समाचारं

किङ्ग्डाओ-नगरस्य प्रथमा वाहन-रक्षण-कर्मचारिणां व्यावसायिक-कौशल-प्रतियोगिता आरभ्यते

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dazhong.com इति वृत्तपत्रस्य संवाददाता लियू युक्सिन् किङ्ग्डाओतः वृत्तान्तं दत्तवान्
आदर्शकार्यकर्तृणां शिल्पिनां च भावनां अधिकं प्रवर्धयितुं, किङ्ग्डाओ-अनुरक्षण-उद्योग-अभ्यासकानां व्यावसायिक-क्षमतां गुणवत्तां च वर्धयितुं, प्रतिभा-भण्डारं सुदृढं कर्तुं, उद्योगस्य उच्च-गुणवत्ता-विकासं च प्रवर्तयितुं च १६ अगस्त दिनाङ्के किङ्ग्डाओ परिवहनव्यावसायिकविद्यालये १७ तमे किङ्ग्डाओ व्यावसायिककौशलप्रतियोगिता तथा च वाहनस्य अनुरक्षणकर्मचारिणां कृते प्रथमानि प्रारम्भिकानि आयोजनानि अभवन्
१७ तमे किङ्ग्डाओ व्यावसायिककौशलप्रतियोगितायाः आयोजनं चीनस्य साम्यवादीपक्षस्य किङ्ग्डाओनगरसमितेः संगठनविभागः, चीनस्य साम्यवादीपक्षस्य किङ्ग्डाओनगरसमितेः प्रचारविभागः, किङ्ग्डाओनगरपालिकामानवसंसाधनं च सहितं १० विभागैः संयुक्तरूपेण आयोजितम् आसीत् सामाजिक सुरक्षा ब्यूरो। ऑटोमोबाइल-रक्षण-कर्मचारि-प्रतियोगितायाः कृते किङ्ग्डाओ-नगरपालिका-परिवहन-ब्यूरो-द्वारा आवेदनं कृतम्, प्रायोजितं च, तथा च किङ्ग्डाओ-परिवहन-विकास-केन्द्रेण, किङ्ग्डाओ-वाहन-उद्योग-सङ्घेन च आयोजितम् आसीत्, एषा नगरपालिका-स्तरीयः प्रथमश्रेणी-कौशल-प्रतियोगिता अस्ति तथा च किङ्ग्डाओ-नगरे प्रथमा नगरपालिका-स्तरीय-मोटर-वाहन-प्रतियोगिता । प्रारम्भिकपदे नगरपालिकापरिवहनविकासकेन्द्रेण उद्योगसेवाजागरूकतां सुदृढं कर्तुं उपक्रमः कृतः, प्रतिस्पर्धायाः आवश्यकतानां विषये पूर्णतया चर्चा कृता, तकनीकीदस्तावेजसमीक्षां अनुप्रयोगं च सम्पन्नं कृतम्, तथा च बिन्दुतः बिन्दुपर्यन्तं परिचालनं परिनियोजनं च, येन कौशलस्य वकालतस्य उत्तमप्रवृत्तिः आरब्धा नगरस्य मोटरवाहनस्य अनुरक्षण-उद्योगः ।
इयं स्पर्धा कर्मचारिसमूहस्य कृते व्यक्तिगतप्रतियोगिता अस्ति प्रतियोगिता राष्ट्रीयप्रतियोगितायाः चयनितवस्तूनाम् वाहनरक्षणपरियोजनायाः तकनीकीआवश्यकतानां आधारेण, द्वितीयराष्ट्रीयव्यावसायिककौशलप्रतियोगितायाः तकनीकीमानकानां सन्दर्भेण, तथा च राष्ट्रीय व्यावसायिक मानक स्तर तृतीय (वरिष्ठ श्रमिक)। तेषु प्रारम्भिकघटना डिस्कब्रेकस्य विच्छेदनं, संयोजनं, निरीक्षणं च अस्ति, यत् सैद्धान्तिकमूल्यांकनं व्यावहारिकमूल्यांकने अभिनवरूपेण एकीकृत्य भवति प्रतियोगितायां प्रतियोगिनः ऊर्जया परिपूर्णाः आसन्, स्वकौशलं च प्रदर्शितवन्तः एकदिवसस्य तीव्रस्पर्धायाः अनन्तरं प्रारम्भिकक्रीडायां शीर्ष २० खिलाडयः आयोजनस्य अन्तिमपक्षे प्रवेशं कृतवन्तः।
अस्याः स्पर्धायाः माध्यमेन नगरपालिकापरिवहनकेन्द्रं मोटरवाहनरक्षण-उद्योगे प्रतिभादलस्य निर्माणं अधिकं गभीरं करिष्यति, मोटरवाहन-रक्षण-उद्योगे अभ्यासकानां कौशलस्तरं निरन्तरं सुधारयिष्यति, उच्चस्य कृते मृदुशक्तिं कठिनसमर्थनं च समेकयिष्यति | -किङ्ग्डाओ इत्यस्य मोटरवाहनस्य अनुरक्षण-उद्योगस्य गुणवत्ता-विकासः।
प्रतिवेदन/प्रतिक्रिया