बीजिंग-ओलम्पिक-सङ्ग्रहालयः विलम्बानन्तरं उद्घाटितः अस्ति, अद्यापि नागरिकाः पर्यटकाः च ओलम्पिक-क्रीडायाः विषये उत्साहिताः सन्ति, "रात्रि-प्रदर्शनम्" च गच्छन्ति ।
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि पेरिस्-ओलम्पिक-क्रीडायाः समाप्तिः अभवत् तथापि अस्मिन् काले नागरिकानां पर्यटकानां च ओलम्पिक-क्रीडायाः उत्साहः अक्षीणः एव अस्ति । अगस्तमासस्य १७ दिनाङ्के बीजिंग-ओलम्पिक-सङ्ग्रहालयः सायं ८ वादनपर्यन्तं उद्घाटनं कृतवान् भ्रमणकाले नागरिकाः पर्यटकाः च ओलम्पिकप्रदर्शनानि दृष्ट्वा, अन्तरक्रियाशीलक्षेत्राणां अनुभवं कृत्वा, ओलम्पिकक्रयणं कृत्वा ओलम्पिकस्य आकर्षणं पुनः जीवितुं "रात्रिप्रदर्शनानां" अवसरं गृहीतवन्तः स्मृतिचिह्नानि, स्मारकटिकटं च प्राप्य .
सायंकाले प्रायः ६ वादने अद्यापि बीजिंग-ओलम्पिक-सङ्ग्रहालयं प्रविशन्तः प्रेक्षकाणां अनन्तधारा आसीत् । प्रथमतलस्य विषयगतं अग्रभवनं प्रविष्टमात्रेण वाम-दक्षिण-भित्तिषु द्विगुण-ओलम्पिक-राहत-भित्ति-चित्रद्वयेन प्रेक्षकाः आकृष्टाः अभवन् "बीजिंग्-नगरं विश्वस्य प्रथमं 'डबल-ओलम्पिक-नगरम्' अस्ति । एतादृशं प्रतिध्वनित-द्विगुण-ओलम्पिकम्" इति भित्तिचित्रं केवलं बीजिंगनगरे एव प्राप्यते।" पश्यन्तु!"
आयोजनस्थलस्य प्रथमतलस्य "स्वप्नानां साकारीकरणं द्विगुणं ओलम्पिकं च एकत्र भविष्यस्य निर्माणं च" इति विषयेण त्रीणि मूलभूतप्रदर्शनानि पर्यटकाः सावधानीपूर्वकं गत्वा बीजिंग २००८ ओलम्पिकक्रीडायाः पैरालिम्पिकक्रीडायाः च बीजिंग २०२२ शीतकालस्य विषये ज्ञातवन्तः ओलम्पिकक्रीडाः शीतकालीनपैरालिम्पिकः च सम्मेलनस्य आवेदनस्य, सज्जतायाः, आतिथ्यस्य च प्रक्रिया। "मम्मा, एषः स्की-कूद-मञ्चः अस्ति यत्र गु ऐलिंग्, सु यिमिंग च शीतकालीन-ओलम्पिक-क्रीडायां विजयं प्राप्तवन्तौ!" "शीतकालीन ओलम्पिक" प्रदर्शनक्षेत्रम् । "पक्षिनीडस्य पार्श्वे एतादृशं निधिसङ्ग्रहालयं दृष्टवान्, अतः अहम् अत्र अवलोकयितुं आगतः। एतानि समृद्धानि बहुमूल्यानि च प्रदर्शनीनि, बृहत्पटले क्रीडितानि उद्घाटनसमारोहस्य दृश्यानि च दृष्ट्वा मम स्मृतिः तत्क्षणमेव शिशिरस्य ग्रीष्मकालस्य च कृते पुनः आनीता when I followed the games every day " अप्रत्याशितलाभः च अभवत् ।
संग्रहालये "विषयगतं अन्तरक्रियाशीलं प्रदर्शनक्षेत्रं" विशेषतया सजीवम् अस्ति । बास्केटबॉल, टेबल टेनिस, आइस हॉकी, आल्पाइन् स्कीइंग, फिगर स्केटिंग्... ये बालकाः क्रीडां प्रेम्णा पश्यन्ति ते विभिन्नानां लोकप्रियानाम् अन्तरक्रियाशीलानाम् अनुभवक्रीडाणां पुरतः पङ्क्तिं कुर्वन्ति। "अस्मिन् वर्षे आओबो-सङ्ग्रहालयस्य उद्घाटनानन्तरं मम बालकः बहुधा क्रीडितुं आगच्छति स्म। एतादृशैः विविधैः अनुभवप्रकल्पैः सः प्रतिवारं तान् पर्याप्तं प्राप्तुं न शक्नोति। यदा अहं ज्ञातवान् यत् अद्य संग्रहालयः विलम्बितः अस्ति तदा अहं तं नीतवान् to have a good time." एकः प्रतीक्षमाणः मातापिता व्याख्यायते।
प्रदर्शनीम् आगत्य पर्यटकाः ओलम्पिक-स्मारिकाविक्रयक्षेत्रं अपि ब्राउज् कर्तुं रोचन्ते । प्रथमतलस्य विक्रयक्षेत्रे अस्मिन् वर्षे पेरिस्-ओलम्पिक-शुभंकरस्य "फ्रिजेट्" इत्यस्य, लोङ्गडण्डन्-श्रृङ्खलायाः उत्पादानाम् विभिन्नाः स्मारिकाः सन्ति । "ग्रीष्मकालीनावकाशे फ्रीगेट् इत्यस्य आलीशानक्रीडासामग्रीः, अन्धपेटिकाः, रेफ्रिजरेटरचुम्बकाः, कीचेन् च सर्वे अतीव सुन्दरं विक्रीताः, बहवः पर्यटकाः तान् स्मृतिचिह्नरूपेण पुनः क्रीतवन्तः" इति एकः दुकानसहायकः अवदत्
तदतिरिक्तं तस्मिन् दिने संग्रहालये बीजिंग २००८ ओलम्पिकक्रीडायाः १६ वर्षस्य स्मरणार्थं टिकटस्य प्रतिस्थापनकार्यक्रमः भविष्यति "स्मारकटिकटस्य आरक्षणम् अस्मिन् वर्षे अगस्तमासस्य ८ दिनाङ्के उद्घाटितम्। कुलम् ८०० टिकटानि सन्ति। आरक्षणं एकघण्टायाः अपि न्यूनेन समये पूर्णम् अभवत्। ते १० दिनाङ्के अफलाइनरूपेण एकत्रिताः भविष्यन्ति, अद्यत्वे च तेषां स्थाने कर्मचारिणः स्थापिताः भविष्यन्ति दृश्यम् अवदत्। "०००१ इति टिकटं प्राप्तुं ९ वादने आयोजनस्थलं उद्घाटितम्, अतः अहं १० दिनाङ्के प्रातः ५ वादने टिकटं प्राप्तुं पङ्क्तिं कृतवान् लू महोदयः, यस्य ओलम्पिकसङ्कुलः अस्ति,!" said, "इदं पत्रं स्मारकटिकटं विशेषतया सार्थकम् अस्ति। , एबीओ विषयस्य अग्रभवने द्वयोः डबल ओलम्पिक राहत भित्तिचित्रयोः आधारेण डिजाइनं कृतम् अस्ति। इदं चन्द्रस्य पञ्चमे दिने जारीकृतस्य बीजिंग २०२२ शीतकालीन ओलम्पिकस्य द्वितीयवर्षस्य स्मारकटिकटस्य प्रतिध्वनिं करोति अस्मिन् वर्षे नववर्षम्, अतः संग्रहणीयः अस्ति। अद्य अहं मित्रेण सह गच्छामि आगच्छतु तस्य आरक्षितं टिकटं प्राप्नुवन्तु।" इति लुमहोदयः अवदत्।
अधुना एव बीजिंग-ओलम्पिक-सङ्ग्रहालयस्य उद्घाटनं बहुवारं स्थगितम् इति अवगम्यते । "अधुना एव संग्रहालयस्य आगन्तुकाः बहु आगताः, विशेषतः शनिवासरेषु। सर्वेषां भ्रमणस्य आवश्यकतां पूर्तयितुं वयं अगस्तमासस्य ८ दिनाङ्के 'राष्ट्रीय-सुष्ठुता-दिवसस्य' उद्घाटनस्य विस्तारं कृतवन्तः, गतशनिवासरे च एकः कर्मचारी अवदत् .