2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिक्योरिटीज टाइम्स् इति पत्रिकायाः संवाददाता हान झोङ्गनान्
अधुना एव मार्केट्-वार्तासु उक्तं यत् डोङ्गफेङ्ग-मोटर-समूहः इटली-देशे निवेशं कृत्वा कारखानस्य निर्माणं करिष्यति इति अपेक्षा अस्ति । अगस्तमासस्य १६ दिनाङ्के डोङ्गफेङ्ग् मोटरसमूहेन उपर्युक्तानां अफवानां खण्डनं कृत्वा उक्तं यत् सम्प्रति कम्पनी केवलं इटलीसर्वकारेण सह प्रारम्भिकसम्पर्कं कुर्वती अस्ति, अद्यापि महती प्रगतिः न कृता
वस्तुतः यदा चीनीयकारकम्पनयः विदेशेषु कारखानानि निर्मान्ति तदा तेषां सहभागिभिः सह जालसुरक्षा, आँकडासंरक्षणं, भागानां स्थानीयप्रदायः इत्यादिषु अनेकविवरणेषु सहमतिः भवितुं आवश्यकी भवति यद्यपि प्रक्रिया सुलभा नास्ति तथापि BYD तथा GAC Aian इत्येतयोः थाईलैण्ड् संयंत्रयोः क्रमिकं चालूकरणेन चीनीयकारकम्पनीनां विदेशेषु उत्पादनक्षमतां परिनियोजनस्य प्रवृत्तिः अधिकाधिकं स्पष्टा अभवत्
सिक्योरिटीज टाइम्स्-पत्रिकायाः एकस्य संवाददातुः अपूर्ण-आँकडानां अनुसारं अधुना यावत् एसएआईसी-समूहस्य, जीएसी-समूहस्य, ग्रेट्-वाल-मोटर्स्-इत्यस्य, चेरी-आटोमोबाइलस्य, जीली-आटोमोबाइलस्य, बीए-आइ , दक्षिण अमेरिका, आफ्रिका इत्यादि भूमि। अस्मिन् वर्षे आरभ्य बहवः कारकम्पनयः अपि यूरोपे कारखानानां निर्माणस्य इच्छां प्रकटितवन्तः ।
परन्तु विदेशेषु कारखानस्य निर्माणं सर्वथा एकदिवसीयं कार्यं न भवति यद्यपि प्रक्रिया पुष्पैः तालीवादनेन च सह भवति तथापि कदापि कण्टकयुक्तानां आव्हानानां सामना अपि भवति।
विदेशं गमनम् अनिवार्यम् अस्ति
यदा २००१ तमे वर्षे चीनीयस्वतन्त्रब्राण्ड्कारानाम् प्रथमः समूहः विदेशविपण्येषु प्रविष्टः तदा आरभ्य घरेलुवाहन-आपूर्तिशृङ्खला-कम्पनयः विदेशेषु अन्वेषणं निरन्तरं सुदृढं कुर्वन्ति २० वर्षाणाम् अधिककालानन्तरं चीनीयवाहनकम्पनयः अन्ततः उत्पादात् ब्राण्ड्पर्यन्तं व्यापकं "बहिः गमनम्" प्राप्तवन्तः ।
चीनदेशस्य वाहननिर्मातृसङ्घस्य कार्यकारी उपाध्यक्षः महासचिवश्च फू बिङ्गफेङ्गः अवदत् यत् अन्तिमेषु वर्षेषु मम देशस्य वाहननिर्यातस्य तीव्रगत्या वृद्धिः अभवत्, चीनीय उद्यमानाम् विदेशेषु प्रत्यक्षनिवेशपरियोजनासु निरन्तरं वृद्धिः अभवत्, अन्तर्राष्ट्रीयविकासः च सामान्यतया दर्शितः गुणवत्तायाः कार्यक्षमतायाः च वृद्धेः उत्तमस्थितिः।
चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर् इत्यनेन प्रकाशितं नवीनतमं तथ्यं दर्शयति यत् २०२४ तमस्य वर्षस्य जुलैमासे घरेलुकारनिर्यातः ४६९,००० यूनिट् आसीत्, जनवरीतः जुलै २०२४ पर्यन्तं वर्षे वर्षे १९.६% वृद्धिः, घरेलुकारनिर्यातः ३.२६२ मिलियन यूनिट् आसीत्, क वर्षे वर्षे २८.८% वृद्धिः अभवत् । तेषु जनवरीतः जुलैमासपर्यन्तं कुलम् ५५४,००० शुद्धविद्युत्वाहनानां निर्यातः अभवत्, जनवरीतः जुलैमासपर्यन्तं कुलम् १५४,००० प्लग-इन्-संकरवाहनानां निर्यातः अभवत्, यत् वर्षे वर्षे १.८ गुणाधिकं वर्धितम् रूस, मेक्सिको, ब्राजील्, संयुक्त अरब अमीरात्, बेल्जियम, सऊदी अरब, यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया, फिलिपिन्स, तुर्की च चीनीयवाहनउत्पादानाम् वैश्विकं गन्तुं मुख्यगन्तव्यस्थानानि सन्ति
विशेषतया उद्यमस्तरस्य जनवरीतः जुलैपर्यन्तं चेरी ऑटोमोबाइलः कुलनिर्यातमात्रायां ६२२,००० यूनिट् कृत्वा अग्रणीः अभवत्, चङ्गन् आटोमोबाइल, जीली आटोमोबाइल, ग्रेट् वाल मोटर, बीवाईडी ऑटो च निर्यातस्य दृष्ट्या अग्रणीः आसन् मात्रा, यत्र सञ्चितनिर्यातमात्रा २,००,००० वाहनानां अधिकः भवति, प्रत्येकस्य स्वकीयानि मुख्यविषयाणि सन्ति । वृद्धिदरस्य दृष्ट्या बीवाईडी तथा ग्रेट् वाल मोटर्स् इत्येतयोः निर्यातः तीव्रगत्या वर्धितः, गतवर्षस्य समानकालस्य तुलने पर्याप्तवृद्धिः अभवत्
निर्याते उपर्युक्तानां कारकम्पनीनां उत्कृष्टं प्रदर्शनं कम्पनीयाः स्वस्य सामरिकनिर्णयैः सह निकटतया सम्बद्धम् अस्ति । यथा, २० वर्षाणि यावत् विदेशेषु विपण्येषु स्थिता चेरी आटोमोबाइल इत्यनेन कम्पनीस्थापनात् आरभ्य अन्तर्राष्ट्रीयविकासमार्गः निर्धारितः यद्यपि आरम्भे अयं मार्गः कण्टकैः परिपूर्णः आसीत् तथापि परिणामेभ्यः न्याय्यं चेत् चेरी ऑटोमोबाइलस्य प्रौद्योगिकी उत्पादाः च अन्तर्राष्ट्रीयविपण्यस्य परीक्षां सहन्ते तदनुरूपं अनुभवं च प्राप्तवन्तः। चेरी ऑटोमोबाइल कम्पनी लिमिटेड् इत्यस्य कार्यकारी उपमहाप्रबन्धकः झाङ्ग गुओझोङ्गः सिक्योरिटीज टाइम्स् इति पत्रिकायाः संवाददात्रे अवदत् यत् चीनस्य वाहन-उद्योगः चीनस्य क्रीडा-उद्योगस्य इव आरम्भे एव "अटित" प्रौद्योगिकी-नाकाबन्दीम् अनुभवति स्म यदि भवान् वैश्विकपरिपथं भग्नुं इच्छति तर्हि स्वतन्त्रसंशोधनविकासयोः आग्रहः अवश्यं करणीयः ।
चेरी इव अधिकाधिकाः चीनीयकारकम्पनयः विदेशगमनं स्ववृद्ध्यर्थं आवश्यकं विकल्पं मन्यन्ते । एकतः चीनीयवाहनब्राण्ड्-संस्थाः यदि विश्वस्तरीय-ब्राण्ड्-भवितुम् इच्छन्ति तर्हि तेषां अन्तर्राष्ट्रीय-विपण्यस्य परीक्षा उत्तीर्णा भवितुमर्हति, अपरतः विदेशेषु घरेलु-वाहनानां लोकप्रियता अपि घरेलु-विपण्ये तेषां लोकप्रियतायाः विस्ताराय साहाय्यं करिष्यति अत्यन्तं हड़ताली प्रकरणं BYD अस्ति, यत् नूतन ऊर्जावाहनेषु अग्रणी अस्ति । BYD Co., Ltd. इत्यस्य अध्यक्षः अध्यक्षश्च Wang Chuanfu इत्यनेन उक्तं यत् विश्वस्तरीयं ब्राण्ड् भवति इति शक्तिशालिनः वाहनदेशस्य महत्त्वपूर्णं प्रतीकं भवति चीनीयवाहनकम्पनीभिः वैश्विकं गन्तुं पुरातनं प्रतिमानं भङ्गयितुं च।
अवसराः, आव्हानानि च सह-अस्तित्वम् अस्ति
"थाईलैण्ड्देशे विक्रीयमाणानां प्रत्येकं त्रयाणां शुद्धविद्युत्वाहनानां कृते एकं BYD इत्यस्य भवति।" तस्य दृष्ट्या थाईलैण्ड्-देशस्य दक्षिणपूर्व-एशिया-देशस्य अपि वाहन-विपण्यं जीवन्तं भवति, तत्र विद्युत्-वाहनानां प्रबलमागधा अस्ति, तत्र कारखानानां निर्माणं स्थानीय-माङ्गं अधिकतया पूरयितुं शक्यते ।
प्रायः तस्मिन् एव काले जीएसी ऐयन् इत्यस्य थाईलैण्ड्-कारखानम् अपि उत्पादनं आरब्धवान् । जीएसी ऐन इत्यस्य महाप्रबन्धकः गु हुइनान् इत्यनेन सिक्योरिटीज टाइम्स् इत्यस्य संवाददात्रे उक्तं यत् एयान् इत्यस्य उत्पादाः गतवर्षस्य सितम्बरमासात् थाई मार्केट् इत्यत्र प्रक्षेपिताः सन्ति, स्थानीयतया च उत्तमं प्रदर्शनं कृतवन्तः। थाई-विपण्ये विकासेन सह GAC Aion इत्यस्य उत्पादाः अन्येषु नव आसियानदेशेषु विकीर्णाः अभवन् ।
अधुना यावत् चीनदेशस्य कारकम्पनयः यथा SAIC MG, Great Wall Motors, Changan Automobile, Nezha Automobile इत्यादीनि सर्वाणि थाईलैण्ड्देशे कारखानानि स्थापितानि सन्ति । वाहनपरामर्शदातृसंस्थायाः CAM इत्यस्य भविष्यवाणी अस्ति यत् चीनदेशस्य जापानदेशस्य स्थाने चीनदेशस्य कृते बहुकालं न स्यात् तथा च थाईलैण्ड्देशे सर्वाधिकं वाहनकारखानानि सन्ति।
उद्योगस्य बहवः अन्तःस्थजनाः सिक्योरिटीज टाइम्स् इति पत्रिकायाः संवाददातृभ्यः अवदन् यत् चीनीयकारकम्पनयः स्वस्य विदेशमार्गाणां कृते जापानीकारकम्पनीनां सन्दर्भं दातुं शक्नुवन्ति। तस्मिन् समये जापानीकारकम्पनयः बृहत्विकासं प्राप्तुं अमेरिकीविपण्ये दक्षिणपूर्व एशियायाः विपण्येषु च स्वस्य द्रुतविस्तारस्य उपरि अवलम्बन्ते स्म, एवं च टोयोटा इति विश्वस्तरीयकारब्राण्ड् इति स्थापितवन्तः अस्मिन् वर्षे मध्यभागे यदा ग्रेट् वाल मोटर्स् विदेशेषु व्यापारिक-एककानां पुनर्गठनं कुर्वन् आसीत् तदा ग्रेट् वाल मोटर्स् इत्यस्य अध्यक्षः वी जियान्जुन् अवदत् यत् यदा ग्रेट् वाल मोटर्स् विदेशेषु गच्छति तदा टोयोटा, हुण्डाई इत्यादीनां विरुद्धं बेन्चमार्कं करणीयम्, स्थानीय-स्थितीनां अनुकूलं उपायं करणीयम्, तथा सर्वस्य आरम्भबिन्दुरूपेण विपण्यं गृह्यताम्।
उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य सूचनासञ्चार अर्थव्यवस्थाविशेषज्ञसमितेः सदस्यः सुप्रसिद्धः अर्थशास्त्री पान हेलिन् सिक्योरिटीज टाइम्स् इति संवाददातारं प्रति अवदत् यत् चीनीयकारकम्पनयः स्थानीयबाजारे प्रवेशस्य विचारेण विदेशेषु कारखानानि निर्मान्ति विदेशेषु उपभोक्तृणां कृते विनिर्माणं अधिकं आकर्षकं भवति स्थानीयनिवासिनां हृदयेषु उत्तमं प्रतिबिम्बं स्थापयितुं अपि अधिकं अनुकूलम् अस्ति। तत्सह विदेशेषु कारखानानां निर्माणेन वाहनपरिवहनस्य रसदव्ययस्य न्यूनीकरणं, समग्रप्रतिस्पर्धां च वर्धयितुं शक्यते ।
अपरपक्षे चीनीयकारकम्पनयः विदेशेषु कारखानानां परिनियोजनं त्वरयन्ति, यूरोपे अमेरिकादेशे च अतिरिक्तशुल्कं परिहरितुं अपि विचारयन्ति।
अस्मिन् वर्षे आरम्भात् अमेरिका-देशः यूरोपीयसङ्घः च क्रमशः चीनीय-नवीन-ऊर्जा-वाहन-उत्पादानाम् अतिरिक्तशुल्कं आरोपितवन्तौ । उच्चशुल्कस्य दबावेन अधिकांशः चीनीयकारकम्पनयः विदेशगमनं न त्यक्तवन्तः, परन्तु शुल्कबाधां त्यक्त्वा परिचालनव्ययस्य न्यूनीकरणाय विदेशेषु उत्पादनस्य आधारं स्थापयितुं चयनं कृतवन्तः यथा, जीएसी इओन् इत्यस्य थाईलैण्ड्-कारखानस्य अनुमोदनं १८५ (बन्धकक्षेत्रसञ्चालन-अनुज्ञापत्रं) कृतम् अस्ति, यस्य अर्थः अस्ति यत् कारखाने उत्पादितानां सर्वेषां भागानां आयातशुल्कं ० यावत् न्यूनीकरिष्यते, बन्धकक्षेत्रे उत्पादितानां विद्युत्वाहनानां च आनन्दः भविष्यति स्थानीयतया उत्पादितविद्युत्वाहनानां समानाः लाभाः घरेलुपरस्परशुल्कमुक्तिः सीमाशुल्कनिष्कासनसुविधा च।
तियानफेङ्ग सिक्योरिटीजस्य मुख्यवाहनविश्लेषकः कुई यानस्य मतं यत् विदेशेषु कारखानानां निर्माणं चीनीयकारकम्पनीनां वैश्विकं गन्तुं एकमात्रं मार्गं भवितुम् अर्हति, तथा च संयुक्तोद्यमानां निर्माणं स्थानीयसञ्चालनेषु सम्मिलितुं द्रुततमः मार्गः भविष्यति ये स्वतन्त्राः काराः सन्ति प्रथमं विदेशेषु कारखानानां निर्माणं करिष्यति उद्यमाः अधिकं प्रतिस्पर्धां कुर्वन्ति।
चीनदेशस्य कारकम्पनीनां कृते विदेशेषु कारखानानां निर्माणस्य लाभः अतीव महत्त्वपूर्णः अस्ति, परन्तु अस्मिन् क्रमे बहवः आव्हानाः अपि सन्ति । पान हेलिन् सिक्योरिटीज टाइम्स् इति पत्रिकायाः संवाददात्रे अवदत् यत् विदेशेषु कारखानानां निर्माणे चीनीयकारकम्पनीनां कृते मुख्यानि आव्हानानि सांस्कृतिकभेदाः कानूनी अनुपालनं च सन्ति। "उदाहरणार्थं केषुचित् देशेषु श्रमशक्तिः प्रायः श्रमिकसङ्घैः उद्यमवार्तालापैः च नेतृत्वं भवति, तथा च केचन देशाः आप्रवासनविषयेषु अधिकं संवेदनशीलाः भवन्ति।" स्थानीयक्षेत्रे संस्कृतिं नियमं च सम्यक्, द्वितीयं च स्थानीयप्रभावशालिभिः उद्यमैः सह संयुक्तोद्यमेषु सहकार्यं कृत्वा कष्टं न्यूनीकर्तुं शक्यते।
तदतिरिक्तं यूरोप-अमेरिका-देशयोः अतिरिक्तशुल्काः चीनीयकारकम्पनीनां विदेशकारखानानि आच्छादयितुं शक्नुवन्ति इति अपि पान हेलिन् इत्यनेन स्मरणं कृतम् अतः वयं नूतनानां उपब्राण्ड्-स्थापनं, विदेशेषु कारखानानां स्वतन्त्र-उद्यमेषु परिणतुं च विचारयितुं शक्नुमः, उद्यमस्य भौगोलिक-गुणान् परिवर्तयन्ते सति, आन्तरिक-कार-कम्पनयः विदेश-उद्यमस्य अपस्ट्रीम-आपूर्तिकर्ताः भवितुम् अर्हन्ति |.
न तु एकपुरुषयुद्धम्
यदा चीनीयकारकम्पनयः विदेशेषु कारखानानि निर्मान्ति तदा सर्वाधिकं स्पष्टः प्रभावः विदेशेषु समर्थनस्य घरेलुवाहनउद्योगशृङ्खलानां निर्यातस्य त्वरितता भवति
वस्तुतः सम्पूर्णवाहनानां औद्योगिकशृङ्खलानां च विदेशेषु विस्तारः प्रायः परस्परं पूरकः भवति अतः पूर्वं CATL, Guoxuan Hi-Tech, China Innovation Aviation, Honeycomb Energy इत्यादीनां शक्तिबैटरीकम्पनयः विदेशेषु निवेशं कृत्वा कारखानानां निर्माणं कृतवन्तः अधुना स्थानीयक्षेत्रे वाहनकम्पनीनां अधिकविकासेन अस्याः औद्योगिकशृङ्खलायाः समन्वयात्मकप्रभावः अधिकं प्रकाशितः भविष्यति।
ग्रेट् वाल इन्टरनेशनल् इत्यस्य उपमहाप्रबन्धकः झाङ्ग शुओ इत्यनेन उक्तं यत् सच्चा अन्तर्राष्ट्रीयकरणस्य आवश्यकता अस्ति यत् सम्पूर्णा उद्योगशृङ्खला विदेशेषु गत्वा वैज्ञानिकविन्यासद्वारा स्वकीयं स्थानं अन्वेष्टुम् अर्हति इति वयम् आशास्महे यत् वाहनस्य उत्पादानाम् उपलब्धेः अतिरिक्तं वयं वाहनप्रौद्योगिकीम्, रोजगारं च आनेतुं शक्नुमः अवसराः तथा तत्सम्बद्धाः उत्पादाः।
विशेषतः वर्धमानव्यापारसंरक्षणवादस्य, वर्धमानस्य तकनीकीबाधायाः च अन्तर्राष्ट्रीयसन्दर्भे विदेशेषु चीनीयवाहनकम्पनीनां स्वस्य आपूर्तिशृङ्खलानां लचीलापनं अधिकं सुदृढं कर्तुं आवश्यकता वर्तते। चीन-आटोमोबाइल-निर्मातृसङ्घस्य उपमुख्य-इञ्जिनीयरः वाङ्ग-याओ इत्यस्य मतं यत् चीनीय-वाहन-कम्पनीनां वैश्विक-प्रतिस्पर्धा-क्षमतायां, विपण्य-अनुकूलनक्षमतायां च निरन्तरं सुधारं कर्तुं अन्तर्राष्ट्रीय-आदान-प्रदान-सहकार्ययोः सक्रियरूपेण भागं ग्रहीतुं आवश्यकता वर्तते
अवश्यं, एतादृशस्य औद्योगिकशृङ्खलासहकार्यस्य अर्थः "एकत्र समूहीकरणं" न भवति चीनीयकारकम्पनीनां विदेशेषु च विपण्येषु चिरकालात् स्थापितं तथापि अद्यापि न्यूनकुंजीरूपेण विकासः करणीयः, विदेशेषु विपण्येषु तुल्यकालिकरूपेण मृदुसम्बन्धं स्थापयितुं च आवश्यकम् अस्ति "स्थानीयक्षेत्रस्य कृते अधिकलाभान् सृजन्तु, किञ्चित् घर्षणं न्यूनीकरोतु च कुई डोङ्गशु इत्यस्य मतं यत् निवेशस्य, कारखानानिर्माणस्य च एतत् तर्कं निर्वाहयित्वा एव वयं उत्तमस्थानीयविकासं प्राप्तुं शक्नुमः।
तदतिरिक्तं बहवः उद्योगस्य अन्तःस्थजनाः अपि स्मरणं कृतवन्तः यत् विदेशेषु विपण्येषु अपि प्रतिस्पर्धा तीव्रा अस्ति, विशेषतः दक्षिणपूर्व एशियायाः विपण्यां चीनीयकारकम्पनीभिः स्थानीयनिवेशस्य एकाग्रतायाः कारणात् ब्राण्ड्-मध्ये स्पर्धां अधिकं तीव्रं कर्तुं सुलभम् अस्ति चीनीयकारकम्पनीनां सावधानता आवश्यकी अस्ति तथा च विदेशेषु अत्यधिकं "अस्थिर" प्रतिस्पर्धात्मकं वातावरणं विस्तारयितुं परिहारः करणीयः।