समाचारं

बेकर टिली इन्टरनेशनल् इत्यस्य लेखापरीक्षायाः लापरवाही, मिथ्या मसौदाः च इति कारणेन २७ मिलियन आरएमबी अधिकं दण्डः दत्तः, ६ मासान् यावत् प्रतिभूतिसेवाभ्यः निलम्बितः च

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१६ अगस्त दिनाङ्के बेकर टिल्ली अन्तर्राष्ट्रीयलेखासंस्था (विशेषसामान्यसाझेदारी) (अतः बेकर टिली अन्तर्राष्ट्रीय इति उच्यते) चीनप्रतिभूतिनियामकआयोगेन २७ मिलियन युआनतः अधिकं दण्डं दत्तवान् तथा च ६ मासान् यावत् प्रतिभूतिसेवाव्यापारे संलग्नतायाः निलम्बनं अपि कृतम् मुख्यकारणं अस्ति यत् बेकर टिली इन्टरनेशनल् किक्सिन् इत्यस्य वार्षिकप्रतिवेदनस्य लेखापरीक्षायाः समये स्वकर्तव्यं परिश्रमपूर्वकं कर्तुं असफलः अभवत् तथा च लेखापरीक्षाकार्यपत्राणि जाली, छेड़छाड़ं, क्षतिं च कृतवान्

अस्मिन् विषये बेकर टिली इन्टरनेशनल् इत्यनेन अपि सार्वजनिकरूपेण एकं वक्तव्यं प्रकाशितं यत् चीनप्रतिभूतिनियामकआयोगस्य प्रशासनिकदण्डनिर्णयस्य कृते बेकर टिली इन्टरनेशनल् अतीव लज्जितः, दुःखितः, स्वयमेव दोषी च अस्ति। एषः प्रशासनिकः दण्डः प्रतिबिम्बयति यत् नूतनायाः परिस्थितौ यदा अस्माकं फर्मः अधिकं गुरुतरं ऐतिहासिकं मिशनं गृह्णाति, अधिकानि अभ्यास-चुनौत्यं च सम्मुखीकुर्वति तदा अपि आन्तरिक-प्रबन्धने न्यूनताः दोषाः च सन्ति |. वयं अस्माकं ग्राहकानाम् भागिनानां च कृते गभीरं क्षमायाचनां कुर्मः ये अस्याः घटनायाः प्रभावं कृतवन्तः, तथा च सर्वेषां वर्गानां मित्राणां कृते अस्माकं गहनं कृतज्ञतां प्रकटयामः ये Baker Tilly International इत्यनेन स्वसमर्थनं विश्वासं च दत्तवन्तः।


बेकर टिली इन्टरनेशनल् इत्यनेन जारीकृते लेखापरीक्षाप्रतिवेदने मिथ्या अभिलेखाः सन्ति

चीनप्रतिभूतिनियामकआयोगस्य अनुसारं २०१५ तः २०१९ पर्यन्तं Qixin Co., Ltd. इत्यस्य वार्षिकप्रतिवेदनेषु अवैधं अनियमितं च सूचनाप्रकटीकरणं यथा फुल्लितं राजस्वं कुललाभं च आसीत् बेकर टिली इन्टरनेशनल् इत्यनेन किक्सिन् कम्पनी लिमिटेड् इत्यस्य वित्तीयविवरणानां लेखापरीक्षासेवाः प्रदत्ताः, लेखापरीक्षाव्यापारस्य आयः कुलम् ३.६७९२ मिलियन युआन् (करस्य अनन्तरं) अभवत् । बेकर टिली इन्टरनेशनल् इत्यनेन मानकानि अयोग्यानि लेखापरीक्षाप्रतिवेदनानि जारीकृतानि, येषु मिथ्या अभिलेखाः सन्ति ।

चीनप्रतिभूतिनियामकआयोगस्य मतं यत् बेकर टिली इन्टरनेशनल् किक्सिन् इत्यस्य वार्षिकप्रतिवेदनस्य लेखापरीक्षायां स्वकर्तव्यं परिश्रमपूर्वकं कर्तुं असफलः अभवत्, यत् मुख्यतया चतुर्षु पक्षेषु प्रतिबिम्बितम् अस्ति।

एकं जोखिमपरिचयस्य मूल्याङ्कनस्य च प्रक्रियाणां सम्यक् कार्यान्वयनस्य असफलता । उदाहरणार्थं, लेखापरीक्षापत्रेषु वित्तीयविवरणस्तरस्य भौतिकदोषविवरणस्य जोखिमस्य पहिचानाय मूल्याङ्कनार्थं च लेखापरीक्षाप्रक्रियाः नास्ति, न च चिह्नितजोखिमाः व्यावसायिकविवेकस्य आधारेण विशेषजोखिमाः सन्ति वा इति निर्धारयितुं लेखापरीक्षाप्रक्रियाः नास्ति राजस्वमान्यतायां धोखाधड़ीयाः जोखिमः अस्ति इति कल्पनायाः आधारेण कोऽपि प्रासंगिकः लेखापरीक्षाप्रक्रिया न कृता । प्राप्यलेखाः दुर्ऋणप्रावधानाः च सर्वे धोखाधड़ीजोखिमस्य अधीनाः इति निर्धारितं भवति, परन्तु ते विशेषजोखिमरूपेण न गण्यन्ते

द्वितीयं, मौद्रिकनिधिषु द्रव्यप्रक्रियासु दोषाः सन्ति । यथा: लेखापरीक्षाप्रक्रियाणां मिथ्या अभिलेखनं यथा वास्तवतः न कृतानां बैंकविवरणानां स्थले एव अधिग्रहणं, तथा च प्राप्तविवरणेषु प्रवाहसूचना, मुद्रा, प्रारूपादिषु बहूनां स्पष्टविषमतासु यथायोग्यं ध्यानं न दत्तम् . कम्पनीद्वारा बैंक आफ् निङ्गबो इत्यस्य शेन्झेन् शाखायां निर्गतस्य बैंकनिक्षेपप्रमाणपत्रस्य विषये असामान्यपरिस्थितयः आसन् यथा उत्तरपत्रस्य प्रेषकः कम्पनीकर्मचारिणः, प्रेषकस्य इकाई, उत्तरस्य एक्स्प्रेस् वितरणपत्रस्य पता च रिक्तं भवति इत्यादयः ., व्यावसायिकशङ्का च न स्थापिता । बृहत्-राशि-पूञ्जी-प्रवाह-निरीक्षणं नमूना-परिमाणस्य निरीक्षण-सामग्रीणां च दृष्ट्या प्राप्यलेखानां लेखापरीक्षा-आवश्यकतानां पूर्तिं कर्तुं न शक्नोति, तथा च प्राप्यलेखानां लेखापरीक्षायै पर्याप्तं प्रमाणं दातुं न शक्नोति

तृतीयम्, देयनोटस्य द्रव्यप्रक्रियासु दोषाः सन्ति। उदाहरणार्थं: Qixin शेयर्स् तथा कम्पनीनां मध्ये बृहत् राशिनां कृते वाणिज्यिकबिलानां नित्यं निर्गमनाय च येषां व्यावसायिकव्यवहारः नास्ति, मुख्यव्यापारसम्बद्धानां देयानाम् लेखा "अन्यदेयता" खाते भवति, तथा च यदा अन्यदेयानि न्यूनीभवन्ति तदा क्रेडिट् नकारात्मकगणनायाः कारणेन तथा च केषुचित् नमूनावाउचरेषु बैंकरसीदेषु स्पष्टविसंगतिः इति कारणेन व्यावसायिकशङ्का न स्थापिता।

चतुर्थं, परियोजनाव्ययस्य निष्पादनार्थं लेखापरीक्षाप्रक्रियासु दोषाः सन्ति। उदाहरणार्थं: Qixin Holdings इत्यनेन विकसितायाः "इञ्जिनीयरिङ्ग-प्रबन्धन-प्रणाल्याः" माध्यमेन कम्पनीयाः सर्वासु अभियांत्रिकी-परियोजनासु प्रवेशः कृतः, नियन्त्रितः च तथापि बेकर-टिली-इण्टरनेशनल्-संस्थायाः प्रासंगिक-इञ्जिनीयरिङ्ग-परियोजनानां प्रबन्धनं पूर्णतया न अवगतम् आसीत्, "इञ्जिनीयरिङ्ग-प्रबन्धनस्य" विषये प्रासंगिकं IT-लेखापरीक्षां न कृतम् प्रणाली", यस्य परिणामेण कम्पनीयाः अभियांत्रिकीपरियोजनानां कोऽपि आविष्कारः न भवति। न्यूनसकललाभमार्जिनयुक्तानां आन्तरिकठेकेदारीपरियोजनानां बहूनां संख्या अस्ति, तथा च वास्तविकसकललाभमार्जिनाः कम्पनीयाः प्रकटीकरणेन सह गम्भीररूपेण असङ्गताः सन्ति। वयं व्यावसायिकरूपेण Qixin Co., Ltd. इत्यस्य श्रमव्ययस्य तीव्रवृद्धेः प्रत्यक्षश्रमस्य नियोजितव्ययस्य वास्तविकव्ययसंरचनायाः च बृहत् अन्तरस्य विषये शङ्किताः न अभवम। "सूची पर्यवेक्षणयोजना" इत्यस्मिन् निर्मितस्य पर्यवेक्षणव्याप्तेः अनुसारं इन्वेण्ट्री पर्यवेक्षणं न कृतम् ।


बेकर टिल्लि इन्टरनेशनल् लेखापरीक्षाकार्यपत्राणि जालपुटानि, छेदनं, नष्टानि च कृतवन्तः

तदतिरिक्तं चीनप्रतिभूतिनियामकआयोगेन एतदपि ज्ञातं यत् बेकर टिली इन्टरनेशनल् इत्यनेन लेखापरीक्षाकार्यपत्राणि जालसाजी, छेदनं, नष्टं च कृतम् । जनवरी २०२२ तमे वर्षे शेन्झेन् प्रतिभूतिनियामकब्यूरो इत्यनेन बेकर टिल्लि इन्टरनेशनल् इत्यस्मै "निरीक्षणनिरीक्षणसूचना" प्रेषिता तथा च किक्सिन् शेयर्स् इत्यस्य वित्तीयविवरणानां लेखापरीक्षाकार्यपत्राणि प्राप्तानि सूचनां प्राप्य बेकर टिली अन्तर्राष्ट्रीय शेन्झेन् शाखायाः प्रासंगिकाः कर्मचारिणः किक्सिन् होल्डिङ्ग्स् इत्यस्य वित्तीयविवरणेषु लेखापरीक्षाकार्यपत्राणि जालीं कृत्वा, छेड़छाड़ं कृतवन्तः, क्षतिं च कृतवन्तः। बेकर टिली इन्टरनेशनल् इत्यनेन पूर्वोक्तं मसौदा नियामकप्रधिकारिभ्यः प्रस्तुतं तथा च तत्सहकालं मसौदे प्रामाणिकता, सटीकता, पूर्णता च इति मिथ्यागारण्टीः दत्ताः।

जालसाजी, छेड़छाड़, क्षतिः च मुख्यतया अन्तर्भवन्ति: विभिन्नविस्तृतपरीक्षाणां महत्त्वस्तरस्य नमूनाकरणस्य पुष्टिकरणस्य च मानकानां छेदनं, पुष्टिकरणपत्रस्य अभिलेखानां विलोपनं परिवर्तनं च, लेखापरीक्षाप्रक्रियाणां जालीकरणं, येषां वास्तविकरूपेण निष्पादनं न कृतम्, बृहत्-राशि-निधि-रसीदानां विलोपनं परिवर्तनं च तथा च भुगतानं निरीक्षणस्य समये नमूनानां अभिलेखानां जाँचं कुर्वन्तु, लेखापरीक्षाकार्यपत्रेषु औपचारिकलेखापरीक्षानिर्देशान् विलोपयन्तु इत्यादयः।

अतः चीनप्रतिभूतिनियामकआयोगेन बेकर टिली इन्टरनेशनल् इत्यस्मै सुधारं कर्तुं आदेशं दातुं, तस्मै चेतावनी दातुं, ३.६७९२ मिलियन युआन् इत्यस्य व्यापारस्य आयं जब्धं कर्तुं, २३.३९६२ मिलियन युआन् दण्डं दातुं, प्रतिभूतिसेवाव्यापारस्य ६ मासान् यावत् निलम्बनं कर्तुं च निर्णयः कृतः

चीन प्रतिभूति नियामक आयोगस्य प्रशासनिकदण्डनिर्णयस्य विषये बेकर टिली इन्टरनेशनल् इत्यनेन अपि प्रथमवारं सार्वजनिकरूपेण उक्तं यत् अस्माकं फर्मः चीनप्रतिभूति नियामक आयोगस्य दण्डनिर्णयस्य पूर्णतया सम्मानं करोति, ईमानदारीपूर्वकं च स्वीकुर्वति। बेकर टिली इन्टरनेशनल् एतत् पाठरूपेण गृह्णीयात्, समस्यायाः मुखाभिमुखीभवति, सम्पूर्णे फर्मे गहनचिन्तनं करिष्यति, लक्षितशुद्धिकरणपरिहारं करिष्यति, जोखिमनिवारणजागरूकतां अधिकं वर्धयिष्यति, आन्तरिकप्रबन्धनं सुदृढां करिष्यति, समाजस्य सर्वेभ्यः क्षेत्रेभ्यः पर्यवेक्षणं मार्गदर्शनं च ईमानदारीपूर्वकं स्वीकुर्यात् . भविष्ये अस्माकं फर्मः बेकर टिली इन्टरनेशनल् ब्राण्ड् इत्यस्य पालनं निरन्तरं करिष्यति, अत्यन्तं एकीकृतप्रबन्धनस्य पालनं करिष्यति, लेखापरीक्षागुणवत्तायाः उच्चमानकानां पालनं करिष्यति, जनसमूहस्य, पूंजीबाजारस्य, ग्राहकानाम्, भागिनानां च सेवां करिष्यति, संयुक्तरूपेण च पञ्जीकरणस्य प्रचारं करिष्यति लेखाव्यवसायस्य स्वस्थविकासः।

शङ्घाई-शेन्झेन् स्टॉक एक्सचेंजस्य आधिकारिकजालस्थलात् प्राप्तानि आँकडानि दर्शयन्ति यत् बेकर टिली इन्टरनेशनल् इत्यस्य सम्प्रति ३० तः अधिकाः परियोजनाः समीक्षाधीनाः सन्ति, येषु २० तः अधिकाः आईपीओ परियोजनाः समीक्षाधीनाः सन्ति प्रासंगिकविनियमानाम् अनुसारं यदि कश्चन मध्यस्थः व्यावसायिकयोग्यतायाः निलम्बितः भवति तर्हि विनिमयः अथवा चीनप्रतिभूतिनियामकआयोगः जारीकर्तायाः समीक्षां वा पञ्जीकरणं वा निलम्बयिष्यति। प्रेससमयपर्यन्तं बीजिंग-विनिमयद्वारा समीक्षितानां सार्वजनिकनिर्गमन-सूची-परियोजनानां सामूहिकरूपेण समीक्षायाः निलम्बनं कृतम् अस्ति ।


चीन प्रतिभूति नियामक आयोगः "द्वारपालस्य" उत्तरदायित्वं कठिनं करोति

अगस्तमासस्य १६ दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन २०२४ तमस्य वर्षस्य प्रथमार्धे चीनप्रतिभूतिनियामकआयोगस्य प्रशासनिकप्रवर्तनस्थितेः सारांशः घोषितः वर्षस्य प्रथमार्धे चीनप्रतिभूति नियामकआयोगेन ४८९ अवैधप्रतिभूति-वायदाप्रकरणानाम् अन्वेषणं कृत्वा निबन्धनं कृतम्, २३० तः अधिकाः दण्डनिर्णयाः कृताः, वर्षे वर्षे प्रायः २२% वृद्धिः, उत्तरदायी ५०९ व्यक्तिः (गृहेषु) दण्डितः, वर्षे वर्षे प्रायः ४०% वृद्धिः, तथा च ४६ जनान् विपण्यं प्रतिबन्धितवान्, वर्षे वर्षे प्रायः १२% वृद्धिः, कुलदण्डस्य, जब्धस्य च राशिः ८.५ अरब युआनतः अधिका, कुलम् अतिक्रम्य गतवर्षे।

तेषु एकं "द्वारपालस्य" उत्तरदायित्वं सुदृढं कर्तुं, मध्यस्थसंस्थानां कृते प्रयत्नपूर्वकं अवैधरूपेण च स्वकर्तव्यं न कर्तुं घोरं दण्डं दातुं च अस्ति चीनप्रतिभूतिनियामकआयोगेन उक्तं यत् एकतः संस्थासु उत्तरदायीव्यक्तिषु च कानूनानुसारं "द्विगुणदण्डः" आरोपयिष्यति। Zhongxing Cai Guanghua Accounting Firm तथा प्रासंगिक उत्तरदायी कर्मचारिणः लेखापरीक्षाप्रक्रियायाः समये असामान्यचिह्नानां विषये उचितसंशयं निर्वाहयितुं असफलाः अभवन्, अपर्याप्तं लेखापरीक्षासाक्ष्यं प्राप्तवन्तः, तथा च पुष्टिकरणप्रक्रियायां दोषाः आसन् लेखा फर्मस्य प्रासंगिकलेखाकारानाञ्च कानूनस्य अनुसारं दण्डः दत्तः आसीत्, सह कुलम् ६१ लक्षं युआन् अधिकं दण्डः ।

अपरपक्षे, ये अवैधसंस्थाः स्वकर्तव्यस्य उत्तरदायित्वस्य च गम्भीररूपेण उपेक्षां कुर्वन्ति, तेषां उपरि "योग्यतादण्डः" दृढतया आरोपितः भविष्यति । वर्षस्य प्रथमार्धे ६ मध्यस्थ-एजेन्सी-कर्मचारिणः ये स्वकर्तव्यं न कृतवन्तः, तेषां विपण्यं प्रतिबन्धः अभवत् । सूचीकृतकम्पनीनां वार्षिकप्रतिवेदनलेखापरीक्षायां जोखिममूल्यांकनस्य आन्तरिकनियन्त्रणपरीक्षणप्रक्रियासु च प्रमुखा अभावः, धोखाधड़ीजोखिमैः सह निवारणार्थं समुचितलेखापरीक्षापरिहारं न कृतवान्, तथा च क्षेत्रे प्रमुखा अभावाः इति कारणेन दहुआ लेखासंस्थां दण्डितः अभवत् substantive procedures.

ज्ञातव्यं यत् तस्मिन् एव दिने चीनप्रतिभूतिनियामकआयोगेन रुइहुआ लेखासंस्था (विशेषसामान्यसाझेदारी) (अतः परं रुइहुआ फर्म इति उच्यते) इत्यस्य उपरि प्रशासनिकदण्डः अपि आरोपितः चीनप्रतिभूतिनियामकआयोगेन ज्ञातं यत् २०१८ तमे वर्षे तदानीन्तनः याङ्गजी न्यू मटेरियल्स् इत्यस्य द्वितीयः बृहत्तमः भागधारकः महाप्रबन्धकः च हू मौलिन् याङ्गजी न्यू मटेरियल्स् इत्यस्य तस्य होल्डिङ्ग् सहायककम्पनीनां च धनं कब्जितवान् रुइहुआ यांगजी न्यू मटेरियलस्य 2018 वित्तीयविवरणानां लेखापरीक्षा एजेन्सी अस्ति यत् यांगजी न्यू मटेरियलस्य 2018 वित्तीयविवरणानां लेखापरीक्षायै 566,000 युआन् शुल्कं गृह्णाति हस्ताक्षरकर्तारः प्रमाणिताः सार्वजनिकलेखाकाराः ली च चेन् च सन्ति। परन्तु रुइहुआ याङ्गजी न्यू मटेरियल्स् इत्यस्य २०१८ वार्षिकवित्तीयविवरणानां लेखापरीक्षायां स्वकर्तव्यं परिश्रमपूर्वकं कर्तुं असफलः अभवत्, तथा च जारीकृते लेखापरीक्षाप्रतिवेदने मिथ्या अभिलेखाः सन्ति

चीनस्य प्रतिभूतिनियामकआयोगेन रुइहुआ इत्यस्मै सुधारं कर्तुं, ५६६,००० युआन् व्यावसायिकं आयं जब्धं कर्तुं, १३.२१ मिलियन युआन् दण्डं च आरोपयितुं निर्णयः कृतः ली-चेन्-योः चेतावनी दत्ता, प्रत्येकं ३०,००० युआन्-दण्डः च दत्तः ।

निवेशे जोखिमाः सन्ति तथा च स्वतन्त्रनिर्णयः महत्त्वपूर्णः अस्ति

अयं लेखः केवलं सन्दर्भार्थम् अस्ति, क्रयणविक्रयणस्य आधारः न भवति स्वस्य जोखिमेन विपण्यां प्रविशतु ।

संवाददाता चेन चेन, सम्पादक ये फेंग

आवरणस्य चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारस्य लियू गुओमेई इत्यस्य चित्रम् (दत्तांशमानचित्रम्)


अग्रे प्रेषयितुं, साझां कर्तुं, पसन्दं कर्तुं, समर्थनं च कर्तुं स्वागतम्