कथं चोङ्गकिङ्ग्-नगरस्य न्यून-उच्चतायाः अर्थव्यवस्था स्वपक्षं प्रसारयित्वा उच्चैः उड्डीयेत
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२३ तमे वर्षे चीनस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः परिमाणं ५०० अरब युआन्-अधिकं भविष्यति । २०३० तमे वर्षे २ खरब युआन् यावत् भवति इति अपेक्षा अस्ति । चोङ्गकिङ्ग्-नगरस्य निम्न-उच्चतायाः अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासः केषु पक्षेषु केन्द्रीभूतः भवेत् ? अगस्तमासस्य १५ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं चोङ्गकिंगस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय "पायलट्-शिबिर" प्रशिक्षणपाठ्यक्रमः आयोजितः आसीत्, एरोस्पेस्-निम्न-उच्चता-अर्थव्यवस्थायाः क्षेत्रेषु घरेलुशिक्षकाः विशेषज्ञाः च चोङ्गकिंग-नगरे एकत्रिताः अभवन् चोङ्गकिंगस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासः ।
▲अगस्तस्य १५-१६ दिनाङ्के न्यून-उच्चतायाः अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय चोङ्गकिंग्-नगरस्य “पायलट्-शिबिर”-प्रशिक्षणवर्गः आयोजितः । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
न्यून-उच्च-अर्थव्यवस्थायाः विकासे त्रयः दुर्बोधाः परिहर्तव्याः
"निम्न-उच्चतायां अर्थव्यवस्थायां परिदृश्यानां निर्माणं सर्वोच्चप्राथमिकता अस्ति।"
यत्र परिदृश्यं राजा भवति तत् युगं निर्धारयति यत् निम्नस्तरीय-अर्थव्यवस्थायाः विकासेन त्रयेषु पक्षेषु नूतनं चिन्तनपद्धतिं स्थापनीयम् : निवेशप्रवर्धनं, विपण्यसंवर्धनं, परिदृश्यस्थापनं च दुर्बोधतां परिहरितुं।
"निम्न-उच्चतायाः अर्थव्यवस्थायाः विकासाय अस्माभिः न केवलं एकः उद्योगः, अपितु सम्पूर्णः आर्थिक-पारिस्थितिकी-विज्ञानस्य परिचयः करणीयः इति उक्तवान् यत् निवेशस्य आकर्षणस्य दृष्ट्या अस्माभिः औद्योगिकशृङ्खलानिवेशे केन्द्रीकरणस्य चिन्तनं परिवर्तनीयम् केवलं सामान्यविमाननिर्माण-उद्योगे ध्यानं दत्तुं, परन्तु विभिन्नेषु पक्षेषु पञ्च-उद्योगेषु अपि ध्यानं दत्तं भवति: दृश्य-अन्तर्निर्मित-निर्माण-निर्माण-प्रबन्धन-सेवा-उद्यमानां निर्माणं विविध-परिदृश्येषु, यथा कृषि-वानिकी, इत्यादिषु पशुपालनं, मत्स्यपालनं, रसदः, पर्यटनम् इत्यादयः न्यून-उच्चता-विमान-अनुसन्धान-विकास-उद्यमान् विकसयन्ति तथा च न्यून-उच्चतायां विमान-अनुकूलन-उपकरण-उद्यमान्;
“केवलदृश्यानि एव अस्य आर्थिकपारिस्थितिकीशास्त्रस्य समर्थनं कर्तुं शक्नुवन्ति” इति लिन् ज़ुओमिङ्ग् अवदत् ।
तत्सह, न्यून-उच्च-अर्थव्यवस्थायाः विकासाय, अस्माभिः व्यक्तिगत-निम्न-उच्च-विमान-निर्माण-उद्योगे, डिजिटल-निम्न-उच्च-प्रबन्धन-प्रणालीषु, तथा च बहूनां सामान्य-विमान-चालक-प्रतिभानां, ड्रोन्-सञ्चालकस्य च प्रशिक्षणं प्रति अपि ध्यानं दातव्यम् | प्रतिभाः, तदनुरूपाः निर्माण-रक्षण-प्रतिभाः च ।
बाजारसंवर्धनस्य दृष्ट्या टीओबी-प्रतिरूपस्य निर्माणं न भवति - एकं व्यावसायिकं प्रतिरूपं यत् निगमग्राहकानाम् कृते मञ्चान्, उत्पादान् वा सेवां वा प्रदाति, लाभं च प्राप्नोति, अपितु सामूहिक-उपभोगं जब्धयितुं च केन्द्रं भवति व्यावसायिकप्रतिरूपं यत् प्रत्यक्षतया अन्त्यग्राहकानाम् उन्मुखं भवति एकं व्यावसायिकप्रतिरूपं यत् उपभोक्तृभ्यः उत्पादं वा सेवां वा प्रदाति।
परिदृश्यानां स्थापनायाः दृष्ट्या पारम्परिकनागरिकविमानयानयात्रीपरिवहनकम्पनीनां इव मार्गानाम् उद्घाटने एव बलं दातुं न शक्यते। ३,००० मीटर्-अधः सम्पूर्णात् न्यून-उच्च-क्षेत्रात् योजनां विन्यासं च करणीयम्, न्यून-उच्च-परिदृश्यानां प्रयोगे बलं दत्तम् सम्प्रति न्यून-उच्च-अर्थव्यवस्थायाः मुख्यपरिदृश्यानि न्यून-उच्च-निर्माणं, न्यून-उच्च-उड्डयनं, न्यून-उच्च-समर्थनं, उड्डयन-सेवा इत्यादयः सन्ति ।
सक्रियरूपेण न्यून-उच्चतायाः आपत्कालीन-उद्धार-व्यवस्थां स्थापयन्तु
चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः लियू डाक्सियाङ्ग् इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् सामान्यविमानयानस्य आपत्कालीन-उद्धारः न्यून-उच्चतायाः अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासस्य महत्त्वपूर्णः भागः अस्ति चोङ्गकिङ्ग्-नगरे बहवः पर्वतीयक्षेत्राणि सन्ति, तथा च न्यून-उच्चतायाः आपत्कालीन-उद्धार-व्यवस्था सक्रियरूपेण स्थापनीया यत् एकवारं दूरस्थ-पर्वत-क्षेत्रेषु आपत्कालः जातः चेत्, तत्कालं उद्धारं प्राप्तुं ड्रोन्-यानानि शीघ्रं आगन्तुं शक्नुवन्ति, येन आपदा-हानिः न्यूनीभवति
सः अवदत् यत् सम्प्रति विश्वस्य ५० तः अधिकाः देशाः विमानन-उद्धारस्य स्थापनां कृतवन्तः । यथा जर्मनीदेशे ८०० तः अधिकानि उद्धारहेलिकॉप्टराणि सन्ति इति राष्ट्रव्यापी विमानन आपत्कालीन उद्धारव्यवस्था स्थापिता अस्ति । सम्पूर्णे जर्मनीदेशे कस्मिन् अपि बिन्दौ भवन्तः १५ निमेषेषु देशस्य निःशुल्कविमानयानस्य आपत्कालीन उद्धारसेवां प्राप्तुं शक्नुवन्ति ।
"चीनदेशे यदि ३० निमेषपर्यन्तं न्यून-उच्चतायां आपत्कालीन-उद्धार-व्यवस्था स्थापिता भवति तर्हि आपत्कालस्य कारणेन जनानां सम्पत्ति-हानिः ५०%-६०% न्यूनीकर्तुं शक्नोति।"
तदतिरिक्तं सः इदमपि सुझावम् अयच्छत् यत् न्यून-उच्चतायाः आपत्कालीन-उद्धार-व्यवस्थायाः स्थापनायाः कारणात् जनकल्याण-उद्धारस्य कार्यान्वयनम् करणीयम् येन जनाः न्यून-उच्चता-अर्थव्यवस्थायाः आनयितस्य लाभस्य, सुखस्य च भावः यथार्थतया अनुभवितुं शक्नुवन्ति |.
यत्र परिस्थितयः अनुमतिं ददति तत्र सामान्यविमानस्थानकानि स्थापयितव्यानि
सामान्यविमानस्थानकनिर्माणात् न्यूनोच्चतायाः अर्थव्यवस्थायाः विकासः अविभाज्यः अस्ति ।
चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः यान् चुलियाङ्ग् इत्यनेन सामान्यविमानस्थानकस्य योजना, निर्माणं च कथं करणीयम् इति सुझावः दत्तः ।
सः अवदत् यत् न्यून-उच्चतायाः आर्थिकविकासस्य लक्ष्यं काउण्टी-काउण्टी-नगराणि च संयोजयति इति विमाननवृत्तं निर्मातुं, ग्राम्य-ई-वाणिज्य-मञ्चानां निर्माणं त्वरितं कर्तुं, रसद-व्यवस्थानां अभिव्यक्तिं कर्तुं, स्मार्ट-उद्यानानां निर्माणे प्रवर्धनं कर्तुं, तथा च स्मार्ट सिटीज।
सः सूचितवान् यत् येषु काउण्टीषु एतादृशाः परिस्थितयः सन्ति तेषु सर्वेषु सामान्यविमानस्थानकं निर्मातव्यम्, परन्तु नगरेषु ग्रामेषु च तस्य निर्माणस्य आवश्यकता नास्ति । काउण्टी-काउण्टी-नगराणि च संयोजयति एकघण्टायाः यातायातवृत्ते विमानस्य उड्डयन-अवरोहणयोः कृते उपयुज्यमानस्य अतिरिक्तं, विमानस्थानकं काउण्टी-ग्रामीण-एक्सप्रेस्-रसद-वितरण-केन्द्रं, परिचालन-केन्द्रं च भवितुम् आवश्यकम् अस्ति केषुचित् सामान्यविमानस्थानकेषु मध्यमप्रमाणस्य विमानानि अपि भवेयुः, यथा बोइङ्ग् ७३७ श्रृङ्खला, यत्र उड्डयन-अवरोहण-कार्यं भवति ।
तस्य दृष्ट्या काउण्टी-स्तरीयसामान्यविमानस्थानकानाम् स्थापना विमानयानस्य, राजमार्गस्य, रेलमार्गस्य च परिवहनस्य प्रभावी पूरकं भवति, तथा च नगरस्य काउण्टी-परिवहनस्य च परस्परसंयोजनस्य प्रवर्धनं त्वरितुं शक्नोति
न केवलं तत्, वायुभूमिं च "एकघण्टापरिवहनवृत्ते" एकीकृत्य ३,००० मीटर्परिमितपरिवहनजालस्य निर्माणं भविष्ये त्रिविमपरिवहनव्यवस्थायाः निर्माणस्य अपि महत्त्वपूर्णः भागः अस्ति
भविष्ये सामान्यविमानस्थानकानि एकस्मिन् अन्तरे दीर्घदूरस्थनागरिकविमानस्थानकान् संयोजयिष्यन्ति, अपरस्मिन् अन्तरे ग्राम्यक्षेत्राणि लाभप्रदानि औद्योगिकसमूहानि च संयोजयिष्यन्ति येन रोटरी-विंग-ड्रोन-वितरणस्य साक्षात्कारः भवति, यत् ग्रामेषु प्रवेशं द्रुत-वितरण-सहायं कर्तुं शक्नोति, ग्रामीणसेवायाः विस्तारं कर्तुं शक्नोति | संजालम्, तथा सामान्यविमाननरसदजालस्य अन्तर-प्रान्तीय-अन्तर-संयोजनं प्रवर्धयति , नगरानां काउण्टीनां च मध्ये परस्परं संचारं, तथा च नगरीय-ग्रामीणक्षेत्रयोः ध्यानं दत्त्वा।
चोङ्गकिंग् नगरपालिकादलसमितेः सैन्य-नागरिक-एकीकरणकार्यालयस्य उपनिदेशकः फैन् लिक्सिन् इत्यनेन उक्तं यत् वर्तमानकाले न्यून-उच्चता-आर्थिक-विकासस्य अद्यापि अपर्याप्त-उपलब्ध-निम्न-उच्चता-वायुक्षेत्र-संसाधनानाम्, उच्च-विमानस्थानक-निर्माण-व्ययस्य, उच्चस्य च समस्यायाः समाधानस्य आवश्यकता वर्तते विमानस्य अनुसंधानविकासस्य निर्माणस्य च व्ययः, अनुप्रयोगपरिदृश्यबाजारस्य अपर्याप्तस्थायिविकासक्षमता, अपर्याप्तप्रबन्धनक्षमता इत्यादयः सर्वकारीयनिम्न-उच्चता-वायुक्षेत्रं च
प्रशंसकः लिक्सिन् उक्तवान् यत् भविष्ये चोङ्गकिंगः वसन्तऋतौ "भोजनं", ग्रीष्मकाले "प्रतियोगिता", शरदऋतौ "प्रदर्शनी" तथा च शिशिरे "अन्वेषणं" इति विचारानुसारं चतुर्षु ऋतुषु न्यून-उच्चतायाः उपभोगस्वरूपाणां संवर्धनं करिष्यति, क चोङ्गकिंगस्य मान्यतायाः सह न्यून-उच्चतायाः उपभोक्तृ-ब्राण्डः, तथा च "वायुक्षेत्रम्" -उपभोग-निवेशः" सकारात्मकं चक्रं निर्माति, चोङ्गकिंगं समृद्ध-उपभोग-स्वरूपैः, सम्पूर्ण-औद्योगिक-शृङ्खलैः, सक्रिय-नवाचार-पारिस्थितिकी, तथा अद्भुत नौकायान संस्कृति।