समाचारं

ज्ञातव्यं |.23~28°C, अस्य वर्षस्य अन्ते यावत् बीजिंगनगरे 500 सुपरचार्जिंगस्थानकानि निर्मिताः भविष्यन्ति! १९ अगस्त दिनाङ्के "कियान्मेन् गुड मार्केट्" गुओचाओ सांस्कृतिकं मार्केट् उद्घाट्यते!

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina






अस्मिन् वर्षे अन्ते यावत् बीजिंग-नगरे ५०० सुपरचार्जिंग्-स्थानकानि निर्मिताः भविष्यन्ति

बीजिंगनगरे अतिचार्जिंगसुविधानां निर्माणं विकासं च त्वरितुं, "चार्जिंगमैत्रीपूर्णं नगरं" निर्मातुं, जनसामान्यं च सुविधाजनकं, द्रुतं, उच्चगुणवत्तायुक्तं च चार्जिंग-अनुभवं प्रदातुं बीजिंग-नगर-विकास-सुधार-आयोगः, नगर-नगरीय-प्रबन्धनम् च समितिः अद्यतने जारीकृत्य कार्यान्वितवती "एषा नगरपालिका सुपरचार्जिंगसुविधानां उन्नतिं त्वरयति" "नवीन ऊर्जावाहनसुपरचार्जिंगस्थानकनिर्माणकार्यन्वयनयोजना" विकासलक्ष्याणि अधिकं स्पष्टीकरोति: २०२४ तमस्य वर्षस्य अन्ते यावत्, नगरं यावत् ५०० सुपरचार्जिंगस्थानकानि निर्मास्यति २०२५ तमस्य वर्षस्य अन्ते एतत् संख्यां दुगुणं कृत्वा १,००० इत्येव कर्तुं प्रयतते ।




राष्ट्रीयविकाससुधारआयोगेन निजीनिवेशनिधिप्रवर्धनार्थं कारकं सुनिश्चित्य कार्यतन्त्रं स्थापयितुं प्रासंगिकविभागैः सह कार्यं कृतम् अस्ति।

जलसंसाधनमन्त्रालयेन: बीजिंगसहितानाम् ६ प्रान्तानां कृते सूचना जारीकृता, यत्र निगरानीयता, पूर्वानुमानं, पूर्वचेतावनी च सुदृढीकरणं आवश्यकम्।

मम देशे विकलाङ्गवृद्धानां कृते स्वास्थ्यसेवा-अभियानम् आरब्धम् अस्ति।

मम देशस्य विनिर्माण-उद्योगे प्रौद्योगिकी-परिवर्तने निवेशः जनवरी-मासतः जुलै-मासपर्यन्तं १०.९% वर्धितः ।

मम देशे उपकरणानां अद्यतनीकरणाय, हरित-निम्न-कार्बन-विकासाय च प्रयत्नाः वर्धिताः |


१५ तमे बीजिंग-ओलम्पिक-नगरस्य क्रीडा-संस्कृति-महोत्सवस्य मुख्यक्रियाकलापानाम् आरम्भः अभवत् ।

१९ अगस्त दिनाङ्के "कियान्मेन् गुड मार्केट्" गुओचाओ सांस्कृतिकं मार्केट् उद्घाट्यते, अक्टोबर् ३१ दिनाङ्कपर्यन्तं च स्थास्यति ।

बीजिंग नाइट् गुड फूड् एण्ड् लाइट्, बीजिंगस्य विलम्बितरात्रौ भोजनालयस्य विशेषभोजनमण्डलम्——


बीजिंग-पोस्ट्-संस्थायाः मानवरहितं वितरण-एक्स्प्रेस्-वाहनं शुन्यी-नगरे मार्गे अस्ति ।

हुआइरो इत्यनेन नूतना पर्यटनरेखा योजिता, या बीजिंग-पेकिंग् विश्वविद्यालयस्य विश्वव्यापारमण्डलं, यान्की लेक रेलस्थानकं, यान्की लेक अन्तर्राष्ट्रीयसम्मेलनं प्रदर्शनीकेन्द्रं, शान्बा, कमलतडागः इत्यादिक्षेत्राणि च गच्छति


अधिकं कदलीफलं खादित्वा रक्तशर्करा न्यूनीकर्तुं शक्यते वा ?




स्रोतः - सिन्हुआ न्यूज एजेन्सी, 1999।बीजिंग दैनिक, सीसीटीवी न्यूज, पीपुल्स डेली ऑनलाइन, चीन न्यूज नेटवर्क, वैज्ञानिक अफवाह खण्डन, मोजी मौसमप्रतीक्षतु
सम्पादकः लियू याजिंग

अस्वीकरणम् |.मूलसामग्रीविशेषनिर्देशान् च विहाय पुशपाण्डुलिपिनां पाठः चित्राणि च अन्तर्जालतः प्रमुखमुख्यधारामाध्यमात् च आगच्छन्ति। प्रतिलिपिधर्मः मूललेखकस्य अस्ति । यदि भवान् मन्यते यत् सामग्री उल्लङ्घनम् अस्ति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।

पूर्वं अनुशंसितम्

ज्ञातव्यं |. बाढनियन्त्रणस्य जलनिकासीयाः च चतुर्थस्तरस्य आपत्कालीनप्रतिक्रियायाः आरम्भः बीजिंगदेशेन कृतः
ज्ञातव्यं |.24~31°C, बीजिंगनगरे लचीलाः रोजगारकर्मचारिणः सामाजिकसुरक्षासहायताम् आनन्दयन्ति तथा च नियमितरूपेण स्वस्य रोजगारस्य स्थितिं प्रतिवेदयितुं योजनां कुर्वन्ति! विद्यालयस्य आरम्भस्य उल्टागणना ! बीजिंगनगरस्य प्राथमिकमाध्यमिकविद्यालयानाम् नवीनतमं शैक्षणिकपञ्चाङ्गं प्रकाशितम् अस्ति!
ज्ञातव्यं |.23~31°C, बीजिंगनगरस्य सर्वे सामुदायिकचिकित्सालयाः रेफरलार्थं नियुक्तिं कर्तुं शक्नुवन्ति! मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च अवकाशस्य व्यवस्था अत्र अस्ति! बीजिंग-छात्राणां कृते अनन्यबीमा "लेक्सुएबाओ" इदानीं सहभागितायाः कृते उद्घाटिता अस्ति!


यदि भवद्भ्यः रोचते तर्हि द्रष्टुं क्लिक् कुर्वन्तु!
प्रतिवेदन/प्रतिक्रिया