2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Jiemian समाचार संवाददाता |
सीसीटीवी-अनुसारं द्वितीयः पाश्चात्य-हाइड्रोजन-ऊर्जा-प्रदर्शनी युलिन्-नगरे अगस्त-मासस्य १५ दिनाङ्के आयोजितः आसीत् ।समारोहे घोषितं यत् ईटीसी-उपकरणानाम् उपयोगं कुर्वन्तः हाइड्रोजन-ऊर्जा-वाहनानि शान्क्सी-प्रान्ते २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्कात् आरभ्य स्थापितानि भविष्यन्ति ।पूर्णतया राजमार्गशुल्कं मुक्तं कृत्वा एषा नीतिः २०२७ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने समाप्तं भविष्यति ।
तदतिरिक्तं अगस्तमासस्य १३ दिनाङ्के जिलिन् प्रान्ते जिलिन् प्रान्ते द्रुतमार्गेषु गच्छन्तीनां हाइड्रोजनवाहनानां कृते प्राधान्यनीतीनां कार्यान्वयनविषये सूचना जारीकृता। सूचनायां स्पष्टं भवति यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने ०:०० वादनतः २०२६ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कस्य २४:०० वादनपर्यन्तं ईटीसी-पैकेज-उपकरणैः सुसज्जिताः हाइड्रोजन-ऊर्जा-वाहनानि जिलिन्-प्रान्ते राजमार्ग-टोल-स्थानकयोः मध्ये बिन्दु-बिन्दु-मुक्ततया गन्तुं शक्नुवन्ति corresponding highways टोलस्य भुक्तिः प्रान्तीयवित्तद्वारा समानरूपेण भवति।
द्रुतमार्गस्य शुल्कस्य अनुदानस्य नीतिः प्रथमवारं अस्मिन् वर्षे फेब्रुवरीमासे शाण्डोङ्ग-प्रान्तेन प्रस्ताविता, अधुना बहवः प्रान्ताः अपि तस्य अनुसरणं कृतवन्तः । अधुना यावत् अन्तः मङ्गोलियादेशस्य शान्क्सी, जिलिन्, शाण्डोङ्ग, सिचुआन्, ओर्डोस् सिटी इत्यादिभिः चतुर्भिः प्रान्तैः राजमार्गशुल्कात् हाइड्रोजनवाहनानां मुक्तिः इति नीतिः स्पष्टतया आरब्धा अस्ति
विगतवर्षद्वये कार्बनतटस्थतायाः कार्बनशिखरस्य च वैश्विकपृष्ठभूमितः हाइड्रोजन ऊर्जा स्वच्छा, कुशलः, नवीकरणीय ऊर्जा इति रूपेण बहु ध्यानं आकर्षितवती अस्ति अस्मिन् वर्षे देशे हाइड्रोजन ऊर्जायाः उपरितन-अधः-सम्बद्धानां विकासाय अनेकाः प्रासंगिकाः नीतयः निर्गताः ।
परिवहनं सर्वदा हाइड्रोजन ऊर्जायाः कृते सर्वाधिकं आशाजनकं अनुप्रयोगपटलं भवति, ये मुख्यतया नगरीयबसाः, बन्दरगाहरसदं च इत्यादिषु विशिष्टपरिदृश्येषु केन्द्रीभवन्ति, उद्योगस्य अन्तःस्थैः हाइड्रोजन ऊर्जायाः बृहत्परिमाणेन व्यावसायिकीकरणाय एकं सफलतां मन्यन्ते परिवहनक्षेत्रम् ।
परन्तु जलवायुशक्तिः अद्यापि विकासस्य प्रारम्भिकपदे एव अस्ति, भण्डारणस्य परिवहनस्य च व्ययः अधिकः अस्ति । उच्चव्ययः अद्यापि हाइड्रोजनव्यापारिकवाहनानां बृहत्प्रमाणेन कार्यान्वयनस्य प्रमुखबाधासु अन्यतमः अस्ति । क्षियाङ्गचेन्घुई शोधसंस्थायाः कृते प्रासंगिकगणनानुसारं, एकः उद्योगसंशोधनसङ्गठनः, अनुदानस्य विचारं विना, 1.1 मिलियन युआनस्य 49 टन हाइड्रोजन ईंधनकोशिका भारी ट्रकस्य मूल्यं, 9kg/100 किलोमीटर् हाइड्रोजन उपभोगः, तथा च क 30 युआन/किलोग्रामस्य हाइड्रोजनमूल्यं, मूल्यं 49 हाइड्रोजनभारवाहकानाम् एकस्य टनस्य पूर्णजीवनचक्रव्ययः 6.722 मिलियनयुआन् अस्ति, यत् समानविनिर्देशस्य ईंधनभारवाहकवाहनानां 5.373 मिलियनयुआनव्ययात् महत्त्वपूर्णतया अधिकम् अस्ति।
सम्प्रति हाइड्रोजनवाहनानां प्रयोगस्य प्रवर्धनार्थं अनेकेषु स्थानेषु हाइड्रोजनवाहनानां उपयोगाय विविधरीत्या अनुदानं प्रदत्तं भवति, उच्चगतिशुल्कात् मुक्तिः च तेषु अन्यतमम् अस्ति
"हाइड्रोजनभारयुक्तस्य ट्रकस्य सम्पूर्णजीवनचक्रस्य उच्चगतिव्ययः प्रायः १७ लक्षं युआन् भवति, यत् कुलव्ययस्य चतुर्थांशं भवति । १७ लक्षं युआन् इत्यस्य टोल् विहाय हाइड्रोजनभारवाहकस्य पूर्णजीवनचक्रव्ययः भवति will be मूल्यं प्रायः ५० लक्षं युआन् यावत् न्यूनीकृतम् अस्ति, यत् ईंधन-सञ्चालितस्य भारी-ट्रकस्य अपेक्षया प्रायः ४,००,००० युआन् सस्ता अस्ति, यत् हाइड्रोजन-वाहनानां प्रचारं त्वरितरूपेण कर्तुं साहाय्यं करिष्यति," इति हाइड्रोजनस्य औद्योगिक-अनुसन्धानविभागस्य उपनिदेशकः झाङ्ग-शेङ्गकिंगः क्षियाङ्गचेन्गुई शोधसंस्थायाः ऊर्जासंशोधनसंस्था, जिमियान् न्यूज इत्यस्मै अवदत्।
उद्योगस्य अन्तःस्थजनानाम् अनुसारं हाइड्रोजन ऊर्जावाहनानां परिचालनव्ययस्य दृष्ट्या अनुदानं दातुं एषः अभिनवः उपायः अस्ति, येन हाइड्रोजन ऊर्जावाहनानां संचालनव्ययस्य प्रभावीरूपेण न्यूनीकरणं भवति तथा च हाइड्रोजन ऊर्जाव्यापारिकवाहनानां प्रारम्भिकप्रचारे सहायता भवति अपरपक्षे पूर्वस्य तुलने purchase of electric vehicles, एतत् अनुदाननीतिं स्वीकुर्वति यत् हाइड्रोजनवाहनानां उपयोगे केन्द्रितं भवति तथा च संसाधनानाम् अपव्ययः परिहरति यथा बहूनां ज़ॉम्बीकारानाम् अपव्ययः ये क्रियन्ते परन्तु न उपयुज्यन्ते
झाङ्ग शेङ्गकिङ्ग् इत्यस्य मतं यत् यद्यपि नवघोषितं शान्क्सी, जिलिन् च पञ्चसु प्रमुखनगरप्रदर्शनसमूहेषु न सन्ति यथा शाण्डोङ्ग् तथा आन्तरिकमङ्गोलियादेशस्य ओर्डोस् इत्येतयोः केचन नगराणि, तथापि एतानि नगराणि स्थानीयकोयला-दृश्यसंसाधनैः समृद्धानि सन्ति, विद्युत्मूल्यानि च न्यूनानि सन्ति तटीयक्षेत्रेषु यत्र विद्युत्संसाधनाः मूलतः कठिनाः सन्ति, तस्य तुलने ऊर्जासंसाधनेषु स्पष्टलाभाः सन्ति, तुल्यकालिकरूपेण सस्तीं हाइड्रोजन ऊर्जां प्रदातुं शक्नोति तस्मिन् एव काले एतेषु नगरेषु अङ्गारपरिवहनम् इत्यादीनि अनुप्रयोगपरिदृश्यानि अपि सन्ति, अपस्ट्रीम-अधः-उद्योगाः च बन्द-पाशं निर्मातुं शक्नुवन्ति, येन अन्यनगराणाम् अपेक्षया नीति-कार्यन्वयने तेभ्यः अधिकं लाभः प्राप्यते
परन्तु हाइड्रोजनवाहनराजमार्गशुल्कनिवृत्तिनीतिः अद्यापि राष्ट्रव्यापिरूपेण न प्रचारिता, तस्य प्रभावः च तुल्यकालिकरूपेण सीमितः अस्ति । झाङ्ग शेङ्गकिङ्ग् इत्यस्य मते भविष्ये राजमार्गशुल्कात् हाइड्रोजनवाहनानां मुक्तिं कर्तुं नीतिः राष्ट्रव्यापिरूपेण अधिकं विस्तारिता भविष्यति इति अपेक्षा अस्ति।
तदतिरिक्तं जिमियन न्यूज इत्यनेन अवलोकितं यत् उपर्युक्तप्रान्तेषु नगरेषु च राजमार्गशुल्कस्य छूटस्य नीतयः अल्पकालीननीतिः सन्ति, ताः वर्षद्वयात् त्रयः वर्षाणि यावत् कार्यान्विताः भविष्यन्ति। अस्मिन् विषये झाङ्ग शेङ्गकिङ्ग् इत्यनेन दर्शितं यत् आगामिषु वर्षद्वये त्रयः यावत् हाइड्रोजन ऊर्जायाः प्रचारेन कारक्रयणस्य व्ययः हाइड्रोजन-इन्धनस्य मूल्यं च अन्वेष्टुं बहु स्थानं भविष्यति अयम्।"
अनेकस्थानेषु राजमार्गेषु हाइड्रोजनवाहनानां कृते टोल-फ्री-नीतीनां कार्यान्वयनस्य अतिरिक्तं अनेकेषु स्थानेषु हाइड्रोजन-ऊर्जा-उद्योग-विकास-नीतयः अपि आरब्धाः सन्ति उदाहरणार्थं, अगस्तमासस्य १३ दिनाङ्के जियाङ्गक्सी-प्रान्ते "हाइड्रोजन-ऊर्जा-उद्योगस्य उच्च-गुणवत्ता-विकासस्य प्रवर्धनार्थं अनेकाः उपायाः" जारीकृताः, येषु जिउजियाङ्ग-नगरं "हाइड्रोजन-अर्थव्यवस्थां उद्घाटयितुं प्रान्तस्य अग्रणीक्षेत्रम्" इति निर्दिष्टं, केन्द्रीकृतं च याङ्गत्से-नद्याः पार्श्वे हाइड्रोजन-सञ्चालित-जहाजानां विकासस्य विषये, पेट्रोकेमिकल-धातुविज्ञान-इस्पात-आदिक्षेत्रेषु हाइड्रोजन-ऊर्जायाः अनुप्रयोगस्य अन्वेषणं कृतम्
समग्र-उद्योग-प्रवृत्तेः आधारेण सिनोलिङ्क्-प्रतिभूति-संस्थायाः मतं यत् हाइड्रोजन-ऊर्जा-इन्धन-कोशिका-उद्योगाः २०२४ तमे वर्षे त्वरित-वृद्धेः अवधिं प्रविशन्ति, तथा च ईंधन-कोश-वाहनानां, हरित-हाइड्रोजन-परियोजनानां च कार्यान्वयनम् महत्त्वपूर्णतया त्वरितं भविष्यति
अस्मिन् वर्षे आरम्भात् देशे सर्वत्र हाइड्रोजनवाहननिविदाः निरन्तरं निर्गताः सन्ति । अस्मिन् वर्षे मार्चमासपर्यन्तं चीनदेशे न्यूनातिन्यूनं १३ हाइड्रोजनवाहननिविदापरियोजनानि अभवन्, कुलसञ्चितनिविदामात्रा च गतवर्षे ईंधनकोशवाहनानां कुलक्रयणमात्राम् अतिक्रान्तवती अस्ति
अस्मिन् वर्षे आरम्भात् घरेलु-हाइड्रोजन-इन्धन-कोशिका-वाहनानां सार्वजनिक-वितरणस्य, संचालनस्य च विषये वार्तासु महती वृद्धिः अभवत् अपूर्ण-आँकडानां अनुसारम् अधुना यावत् ४० तः अधिकाः वितरण-वार्ताः अभवन्
आन्तरिकजलवायुवाहनानां उत्पादनं विक्रयणं च वर्धमानम् अस्ति । चीन-आटोमोबाइल-सङ्घस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं मम देशस्य हाइड्रोजन-वाहनस्य विक्रयः २०,७४२ यूनिट्-पर्यन्तं प्राप्तवान्, आधिकारिकतया २०,०००-अङ्कं भङ्गं कृत्वा दक्षिणकोरिया-पश्चात् २०,००० यूनिट्-अधिकं द्वितीयः देशः अभवत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं हाइड्रोजन-इन्धनकोशिकावाहनानां उत्पादनं ३,६७३ यूनिट् अभवत्, ३,४२२ यूनिट् च विक्रीतम् ।
तदतिरिक्तं हाइड्रोजनवाहनानां निरन्तरवृद्ध्या हाइड्रोजन ऊर्जा-उद्योगस्य अपस्ट्रीम-विक्रयवृद्धिः अपि अभवत् । हरितहाइड्रोजन-उत्पादनस्य मूल-उपकरणस्य विद्युत्-विपाककानां निविदानां संख्यायां महती वृद्धिः अभवत् । सिनोलिङ्क् सिक्योरिटीज इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः जूनपर्यन्तं कुलम् ७ हरितहाइड्रोजनपरियोजनानां सार्वजनिकरूपेण निविदा कृता अस्ति, यत्र कुलविद्युत्विपाककर्तृणां बोलीमात्रा २४९.५ मेगावाट् अस्ति, सम्प्रति कुलम् ४०७,७०० टन हरितहाइड्रोजनपरियोजनानि अभवन् आरब्धम्, तथा च ९०६ सेट् विद्युत् विपाककर्तृणां प्रक्षेपणं कृतम् अस्ति ।
परन्तु हाइड्रोजन-सञ्चालित-वाहनानां कृते अद्यापि बहवः पक्षाः पूरणीयाः सन्ति । झाङ्ग शेङ्गकिंग् इत्यनेन उक्तं यत् सर्वप्रथमं प्रौद्योगिक्याः दृष्ट्या हाइड्रोजन ऊर्जायाः स्थिरतायां परिवहनदक्षतायां उत्पादनं, भण्डारणं, परिवहनं इत्यादिषु पक्षेषु अधिकं सुधारस्य आवश्यकता वर्तते तदतिरिक्तं वर्तमानकाले हाइड्रोजनीकरणस्थानकानाम् संख्या अल्पा अस्ति तथा च अनुमोदनं भवति कठिनं भवति, तथा च हाइड्रोजन ऊर्जा उद्योगशृङ्खलायाः विकासं प्रवर्धयितुं स्थानीयनीतिषु अधिकं शिथिलीकरणस्य आवश्यकता वर्तते, सर्वकारस्य, उद्यमानाम् अन्येषां च विभागानां कृते हाइड्रोजन ऊर्जायाः लोकप्रियतां सुदृढां कर्तुं हाइड्रोजनस्य प्रवर्धनं च आवश्यकम् अस्ति मार्गे ऊर्जावाहनानि।
पूर्वं राष्ट्रियविकाससुधारआयोगेन राष्ट्रियऊर्जाप्रशासनेन च अद्यैव संयुक्तरूपेण "हाइड्रोजन ऊर्जा-उद्योगस्य विकासाय मध्यमदीर्घकालीनयोजना (२०२१-२०३५)" (अतः परं "योजना" इति उच्यते) जारीकृता, यत् प्रस्तावः कृतः २०२५ तमे वर्षे मूलप्रौद्योगिकीः निर्माणप्रक्रियाश्च, ईंधनम् अत्र प्रायः ५०,००० बैटरीवाहनानि अस्तित्वं प्राप्नुवन्ति ।
झाङ्ग शेङ्गकिङ्ग् इत्यस्य मतं यत् प्रासंगिकसरकारीनीतीनां वर्तमान आवृत्तिः हाइड्रोजनवाहनानां अधिकविस्तारं प्रवर्धयिष्यति इति अपेक्षा अस्ति ।