समाचारं

पेरिस्-पैरालिम्पिक-क्रीडायां चोङ्गकिङ्ग्-नगरस्य पञ्च क्रीडकाः एकः प्रशिक्षकः च भागं गृह्णन्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ तमे पैरालिम्पिकक्रीडा २०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्कात् ८ सितम्बरपर्यन्तं फ्रान्सदेशस्य पेरिस्-नगरे भविष्यति । अगस्तमासस्य १६ दिनाङ्के अपराह्णे पेरिस्-पैरालिम्पिकक्रीडायाः चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य स्थापना बीजिंगनगरे अभवत् । प्रतिनिधिमण्डलस्य सदस्यानां कुलसंख्या ५१६ अस्ति, येषु २८४ क्रीडकाः, २३२ प्रशिक्षकाः, कर्मचारीः, प्रतियोगितासहायकाः च सन्ति । तेषु चोङ्गकिङ्ग्-नगरस्य ५ क्रीडकाः, १ प्रशिक्षकः, १ कर्मचारी च चयनिताः ।
कथितं यत् १८४ प्रतिनिधिमण्डलेभ्यः ४४०० पैरालिम्पिकक्रीडकाः पेरिस् पैरालिम्पिकक्रीडायां भागं गृह्णन्ति, यत्र धनुर्विद्या, बैडमिण्टन, अश्ववाहनः च समाविष्टाः २२ क्रीडासु कुलम् ५४९ स्पर्धाः भविष्यन्ति अस्मिन् समये भागं गृह्णन्तः चोङ्गकिङ्ग्-क्रीडकाः सन्ति लिआओ केली, यान् ज़िकियाङ्ग्, जिओ ज़ुक्सियान्, याङ्ग टोङ्ग्, जिन् युचेङ्ग् च ते टेबलटेनिस्, बैडमिण्टन्, बोचिया इति त्रयः स्पर्धासु भागं गृह्णन्ति । रण जुन् पेरिस् पैरालिम्पिक्स् इत्यस्मिन् बोस्सी-कन्दुक-क्रीडायाः प्रशिक्षकरूपेण कार्यं करिष्यति ।
२०२१ तमे वर्षे टोक्यो-पैरालिम्पिक-क्रीडायाः पश्चात् पश्यन् चोङ्गकिंग-नगरस्य त्रयः क्रीडकाः देशस्य प्रतिनिधित्वं कृतवन्तः, तेषां परिणामाः पूर्ववर्षेभ्यः अतिक्रान्ताः, येन पैरालिम्पिक-क्रीडायां चोङ्गकिंग-क्रीडकानां कृते शून्य-स्वर्णपदकस्य सफलता अभवत् १ कांस्यपदकं, तथा च कठोरभूतलस्य खिलाडी १ स्वर्णं १ कांस्यपदकं च प्राप्तवान् ।
अस्मिन् समये पेरिस-पैरालिम्पिक-क्रीडायां भागं गृह्णन्तः क्रीडकाः लिआओ केली, यान् ज़िकियाङ्ग् इत्यादयः दिग्गजाः सन्ति ये बहुवारं पैरालिम्पिकक्रीडायां भागं गृहीतवन्तः, तथैव बैडमिण्टन-क्रीडकाः जिओ ज़ुक्सियन्, याङ्ग टोङ्ग् च ये प्रथमवारं पैरालिम्पिकक्रीडायां भागं गृहीतवन्तः, तथा च १६ वर्षीयः टेबलटेनिस्-क्रीडकः जिन् युचेङ्गः प्रथमवारं स्पर्धां कृतवान्, परन्तु ते सर्वे हाङ्गझौ-नगरे चतुर्थे एशिया-पैरा-क्रीडायां स्वर्ण-रजत-पदकं प्राप्तवन्तः ।
▲लिआओ केली। Chongqing Disabled Persons’ Federation द्वारा प्रदत्तं चित्रम्।
१९९० तमे वर्षे जनवरीमासे जन्म प्राप्य चीनदेशस्य विकलाङ्गः टेबलटेनिस्क्रीडकः लिआओ केली नामकः पुरुषः । २०१० तमे वर्षे प्रथमे ग्वाङ्गझू-एशियाई-पैरा-क्रीडायां टेबल-टेनिस-एकल-विजेता, २०१४ तमे वर्षे टोक्यो-पैरालिम्पिक-क्रीडायां द्वितीय-इञ्चिओन्-एशियन-पैरा-क्रीडायां टीम-विजेता; टेबलटेनिस् एकलक्रीडायां तृतीयः उपविजेता तथा च दलविजेता;
▲कठोर शासन एवं सशक्त शासन। Chongqing Disabled Persons’ Federation द्वारा प्रदत्तं चित्रम्
यान् ज़िकियाङ्ग्, पुरुषः, १९८७ तमे वर्षे अक्टोबर्-मासे जन्म प्राप्य चीनदेशस्य विकलाङ्गः बोच्चे-क्रीडकः अस्ति । २०१० पुर्तगाली बोक्सिया विश्वचैम्पियनशिप व्यक्तिगत स्वर्णपदक तथा २०१८ विश्वचैम्पियनशिप व्यक्तिगत रजत पदक तथा २०२१ टोक्यो पैरालिम्पिक दल रजत पदक;
▲झियाओ ज़ुक्सियन। Chongqing Disabled Persons’ Federation द्वारा प्रदत्तं चित्रम्
१९९६ तमे वर्षे एप्रिलमासे जन्म प्राप्य क्षियाओ ज़ुक्सियन् नामिका चीनदेशस्य विकलाङ्गः बैडमिण्टनक्रीडकः अस्ति । २०१८ तमे वर्षे इन्डोनेशियादेशस्य जकार्तानगरे महिलायुगलक्रीडायां कांस्यपदकं, २०२३ तमे वर्षे थाईलैण्डबैडमिण्टनक्रीडायां महिलायुगलक्रीडायां कांस्यपदकं च हाङ्गझौ बैडमिण्टन् महिला एकल SL3 स्वर्णपदकं चतुर्थ एशियाई पैरा गेम्स।
▲याङ्ग टोङ्ग। Chongqing Disabled Persons’ Federation द्वारा प्रदत्तं चित्रम्
याङ्ग टोङ्गः पुरुषः २००० तमे वर्षे अगस्तमासे जन्म प्राप्य चीनदेशस्य विकलाङ्गः बैडमिण्टनक्रीडकः अस्ति । 2017 युन्नान वेनशान राष्ट्रीय विकलांग बैडमिंटन चॅम्पियनशिप रजत पदक; बैडमिण्टन-एकल-क्रीडायां, हाङ्गझौ-नगरे चतुर्थे एशिया-पैरा-क्रीडायां मिश्रित-युगल-क्रीडायां रजतपदकं च ।
▲सुवर्ण तारो भवति। Chongqing Disabled Persons’ Federation द्वारा प्रदत्तं चित्रम्
जिन् युचेङ्ग् नामिका महिला, २००८ तमे वर्षे मेमासे जन्म प्राप्य चीनदेशस्य विकलाङ्गः टेबलटेनिस्क्रीडकः अस्ति । २०२३ स्लोवेनिया-ओपन-एकल-क्रीडायां पञ्चमम्, महिला-युगल-द्वितीयं, मिश्रित-युगलं तृतीयम्, मिश्रित-युगलं प्रथमम्; महिलायुगलक्रीडायां एकलक्रीडायां च तृतीयम् ।
प्रतिवेदन/प्रतिक्रिया