समाचारं

पार्किङ्गस्थानं न क्रीत्वा गराजमध्ये प्रवेशं कर्तुं न शक्यते! "केवलं विक्रयणार्थं, न तु किरायेण" इति वैधानिकम् ?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [शाण्डोङ्ग उच्चन्यायालयात्] पुनरुत्पादितः अस्ति;
कारक्रयणं सुलभं, पार्किङ्गं कठिनम्
स्वामिनः यानं तस्य समीपस्थं प्रविष्टुं न शक्नोति।
एकस्मिन् पार्श्वे निष्क्रियं भूमिगतं वाहनस्थापनस्थानं अस्ति ।
एकस्मिन् पार्श्वे एकं वाहनम् अस्ति यत् गृहं गन्तुं न शक्यते,
किं प्रचलति ?
प्रकरणस्य संक्षिप्तपरिचयः
अक्टोबर् २०१९ तमे वर्षे Xiaomei इत्यनेन A Real Estate Co., Ltd. (अतः परं: Company A इति उच्यते) इत्यनेन सह "व्यावसायिक आवासविक्रयसन्धिः" (विक्रयपूर्वं) हस्ताक्षरितम्, यस्मिन् शर्तं कृतम् आसीत् यत् Xiaomei Yanta इत्यस्मिन् समुदाये गृहं क्रीणीत इति जिला, Xi'an कम्पनी A द्वारा विकसितः अनुबन्धस्य अनुच्छेद 22 अनुच्छेद 3 निर्धारितं यत् "नियोजितपार्किङ्गस्थानानि गैरेजानि च विक्रेतुः सन्ति, विक्रेतुः च परिशिष्टस्य अनुच्छेद 13 इत्यस्य भाडेन वा विक्रेतुं वा अधिकारः अस्ति १२ इत्यत्र नियमः अस्ति यत् "अस्य परियोजनायाः भूमिगत-पृष्ठीय-पार्किङ्ग-स्थानयोः सम्पत्ति-अधिकारः विक्रेतुः एव क्रेतुः अस्मिन् विषये कोऽपि आक्षेपः नास्ति, विक्रेतुः च तत् विक्रेतुं, दातुं, भाडेन दातुं वा चयनस्य अधिकारः अस्ति । "अन्ते जून २०२२ तमस्य वर्षस्य क्षियाओमेई इत्यनेन सम्बद्धस्य गृहस्य अचलसम्पत्-उपाधि-प्रमाणपत्रं प्राप्तम् ।
समुदायस्य भूमिगतपार्किङ्गस्थानस्य निर्माणं कृत्वा संचालनं कृत्वा तृतीयपक्षस्य डब्ल्यू प्रॉपर्टी मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः परं डब्ल्यू कम्पनी इति उच्यते) इत्यनेन मे २०२२ तमे वर्षे समुदायस्वामिभ्यः सूचना जारीकृता, यत्र उक्तं यत् requirements of Company A, starting from June 2022 , ये वाहनाः समुदायस्य भूमिगतगराजमध्ये पार्किङ्गस्थानं न क्रीतवन्तः, तेषां भूमिगतगराजमध्ये चालनं न भवति। पश्चात् कम्पनी क इत्यनेन २०२२ तमस्य वर्षस्य जुलैमासे कम्पनी डब्ल्यू इत्यस्मै कार्यपत्रं प्रेषितम् यत् कम्पनी डब्ल्यू इत्यनेन समुदाये भूमिगतपार्किङ्गस्थानेषु प्रवेशं वा उपयोगं वा कर्तुं वा ये जनाः पार्किङ्गस्थानं न क्रीतवन्तः तेषां वाहनानां च निषेधं कर्तव्यम् इति
२०२२ तमस्य वर्षस्य अगस्तमासे यदा जिओमेई स्ववाहनं स्वस्य आवासीयसङ्कुलस्य भूमिगतपार्किङ्गगैरेजमध्ये प्रेषितवती तदा कम्पनी ए इत्यस्मात् "प्रतिबन्धितप्रवेश"सूचनायाः आधारेण सुरक्षारक्षकेन (कम्पनी डब्ल्यू इत्यस्य कर्मचारी) सा अवरुद्धा, तथा च क पक्षद्वयस्य मध्ये विवादः उत्पन्नः ।
अतः Xiaomei इत्यनेन कम्पनी A इत्यस्य प्रतिवादीरूपेण, कम्पनी W इत्यस्य तृतीयपक्षस्य रूपेण च मुकदमा कृतः ।
Xiaomei: प्रकरणे सम्बद्धे समुदाये सम्पत्तिस्वामित्वयुक्ताः पार्किङ्गस्थानानां आर्धं भागं सम्प्रति अविक्रीतम् अस्ति, तथा च ते पट्टेदानस्य शर्ताः पूरयन्ति प्रतिवादी सम्पत्तिस्वामित्वयुक्तानि पार्किङ्गस्थानानि किरायेण तस्मै उद्घाटयितुं बाध्यन्ते समुदाये यांत्रिकपार्किङ्गस्थानेषु २० वर्षाणां पट्टे अवधिः आवश्यकः भवति, तथा च अल्पकालीनपट्टे विकल्पः नास्ति, वस्तुतः वेषेण विक्रयणार्थम्।
कम्पनी ए समुदायस्य भूमिगतगैरेजस्य नियोजितपार्किङ्गस्थानानां कृते विक्रय-न-भाडे-प्रतिरूपं स्वीकुर्वति यत् समुदायस्य स्वामिनः पार्किङ्गस्थानानां पट्टे-रूपेण पार्किङ्ग-स्थानानां उपयोगं कर्तुं नकारयति, यत् वादीनां वैध-अधिकारस्य हितस्य च उल्लङ्घनं करोति समुदायस्वामित्वेन ।
कम्पनी क: अस्माकं कम्पनी प्रकरणे सम्बद्धे समुदाये सम्पत्तिपार्किङ्गस्थानानां स्वामी अस्ति ये स्वामिनः सम्पत्तिपार्किङ्गस्थानानि न क्रीतवन्तः ते यांत्रिकपार्किङ्गस्थानानि किरायेण ग्रहीतुं शक्नुवन्ति नागरिकसंहितायां अनुबन्धस्य च प्रावधानाः, तस्य विक्रयणस्य अधिकारः अस्ति, प्रकरणे सम्बद्धे समुदाये पार्किङ्गस्थानानां स्वामित्वं निःशुल्कं उपहारं वा किराया वा इत्यादिषु अनिर्धारितरूपेण सहमतः आसीत्, वादी च बलात् अधिकारः नासीत् तं पट्टे अनुबन्धं कर्तुं।
न्यायालयस्य सुनवायी
श्रवणानन्तरं न्यायालयेन ज्ञातं यत् चीनगणराज्यस्य नागरिकसंहितायां अनुच्छेदः २७६ अस्ति यत् "भवनक्षेत्रस्य अन्तः पार्किङ्गस्थानानि, गैरेजानि च प्रथमं स्वामिनः आवश्यकतां पूरयिष्यन्ति तस्मात् द्रष्टुं शक्यते this that the development and construction unit यद्यपि भवनक्षेत्रस्य अन्तः स्वनाम्ना पञ्जीकृतानां पार्किङ्गस्थानानां स्वामित्वाधिकारः अस्ति तथापि अस्य स्वामित्वस्य अधिकारस्य प्रयोगः तदनुसारं समुदायस्वामिनः आवश्यकतानां पूर्तये प्राथमिकताम् अददात् इति प्रतिबन्धस्य अधीनः भविष्यति विधिना सह ।
विवादस्य समये कम्पनी क इत्यनेन स्वीकृतं यत् अस्याः सम्पत्तिपार्किङ्गस्थानानां प्रायः आर्धं भागं अद्यापि अविक्रीतम् अस्ति अस्मिन् समये प्रकरणे सम्बद्धे समुदाये सम्पत्तिपार्किङ्गस्थानानि स्वामिभ्यः भाडेन दातुं योग्याः आसन् अतः कम्पनी ए इत्यनेन पट्टे उद्घाटनीया सम्पत्तिअधिकारपार्किङ्गस्थानेषु सम्बद्धानां समुदायस्य सम्पत्तिस्वामिनः प्रति येषां निष्कासनं न कृतम् आसीत् . Xiaomei कम्पनी A द्वारा विकसितस्य समुदायस्य स्वामी अस्ति, तस्य अधिकारः अस्ति यत् Company A इत्यनेन तस्मै भाडेन दातुं आग्रहः करणीयः।
न्यायालयेन अन्ततः कानूनानुसारं निम्नलिखितनिर्णयः कृतः यत् कम्पनी क इत्यनेन स्वामिनः आवश्यकतानां पूर्तये प्राथमिकताम् अददात् इति सिद्धान्तस्य आधारेण कस्मिन्चित् समुदाये अस्वामित्वयुक्तानि पार्किङ्गस्थानानि Xiaomei इत्यस्मै पट्टे दातव्यानि।
कम्पनी ए क्षियान् मध्यवर्ती जनन्यायालये अपीलं कृतवती, मध्यवर्ती जनन्यायालयेन मूलनिर्णयस्य समर्थनं कृतम् ।
न्यायाधीशस्य कथनम्
लू रुइहान, यान्टा जिला न्यायालय के कुजियांग न्यायालय के न्यायाधीश:
यथा यथा वाहनानां संख्या वर्धते तथा तथा खलु "दुविधा" भविष्यति यस्मिन् केषुचित् समुदायेषु पार्किङ्गस्थानानां संख्या स्वामिनः आवश्यकतां पूरयितुं न शक्नोति परन्तु यदा समुदाये निष्क्रियपार्किङ्गस्थानानां बहूनां संख्या भवति तदा पार्किङ्गस्थानानि केवलं स्वामिभ्यः एव विक्रीयन्ते किन्तु भाडेन न दत्तानि, यत् स्पष्टतया "स्वामिनः आवश्यकतानां पूर्तये" विपरीतम् अस्ति
समुदाये के प्रकाराः पार्किङ्गस्थानानि सन्ति ?
प्रथमं भवनक्षेत्रस्य अन्तः काराः पार्किङ्गं कर्तुं योजनाकृताः पार्किङ्गस्थानानि अथवा गराजाः यद्यपि सम्पत्तिअधिकारः विकासकस्य अस्ति, यदि पर्याप्ताः पार्किङ्गस्थानानि सन्ति तर्हि विकासकः समुदाये स्वामिनः पार्किङ्गस्थानानां उपयोगाय अधिकारं प्रतिबन्धयितुं न शक्नोति through leasing, etc. समुदाये स्वामिनः जनन्यायालयात् अनुरोधं कर्तुं अधिकारं प्राप्नुवन्ति यत् सः विकासकं समुदाये स्वामिभ्यः रिक्तं पार्किङ्गस्थानानि किराये वा विक्रेतुं वा आदेशं ददाति।
द्वितीयं, यदि भवान् स्वकारस्य पार्किङ्गार्थं स्वामिना साझीकृते मार्गे अन्ये वा स्थले अभवनक्षेत्रे पार्किङ्गस्थानं धारयति तर्हि नागरिकसंहितायां अनुच्छेदस्य २७५ अनुसारं "साझेदारमार्गे अन्यस्थले वा पार्किङ्गस्थानं धारयति स्वामिना, पार्किङ्गार्थं च उपयुज्यते भवतः यानं स्वामिनः एव अस्ति।" साझा”। विकासकानां अनियोजितपार्किङ्गस्थानानां निष्कासनस्य वा लाभस्य वा अधिकारः नास्ति ।
तृतीयः नागरिकवायुरक्षागराजः अथवा नागरिकवायुरक्षापार्किङ्गस्थानम् अस्ति । यतो हि सम्पत्तिअधिकारः राज्यस्य एव अस्ति, विकासकाः तान् विक्रेतुं न शक्नुवन्ति, अपितु केवलं भाडेन दातुं शक्नुवन्ति, पट्टे अवधिः २० वर्षाणाम् अधिकः न भवितुम् अर्हति
अस्मिन् प्रकरणे सम्बद्धाः पार्किङ्गस्थानानि प्रथमप्रकारस्य भवनक्षेत्रीकरणस्य अन्तः योजनाकृताः सन्ति । विकास-निर्माण-एककेन पार्किङ्ग-स्थानानि, गराज-स्थानानि च निर्माय प्रथमं तृतीयपक्षेभ्यः विक्रेतुं न अपितु स्वामिभ्यः भाडेन विक्रीणीत यदि स्वामिना क्रेतुं शक्यते तर्हि तस्य विक्रयणं करणीयम्;
कानूनी कड़ी
"चीनगणराज्यस्य नागरिकसंहिता" ।
अनुच्छेदः २७५ भवनक्षेत्रस्य अन्तः, पार्किङ्गकारानाम् योजनाकृतानां पार्किङ्गस्थानानां, गैरेजानां च स्वामित्वं पक्षैः विक्रयणस्य, दानस्य, पट्टेः वा माध्यमेन सहमतिः भविष्यति
स्वामिभिः साझीकृतेषु मार्गेषु अन्येषु वा स्थलेषु कारपार्किङ्गार्थं प्रयुक्ताः पार्किङ्गस्थानानि स्वामिनः एव सन्ति ।
अनुच्छेदः २७६ भवनक्षेत्रस्य अन्तः पार्किङ्गकारानाम् योजनाकृताः पार्किङ्गस्थानानि, गराजाः च प्रथमं स्वामिनः आवश्यकतां पूरयिष्यन्ति ।
प्रतिवेदन/प्रतिक्रिया