद्योगिकीनवाचारोद्यमानां कृते व्यापकमूल्यांकनप्रतिरूपं निर्मितम् hand, it also paid attention to the track and through characteristics औद्योगिक बृहत् आँकडा एकं उदयमानं उद्योगदत्तांशकोशं निर्माति, वैज्ञानिक-प्रौद्योगिकी-नवाचार-उद्यमानां उपविभक्त-उद्योगानाम् विस्तृत-विश्लेषणं करोति, तथा च व्यावसायिक-अनुप्रयोग-परिदृश्येषु निर्णय-निर्माणे वित्तीय-संस्थानां सहायतां करोति
शङ्घाई हेहे इन्फॉर्मेशन टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य परियोजनानायकः किक्सिन् डाटा विशेषज्ञः च काङ्ग लाङ्ग इत्यनेन उक्तं यत् हेहे इन्फॉर्मेशन स्वयं शिबेई उच्चप्रौद्योगिकीपार्के स्थिता अस्ति। अस्मिन् उद्याने यत्र डिजिटल-स्मार्ट-अर्थव्यवस्था-उद्योगाः समूहीकृताः सन्ति, तत्र ३००० तः अधिकाः एतादृशाः प्रौद्योगिकी-कम्पनयः सन्ति, तथैव उत्पादानाम् आग्रहः अपि महती अस्ति "प्रौद्योगिकी-आधारित-उद्यमानां दीर्घकालीन-विकासस्य समर्थनाय वित्तीय-उत्पादानाम्, उपकरणानां च निरन्तरं नवीनतायाः आवश्यकता वर्तते।"
९० तमस्य दशकस्य अनन्तरं शङ्घाई लिङ्गझौ इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य संस्थापकः हुआङ्ग जुवेई हाङ्गकाङ्ग-नगरस्य अस्ति । अस्मिन् समये सः यत् "बेस्ट् स्मार्ट ट्रैवल" इति परियोजनाम् आनयत्, सा वाहनस्य स्थितिं पूर्वानुमानं कर्तुं, नगरीययातायातस्य भीडबिन्दून् समीचीनतया पहिचानाय, नगरीयमुख्यमार्गानां "हरिततरङ्ग-अनुकूलनम्" च कर्तुं कार-प्रवाह-मार्ग-जालम् इत्यादीनां मुक्त-आँकडानां उपयोगं करोति
यथा, यातायातधमनीषु एआइ (कृत्रिमबुद्धि) एल्गोरिदम् इत्यस्य उपयोगः भवति यत् वास्तविकसमये संकेतप्रकाशानां समायोजनं भवति ततः परं वाहनस्य औसतवेगः स्वाभाविकतया वर्धते तस्य पृष्ठतः क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, इन्टरनेट् आफ् थिङ्ग्स् इत्यादिभिः प्रौद्योगिकीभिः समर्थितः एकीकृतः स्मार्टपरिवहनप्रणाली अस्ति, या निश्चितपरिधिमध्ये मार्गसञ्चालनस्थितीनां बोधं संग्रहणं च कर्तुं शक्नोति, वास्तविकसमये यातायातसंकेतनियन्त्रणयोजनानां गणनां कर्तुं, निर्गन्तुं च शक्नोति तदतिरिक्तं अधिकानि अनुकूलनसमाधानाः सन्ति, यथा दूरनियन्त्रणचलपृथक्करणबाधाः, ये शिखरयातायातसमये अतिरिक्तं मोचनमार्गं निर्मातुम् अर्हन्ति
सः विशेषतया शाङ्घाई-हाङ्गकाङ्ग-नगरयोः साम्यस्य उल्लेखं कृतवान् । "उभौ अपि अन्तर्राष्ट्रीयमहानगरौ स्तः। समाननगरीयमूलसंरचनानां, यातायातघनत्वस्य, नगरसञ्चालनस्य च आदर्शानां अतिरिक्तं नागरिकानां जीवनशैल्याः अपि समानता अस्ति, यत् आदर्शानां परस्परसंयोजनस्य आधारं स्थापयति।
"प्रतियोगिता + विश्वविद्यालय + उद्यम" श्रृङ्खला ऊष्मायन
सर्वोत्तमस्मार्टजीवनपुरस्कारं प्राप्तवती परियोजना - शहरीसार्वजनिकव्यापारिकसुलभसुविधामूल्यांकनमञ्चः, हाङ्गकाङ्गपॉलिटेक्निकविश्वविद्यालयस्य शेन्झेन् एयरोस्पेस् स्मार्टसिटीसिस्टमप्रौद्योगिकीसंशोधनसंस्थायाः च सहकार्यम् अस्ति
यदा चक्रचालकेन स्थितः वृद्धः स्वस्य यात्रायाः आवश्यकताः एप्-मध्ये निवेशयति तदा प्रणाली सर्वाधिकं उपयुक्तं मार्गं निर्धारयितुं शक्नोति । हाङ्गकाङ्ग-पॉलिटेक्निक-विश्वविद्यालयस्य भू-सर्वेक्षण-भूसूचना-विभागस्य स्नातक-छात्रः लाई-झोङ्ग्यु-इत्यनेन उक्तं यत्, बाधा-रहित-यात्रायां केन्द्रीकृत्य, दलेन भूभागेन सह संयुक्तस्य फुटपाथ-जालस्य आधारेण चिकित्सा-भोजन-आवास-परिवहन-आवश्यकतानां विषये विचारः कृतः तथा अन्ये भौगोलिकसूचनातत्त्वानि, तथा च, तत्सहकालं वृद्धजनसंख्यायाः यात्राक्षमतानां वर्गीकरणं कृत्वा सुविधाभ्यः भवनेभ्यः च प्रवेशमार्गस्य आन्तरिकसुविधानां च डिजाइनस्य मूल्याङ्कनार्थं आदर्शानि प्रदातुं शक्नुवन्ति।
"परियोजना नर्सिंगहोम इत्यादीनां सार्वजनिकसुविधानां वर्तमानस्थितेः मूल्याङ्कनं अपि कर्तुं शक्नोति तथा च भविष्ये स्थलचयनार्थं सन्दर्भपरिणामान् प्रदातुं शक्नोति। भविष्ये, सा विकलाङ्गजनानाम् उपभोगशक्तिं प्रभावीरूपेण वरिष्ठोपभोगं प्रति प्रेषयितुं समर्था भवितुम् अर्हति, यत्र ध्यानं दत्तम् सामाजिकं आर्थिकं च लाभं भवति।" परियोजनायाः प्रभारी व्यक्तिः शेन्झेन् एयरोस्पेस् स्मार्ट सिटी सिस्टम् टेक्नोलॉजी रिसर्च इन्स्टिट्यूट् इत्यस्य मुख्य अभियंता हे ताओ अवदत्।
इयं परियोजना "शंघाई मुक्तदत्तांशप्रतियोगिता + विश्वविद्यालयसंशोधनसंस्थाः + बृहत् उद्यमः मुक्तपारिस्थितिकीतन्त्रस्य" श्रृङ्खला ऊष्मायनप्रणाल्याः अपि प्रतिरूपः अस्ति । जिंग'आन्-मण्डलस्य प्रभारी प्रासंगिकस्य व्यक्तिस्य अनुसारं अग्रिमः कदमः भविष्यति यत् प्रतियोगितायाः उपयोगः मञ्चरूपेण करणीयः यत् शङ्घाई-हाङ्गकाङ्ग-नगरयोः प्रतिभागिभ्यः आँकडानां मूल्यस्य उत्तमरीत्या अन्वेषणं कर्तुं, नवीनता-पारिस्थितिकीतन्त्रं सुदृढं कर्तुं सर्व-कारक-सेवानां उपयोगं कर्तुं च सहायतां प्राप्नुयात् | डिजिटलगुप्तचर-उद्योगस्य, तथा च "सरकारस्य, उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य, अनुप्रयोगस्य च" एकीकरणं प्रवर्तयितुं मञ्चः भवति अन्तर्राष्ट्रीय-अङ्कीयराजधानीयाः ।
लेखकः वाङ्ग वानयी
पाठः वाङ्ग वानयी चित्रम् : स्रोतः शङ्घाई जिंग’आन् वीचैट् सार्वजनिकलेखः सम्पादकः फू लु
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया