समाचारं

बीजिंग-नगरस्य केन्द्रीय-अक्षस्य ऐतिहासिक-सांस्कृतिक-अर्थस्य व्याख्या: प्रबल-जीवन्ततायाः सह उदग्रः अक्षः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरस्य मध्य-अक्षस्य ऐतिहासिक-सांस्कृतिक-अर्थस्य व्याख्या

प्रबलजीवनशक्तिः एकः अक्षः (Humanities Dialogue)

घण्टागोपुरस्य बाह्यदृश्यम्। तस्बिरः सांस्कृतिकविरासतां राज्यप्रशासनस्य सौजन्येन
बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विमानदृश्यम् ।बीजिंग-केन्द्रीय-अक्ष-अनुप्रयोग-संरक्षण-कार्यालयस्य सौजन्येन चित्रम्

महासचिवः शी जिनपिङ्गः अद्यैव सांस्कृतिकप्राकृतिकविरासतां रक्षणं, उत्तराधिकारं, उपयोगं च सुदृढं कर्तुं महत्त्वपूर्णनिर्देशान् जारीकृतवान्, यत्र "बीजिंगस्य केन्द्रीयअक्षः - चीनस्य आदर्शराजधानीक्रमस्य एकः कृतिः" तथा च "बदैन जरान् मरुभूमिः - रेतपर्वतसरोवरसमूहः" इति सूचयति "चीनस्य पीत (बोहाई) ) प्रवासी पक्षिनिवासस्थानं (द्वितीयचरणम्)" "विश्वविरासतसूचौ" सफलतया समाविष्टम्, यस्य चीनीयशैल्या आधुनिकीकरणस्य निर्माणार्थं सकारात्मकं महत्त्वं वर्तते यस्मिन् भौतिकसभ्यता आध्यात्मिकसभ्यता च समन्वयः भवति, मनुष्यः च तथा प्रकृतिः सामञ्जस्यपूर्वकं सह-अस्तित्वं करोति।

बीजिंग-नगरस्य केन्द्रीय-अक्षः कीदृशं मानवतावादीं अभिप्रायं मूर्तरूपं ददाति ? उत्तरदक्षिणयोः गच्छन् अयं मध्याक्षः कथं कालवैभवेन प्रकाशते । संवाददाता सिंघुआ विश्वविद्यालयस्य राष्ट्रियविरासतकेन्द्रस्य निदेशकस्य तथा बीजिंग केन्द्रीयअक्षस्य विश्वविरासतसंरक्षणपाठदलस्य प्रमुखस्य लु झोउ इत्यस्य साक्षात्कारं कृतवान्, शाण्डोङ्गविश्वविद्यालयस्य प्राध्यापकः, स्मारकस्थलसंरक्षणार्थं चीनसङ्घस्य उपाध्यक्षः च जियांग् बो, तथा बीजिंग पुरातत्त्वसंशोधनसंस्थायाः सहायकसंशोधनपुस्तकालयस्य झाङ्गलिफाङ्गः ।

शास्त्रीयचीनीनगरनियोजनस्य डिजाइनदृष्टिकोणस्य च संग्रहः

संवाददाता - प्राचीनचीननगरनिर्माणे केन्द्रीय-अक्षस्य भावः कुतः आगतः ?

लु झोउ: "शिल्पिनः नवमाइलवर्गं पार्श्वे त्रीणि द्वाराणि च कृत्वा देशं चालयन्ति। देशस्य मध्ये नव दीर्घाः नव अक्षांशाः च सन्ति, नव रेलमार्गाः च वार्पे चित्रिताः सन्ति। पूर्वजाः उपरि सन्ति वामभागे समाजः च दक्षिणे अस्ति ते विपण्यं सम्मुखीभवन्ति, विपण्यं च एकस्य पतिस्य सम्मुखम् अस्ति।" "झोउ ली·काओ गोंग जी" पाश्चात्य झोउ राजवंशस्य व्यवस्थां अभिलेखयति तथा च प्राचीनचीनीनगरनियोजनसिद्धान्ते दूरगामी कार्यम् अस्ति .

जियांग बो : प्राचीन चीनदेशे नगरनियोजनस्य पारम्परिकं प्रतिरूपं "झोउ ली काओ गोङ्ग जी इत्यस्य पुस्तकम्" इत्यनेन आरब्धम् चीनी शास्त्रीयनगरनियोजनस्य डिजाइनस्य च भव्यं दृश्यं भवति, यत् युआन्, मिंग, किङ्ग् राजवंशस्य राजधानी बीजिंग इत्यस्य सदृशम् अस्ति ।

झाङ्ग लिफाङ्गः - "झोङ्ग" इत्यस्य चेतना प्राचीनजनानाम् आकाश-पृथिवी-ब्रह्माण्डयोः अवलोकनेन अन्वेषणेन च निर्मितस्य समय-अन्तरिक्ष-दर्शनस्य समुच्चयात् आगच्छति "झोङ्ग" मूलतः बिम्बानां अवलोकनेन समयकथनात्, भूमौ छायानां मापनात्, पाशेषु देशान्तरस्य अक्षांशस्य च उपयोगात्, चतुर्दिशाभ्यः, चतुर्वादनात्, द्वादशवादनात् च निष्पन्नम् "मध्य" निर्धारणेन एव सम्पूर्णं जगत् योजना कर्तुं शक्यते, समग्रं अन्तरिक्ष-काल-ब्रह्माण्डं च "मध्यम्" शासितम् इति द्रष्टुं शक्यते अस्य सिद्धान्तस्य निर्माणानन्तरं प्राचीनजनाः समाजस्य संचालनस्य मार्गदर्शनार्थं तस्य उपयोगं कुर्वन्ति स्म । तटस्थदेशस्य चयनं, तटस्थराजधानीचयनं, तटस्थदेशं च शासनार्थं च इति अवधारणानां दार्शनिकतर्कः एषः एव ।

संवाददाता - बीजिंग-नगरस्य केन्द्रीय-अक्षस्य निर्माणे के विचाराः आधारिताः आसन् ?

लु झोउ : यदा कुब्लाई खानः १२६७ तमे वर्षे स्वस्य नूतनराजधानी दादु (बीजिंगस्य पूर्ववर्ती) इत्यस्य निर्माणं कुर्वन् आसीत् तदा सः अभिनवरूपेण राजधानीयाः केन्द्रबिन्दुं चिह्नितुं केन्द्रीयमञ्चं निर्मितवान्, ततः राजधानीनुसारं केन्द्रीयअक्षभवनसङ्कुलं विन्यस्तवान् system of Zhou rites. "भविष्यस्य विपण्यस्य सामना, पूर्वजान् त्यक्त्वा सम्यक् समाजः" इति कार्यात्मकसामग्री राजधानीयाः पारम्परिककेन्द्रीयअक्षस्य उत्तराधिकारं प्राप्तुं आधारितं अभिनवं नगरीयरूपं निर्माति।

वायव्ये बीजिंगनगरे जलव्यवस्थायाः खननेन व्यवस्थापनेन च समृद्धदक्षिणं सम्बद्धं भव्यनहरं प्रत्यक्षतया केन्द्रीयमञ्चस्य समीपे जिशुइटान्-सरोवरेण सह सम्बद्धम् आसीत् अनेन साम्राज्यमहलस्य उत्तरदिशि स्थितं "पृष्ठविपण्यं" बहुधा प्रफुल्लितम् अस्ति, अद्यापि च अस्ति अस्मिन् दिने।

फलतः १३ शताब्द्यां नवनिर्मितः युआन्-वंशः नगरस्य केन्द्रे एतादृशं परिदृश्यं निर्मितवान् यत् उच्च-उच्च-भवनैः पार्श्वतः स्थितं ऊर्ध्वं केन्द्रीय-मञ्चं यावत् आरुह्य, निर्मितं विपण्यं दक्षिणदिशि पश्यन्तु by the Grand Canal Wharf भव्यः राजभवनम् अस्ति, प्रासादस्य दक्षिणदिशि च केन्द्रीयसर्वकारकार्यालयः अस्ति, दक्षिणदिशि राजधानीनगरस्य मुख्यं दक्षिणद्वारं - ली मुख्यद्वारम् अस्ति केन्द्रीयभवनसङ्कुलस्य उभयतः, सुव्यवस्थितरूपेण योजनाकृताः शतरंजफलकरूपाः वीथीः, गल्ल्याः च, शाही पूर्वजमन्दिरं, बलिवेदी इत्यादीनि महत्त्वपूर्णानि भवनानि नगरस्य पूर्वपश्चिमदिशि स्थितानि सन्ति, ये केन्द्रीयभवनसङ्कुलस्य प्रतिध्वनिं कुर्वन्ति केन्द्रीयमञ्चः, मार्केट्, सेतुः, प्रासादाः, सर्वकारीयकार्यालयाः, नगरद्वाराणि च युक्तः केन्द्रीयभवनसङ्कुलः अद्य बीजिंगनगरे केन्द्रीयअक्षभवनसङ्कुलस्य मूलरूपं निर्मितवान्

झाङ्ग लिफाङ्गः - पुरातत्त्वीय-आविष्कारेषु केचन आकृतयः अपि केन्द्रीय-अक्षस्य डिजाइन-विचाराः पूर्णतया प्रतिबिम्बयन्ति । २०२२ तमस्य वर्षस्य अगस्तमासात् सितम्बरमासपर्यन्तं पुरातत्त्वविज्ञानेन आविष्कृतस्य योङ्गडिङ्ग् गेट् इत्यस्मिन् पाषाणमार्गस्य केन्द्रीयः अक्षः ४.८ मीटर् विस्तृतः अस्ति, यः स्पष्टशासके एकपादः पञ्चपादः च अस्ति क्षियानोङ्ग-वेद्याः पूर्वीय-बाह्य-वेदी-द्वारस्य, क्षियानोङ्ग-द्वारस्य, पूर्व-आन्तरिक-वेदी-द्वारस्य, डोङ्गटियन-द्वारस्य च मध्यद्वारं राष्ट्रिय-यज्ञ-संस्कारस्य कृते प्रयुक्तः मार्गः अस्ति, तस्य विस्तारः अपि ४.८ मीटर् अस्ति मापनानुसारं झेङ्गयांग्-द्वारात् ओवरपास्-पर्यन्तं १.६ किलोमीटर् दूरं, अपि च ओवरपासतः योङ्गडिङ्ग्-गेट्-पर्यन्तं १.६ किलोमीटर् दूरम् अपि अस्ति, यत् स्पष्टपादेषु ५०० पादपर्यन्तं भवति अभिलेखागारेषु अपि अभिलेखः अस्ति यत् तियानकियाओतः योङ्गडिङ्गमेन्पर्यन्तं पाषाणमार्गस्य दीर्घता ५०० पादाः, तथा च झेङ्गयाङ्गसेतुतः दक्षिणतः तियानकियाओतः उत्तरदिशि स्थितस्य पाषाणमार्गस्य दीर्घता ४१९.२ पादाः यदि झेङ्गयाङ्गमेन्-जनानाम् आधारेण गण्यते गेट टॉवर, झेङ्गयाङ्गमेन्तः तियानकियाओपर्यन्तं दूरं पाषाणमार्गस्य दीर्घता अपि पञ्चशतपादाः अस्ति । उपर्युक्ताः स्केलाः मनमाना न सन्ति, ते सर्वे राजधानी-अन्तरिक्षस्य परिकल्पने प्रयुक्तानां चित्राणां संख्यानां च विचारस्य प्रतिबिम्बाः सन्ति

ऐतिहासिक अखण्डता निरन्तरता च अस्ति

संवाददाता - बीजिंग-मध्य-अक्षस्य का ऐतिहासिक-विकास-प्रक्रियायाः अनुभवः अभवत् ?

लु झोउ : १४२० तमे वर्षे मिङ्ग्-वंशः बीजिंग-राजधानीम् अकरोत्, विद्यमानस्य बीजिंग-मध्य-अक्ष-भवन-सङ्कुलस्य मुख्यभागं च निर्मितवान् । युआन्-वंशस्य केन्द्रीय-अक्ष-भवन-सङ्कुलस्य तुलने मिंग-वंशस्य बीजिंग-नगरस्य केन्द्रीय-अक्ष-प्रतिरूपः अधिकं कठोरः आसीत् । दुआन्मेन्-तिआनमेन्-योः उभयतः साम्राज्यस्य पूर्वजमन्दिरस्य, शेजी-वेद्याः च अधिकसमीपतः व्यवस्थापिता आसीत् । नगरप्रबन्धनभवनरूपेण बेल-ड्रम-गोपुराणि बीजिंग-नगरस्य मध्य-अक्षस्य उत्तर-अन्ते उत्तर-दक्षिण-विन्यासे व्यवस्थापितानि सन्ति । दक्षिण उपनगरेषु बलिदानस्य प्राचीनपरम्परायाः अनुसरणं कृत्वा झेङ्गयाङ्गमेन्-नगरात् बहिः मध्य-अक्षस्य दक्षिण-विस्तारित-मार्गस्य पूर्व-पश्चिमदिशि स्वर्ग-पृथिवी-वेदिः, पर्वत-नदी-वेदी च स्थापिता, येन राष्ट्रिय-कृते महत्त्वपूर्णाः क्षेत्राः अभवन् यज्ञः । मिंगवंशः अस्य विन्यासस्य वर्णनं कृतवान् यत् प्राचीनव्यवस्थानां जनमतस्य च अनुसरणं कृत्वा पूर्वजानां अन्तिमाभिलाषान् उत्तराधिकारं प्राप्य भविष्यत्पुस्तकानां कृते नियमाः निर्धारयति १५५३ तमे वर्षे मिङ्ग्-वंशस्य जियाजिङ्ग्-काले बीजिंग-नगरस्य बाह्य-नगरस्य निर्माणं आरब्धम् । स्वर्गस्य पृथिव्याः च मन्दिरं पर्वतनद्यः वेदी च स्वर्गस्य मन्दिरं क्षियानोङ्ग् मन्दिरं च परिवर्त्य बाह्यनगरस्य सममितविन्यासस्य मुख्यभागाः अभवन्, बाह्यनगरस्य मूलसंरचनायाः निर्माणं कृत्वा... अद्यत्वे बीजिंग-नगरस्य केन्द्रीय-अक्षस्य स्थानिक-परिमाणम् ।

किङ्ग्-वंशस्य बीजिंग-नगरे राजधानीस्थापनानन्तरं मिंग-वंशस्य बीजिंग-नगरे मध्य-अक्षे स्थितानि महत्त्वपूर्णानि भवनानि, सम्पूर्णं नगरीय-विन्यासं च पूर्णतया उत्तराधिकारं प्राप्तवान् १७५० तमे वर्षे किङ्ग्-वंशः बीजिंग-नगरस्य मध्य-अक्षस्य मूलभागं, सम्पूर्ण-बीजिंग-नगरस्य आज्ञाकारी-उच्चतां च जिंगशान्-नगरं समृद्धवान्, सुधारितवान् च: मध्य-अक्षे जिंगशान्-नगरस्य दक्षिणपादे किवाङ्ग-गोपुरस्य निर्माणं कृत्वा एकं फलकं स्थापितं of Confucius; केन्द्रीय अक्ष । ५०० वर्षाणां निर्माणस्य, समायोजनस्य, पुनर्निर्माणस्य, सुधारस्य च अनन्तरं बीजिंग-नगरस्य केन्द्रीय-अक्षः सिद्धतां प्राप्तवान् अस्ति, यत्र नगरस्य महलानि उद्यानानि च, गम्भीराणि मन्दिराणि, उच्छ्रित-गोपुराणि, बाण-गोपुराणि, बार्बिकान् च सम्पूर्णे नगरे धावन्ति उत्तरतः दक्षिणं यावत् । परितः प्राङ्गणस्य छतैः, वीथिषु हरितवृक्षैः च प्रस्थापितं बीजिंग-नगरस्य केन्द्रीय-अक्षः पारम्परिक-चीनी-समाजस्य आदर्श-नगरीय-रूपस्य सम्पूर्णतमं भव्यं च उदाहरणं जातम्

झाङ्ग लिफाङ्गः - बीजिंग-नगरस्य केन्द्रीय-अक्षः प्रथमं युआन्-वंशस्य दाडु-नगरस्य नगरीय-अक्षं निर्दिशति स्म, घण्टा-ड्रम-गोपुरात् ली झेङ्गमेन्-पर्यन्तं मिंग-किङ्ग्-वंशेषु अस्य विकासः, सुधारः च अभवत् । मिंगवंशस्य आरम्भे दाडु-नगरस्य दक्षिणनगरप्राचीरस्य विस्तारः वर्तमानस्य झेङ्गयाङ्ग-द्वारस्य रेखापर्यन्तं अभवत्, मध्य-अक्षः दक्षिणदिशि अत्रपर्यन्तं विस्तारितः आसीत् दक्षिण उपनगरे शान्चुआन् वेदी, तिआण्डी वेदी च निर्मितस्य अनन्तरं लिझेङ्गमेन् इत्यस्य बहिः अक्षः आकारं ग्रहीतुं आरब्धवान् । मिंगवंशस्य जियाजिङ्ग्-काले बाह्यनगरस्य निर्माणानन्तरं झेङ्गयाङ्ग-द्वारस्य योङ्गडिङ्ग्-द्वारस्य च मध्ये अक्षस्य आधिकारिकरूपेण निर्माणं जातम् । अस्मिन् बिन्दौ केन्द्रीयः अक्षः बेल-ड्रम-गोपुरतः योङ्गडिङ्ग्-द्वारपर्यन्तं विस्तृतः अस्ति । किङ्ग्-वंशस्य समये शौहुआङ्ग-महलं मध्य-अक्षं प्रति स्थानान्तरितम्, जिंगशान्-नगरे पञ्च मण्डपाः निर्मिताः, ओवरपासस्य दक्षिणदिशि, साम्राज्यमार्गस्य पूर्वपश्चिमदिशि च सममितशिलास्मारकद्वयं निर्मितम्, येन सर्वैः... केन्द्रीय अक्षस्य स्थानिकप्रतिरूपम् ।

संवाददाता - आधुनिककाले बीजिंग-नगरस्य केन्द्रीय-अक्षे के परिवर्तनानि अभवन् ?

लु झोउ : १९१२ तमे वर्षात् आरभ्य बीजिंगस्य केन्द्रीयअक्षे पूर्वसाम्राज्यनिषिद्धक्षेत्राणि क्रमेण संग्रहालयेषु उद्यानेषु च परिणमन्ति स्म, येन नागरिकानां पर्यटकानां च आरामाय सांस्कृतिकक्रीडाक्रियासु च संलग्नाः क्षेत्राणि अभवन् तियानमेन्-चतुष्कस्य सम्मुखे मूलमहलचतुष्कं आसीत् अपि परिणतं नगरनिकुञ्जरूपेण उद्घाटितम्।

१९४९ तमे वर्षे यदा चीनगणराज्यस्य स्थापना अभवत् तदा बीजिंग-नगरस्य मध्य-अक्षे स्थिते तियानमेन्-चतुष्कस्य भव्य-उत्सव-समारोहः अभवत् १९५८ तमे वर्षे तियानमेन्-चतुष्कस्य पारम्परिकसमरूपतासिद्धान्तस्य अनुसरणं कृत्वा १९५९ तमे वर्षे चीनीयक्रान्तिसङ्ग्रहालयस्य, चीनीय-इतिहास-सङ्ग्रहालयस्य (अधुना चीनस्य राष्ट्रिय-सङ्ग्रहालयः), महाभवनस्य च निर्माणं कृतम् of the People were built on the east and west sides of Tiananmen Square १९७७ तमे वर्षे चर्चस्य समाप्तेः सङ्गमेन तियानमेन् स्क्वेर् राष्ट्रिय-अनुष्ठान-परम्परायाः उत्तराधिकारः अभवत् बीजिंग-नगरस्य मध्य-अक्षः । तियानमेन्-चतुष्कस्य भवन परिसरः योजनायां बीजिंगस्य केन्द्रीय-अक्षस्य योजनाविचारानाम् आदरं करोति, निरन्तरं च करोति, "झोङ्ग" तथा "सौहार्द" इत्येतयोः दार्शनिकविचारयोः मूर्तरूपं ददाति, तथा च "वामपूर्वजः दक्षिणसमाजः च" इति विन्यासस्य अवधारणायाः सम्मानं करोति जनानां कृते महत्त्वपूर्णं स्मारकभवनं नायकानां स्मारकं अध्यक्षः माओस्मारकभवनं च केन्द्रे स्थापितं भवति, यत् चीनीयसभ्यतायाः विकासस्य व्याख्यानं करोति, पूर्वजानां पूजयति इति पूर्वजमन्दिरस्य अनुरूपं भवति, तथा च तस्य उपरि स्थितम् अस्ति; मध्य-अक्षस्य पूर्वदिशि प्रमुख-राष्ट्रीय-कार्याणि राष्ट्रिय-अनुष्ठान-क्रियाकलापाः च निर्धारयति इति जनानां महान्-भवनं स्थितम् अस्ति प्राचीनकाले देशस्य प्रतीकं भवति स्म शेजी-वेद्याः अनुरूपं, मध्यस्य पश्चिमदिशि स्थितम् अस्ति अक्षं कृत्वा चीनस्य राष्ट्रियसङ्ग्रहालयेन सह संतुलितं सममितं च अस्ति, यत् बीजिंगस्य केन्द्रीयअक्षस्य ऐतिहासिकं अखण्डतां निरन्तरताम् च प्रतिबिम्बयति ।

झाङ्ग लिफाङ्गः - बीजिंग-मध्य-अक्षः एकः अक्षः अस्ति यः वर्धमानः अस्ति, अद्यापि नगरनियोजने निर्माणे च महत्त्वपूर्णां भूमिकां निर्वहति ।

पूर्व एशियायां नगरीयरूपविरासतां अन्तरालं पूरयन्

संवाददाता - बीजिंग-नगरस्य मध्य-अक्षस्य ऐतिहासिकः सांस्कृतिकः च अर्थः कः ?

लु झोउ : बीजिंगस्य केन्द्रीयअक्षः चीनीयसंस्कृतेः व्यवस्थायाः अनुसरणं आदर्शराजधानीयाः कठोरं, भव्यं, भव्यं च परिदृश्यलक्षणं च प्रदर्शयति। बीजिंग-मध्य-अक्षः चीनदेशस्य विद्यमानराजधानीषु एकः उत्कृष्टः प्रतिनिधिः च ऐतिहासिकविरासतः अस्ति यः राजधानीव्यवस्थायाः संस्कारक्रमं योजनाविचारं च पूर्णतया मूर्तरूपं दातुं शक्नोति अन्यैः प्रादेशिकप्रकरणैः सह तुलने चीनीयसांस्कृतिकलक्षणं सौन्दर्यसाधनं च प्रदर्शयति । तदतिरिक्तं बीजिंग-मध्य-अक्षः पूर्व-एशिया-देशस्य नगरीय-रूप-धरोहर-वर्गे अपि विश्व-विरासत-सूचौ अन्तरं पूरयति ।

जियाङ्ग बो : बीजिंग-नगरस्य मध्य-अक्षः प्राचीन-चीनी-वास्तुकलानां उत्कृष्टं उदाहरणम् अस्ति । तस्मिन् एव काले बीजिंग-नगरस्य केन्द्रीय-अक्षः प्राचीन-चीनी-कन्फ्यूशियस-शिष्टाचार-व्यवस्थायाः नगरीयवाहकः अपि अस्ति, यत् प्राचीन-चीनी-कन्फ्यूशियस-शिष्टाचार-व्यवस्थायां "आकाशस्य शरीरं पृथिव्याः प्रतिबिम्बं च" इति विचारान् गभीररूपेण समाहितं करोति

बीजिंग-नगरं विशेषतः मध्य-अक्षं प्राच्य-निवास-परम्परां सौन्दर्य-रसं च अद्वितीयरीत्या प्रदर्शयति ।

झाङ्ग लिफाङ्गः - बीजिंग-नगरस्य केन्द्रीय-अक्षः एकप्रकारस्य स्थानिक-क्रमस्य शिष्टाचार-क्रमस्य च प्रतिनिधित्वं करोति । पुरातात्विकदृष्ट्या तियानकियाओ तथा झेङ्गयाङ्ग सेतुः उदाहरणरूपेण गृह्यताम् : तियानकियाओ झेङ्गयाङ्गद्वारस्य योङ्गडिङ्गद्वारस्य च मध्ये स्थितः अस्ति, यत् डिजाइनस्य समये राजधानीया: स्थानिकपरिमाणस्य क्रमस्य च नियन्त्रणं प्रतिबिम्बयति city ​​नगरद्वारात् बहिः नवसेतुषु अयं सर्वाधिकं नियमितः बृहत्तमः च सेतुः अस्ति । २०२१ तः २०२३ तमस्य वर्षस्य आरम्भपर्यन्तं झेङ्गयांग्कियाओ-स्थले पुरातत्त्वीय-उत्खननस्य समये जलदमनं कुर्वन् एकः पशुः उत्खनितः । अस्य शरीरं विशालं भवति, ३ मीटर् दीर्घता अस्ति, यत् वानिङ्ग सेतुस्य चतुर्णां जलदमनकारीणां पशूनां अपेक्षया दूरं बृहत् अस्ति, यत् झेङ्गयाङ्ग सेतुस्य उच्चविनियमनं बृहत्परिमाणं च सिद्धयितुं पर्याप्तम् अस्ति ओवरपासः, झेङ्गयाङ्ग-सेतुः च बीजिंग-नगरस्य केन्द्रीय-अक्षे अद्वितीयाः प्रतिष्ठिताः सांस्कृतिकविरासतां सन्ति, ते स्थानिक-क्रमस्य, शिष्टाचार-क्रमस्य च अभिव्यक्तिः सन्ति

संवाददाता - बीजिंग-मध्य-अक्षस्य किं अन्तर्राष्ट्रीय-प्रभावः अभवत् ? सांस्कृतिकप्राकृतिकविरासतां क्षेत्रे अन्तर्राष्ट्रीयविनिमयं सहकार्यं च कथं उत्तमरीत्या सुदृढं कर्तव्यम्?

झाङ्ग लिफाङ्गः - अन्तिमेषु वर्षेषु वयं क्रमेण झेङ्गयाङ्ग-सेतु-खण्डहरं, केन्द्रीय-अक्ष-मार्गं तस्य सहायक-अवशेषं च, ओवरपास-खण्डहरं च उत्खनितवन्तः मार्गाणां, जलनिकासीखातानां, सेतुनाम् इत्यादीनां आविष्कारेण बीजिंग-नगरस्य मध्य-अक्षस्य, विशेषतः दक्षिण-खण्डस्य धरोहर-सामग्रीणां पूरकत्वं, सुधारः च अभवत्, बीजिंग-नगरस्य मध्य-अक्षस्य प्रामाणिकता, अखण्डता च सत्यापिता, तथा च दक्षिण-खण्डस्य ऐतिहासिक-दृश्यानां सजीवरूपेण पुनरुत्पादनं कृतम् बीजिंगस्य केन्द्रीयः अक्षः । वयं पुरातत्त्वीयदत्तांशसङ्ग्रहं शीघ्रं करिष्यामः, पुरातत्त्वपरिणामानां व्याख्यां गभीरं करिष्यामः, नूतनयुगे सांस्कृतिकप्राकृतिकविरासतां समग्ररक्षणे अधिकं योगदानं करिष्यामः।

लु झोउ : बीजिंग-नगरस्य केन्द्रीय-अक्षस्य अद्वितीयाः सांस्कृतिक-लक्षणाः, नगरीय-दृश्यं, सौन्दर्य-रुचिः च १३ शताब्द्याः वर्तमानपर्यन्तं चीनीयराजधानी-नियोजने संस्कार-क्रमस्य स्थानिक-अभिव्यक्तेः उत्कृष्टानि उदाहरणानि सन्ति चीनी सभ्यतायाः विकास-इतिहासस्य, मानवसभ्यतायां तस्य योगदानस्य च विश्वविरासत-अनुप्रयोगेन मूल्यव्याख्यायाः च माध्यमेन कथनं चीन-देशस्य कथां कथयितुं प्रभावी-मार्गेषु अन्यतमम् अस्ति बीजिंग-मध्य-अक्षः एतादृशी भव्य-कथा अस्ति या चीनीय-सभ्यतायाः इतिहासं संस्कृतिं च दर्शयति । चीनराष्ट्रस्य सांस्कृतिकप्राकृतिकनिधिनां रक्षणार्थं बीजिंग-मध्य-अक्षस्य सफलतां यूनेस्को-विश्व-विरासतां स्थलरूपेण अस्माभिः अवश्यमेव ग्रहीतव्या |.

जियांग बो : बीजिंगस्य केन्द्रीयअक्षस्य डिजाइनस्य नगरनियोजनचिन्तनस्य दीर्घः इतिहासः दूरगामी प्रभावः च अस्ति, तथा च विश्वस्य प्राचीननगरनियोजनस्य डिजाइनस्य च अवधारणानां मध्ये प्राच्यशास्त्रीयः शास्त्रीयः अभवत् सांस्कृतिकप्राकृतिकविरासतां रक्षणं, उत्तराधिकारः, उपयोगः च महत्त्वपूर्णः विषयः अस्ति यस्य कृते दीर्घः मार्गः अस्ति, तस्य लाभः भविष्यत्पुस्तकानां कृते भविष्यति। तदनन्तरं विश्वधरोहरसम्मेलनस्य सिद्धान्तानां अवधारणानां च अनुरूपं धरोहररक्षणे सांस्कृतिकविरासतां च उत्तमं कार्यं कर्तव्यम्, येन अद्वितीयं विश्वविरासतां सदा युवावस्थायां तिष्ठति, नूतनयुगस्य तेजसा च प्रकाशितुं शक्नोति।

स्रोतः - जनदैनिकः

लेखकः वाङ्ग जुए तथा हे सिकी

प्रक्रिया सम्पादक: U022

प्रतिवेदन/प्रतिक्रिया