2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः सीसीटीवी न्यूज ग्राहक सीसीटीवी इन्टरनेशनल न्यूज
फ्रांसदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं दक्षिणफ्रांस्-देशस्य वर-प्रान्ते १६ दिनाङ्के अपराह्णे वायुप्रदर्शने एकं लघुनागरिकविमानं समुद्रे दुर्घटितम् अभवत्, यस्मिन् एकः विमानचालकः मृतः
समाचारानुसारं फ्रांसस्य वायुसेनायाः "फ्रांस् गश्ती" एरोबेटिक्स्-दलस्य प्रदर्शनं आरभ्यत इति पूर्वमेव १७:०० वादनस्य समीपे वार्-प्रान्तस्य ले लवण्डौ-नगरस्य समुद्रतटस्य समीपे एव दुर्घटना अभवत्लघुनागरिकविमानं सहसा गोतां कृत्वा समुद्रे दुर्घटितम्, विमानचालकः अद्यापि विमानस्य अन्तः एव आसीत् । वर प्रान्तीयसर्वकारेण तस्याः रात्रौ प्रेसविज्ञप्तिः प्रकाशिता यत्,विमानस्य चालकस्य अवशेषाः प्राप्ताः सन्ति。
तस्मिन् दिने फ्रांसदेशस्य वायुसेना सामाजिकमाध्यमेषु पुष्टिं कृतवती यत् समुद्रे यत् विमानं दुर्घटितम् तत् एकस्य संघस्य "फुगा" प्रशिक्षणविमानम् आसीत् । पूर्वं समुद्रे यत् विमानं दुर्घटितम् तत् "फ्रेञ्च् पेट्रोल्" एरोबेटिक्स-दलस्य इति अफवाः आसन् ।
दुर्घटनायाः अनन्तरं तस्मिन् दिने विमानप्रदर्शनं रद्दं जातम् । सम्बन्धितविभागैः दुर्घटनाकारणस्य अन्वेषणं प्रारब्धम् अस्ति।
अवगम्यते यत् "फुगा" प्रशिक्षकविमानं १९५० तमे दशके एकेन फ्रांसीसीनिर्मातृणा विकसितं निर्मितं च अस्य इजेक्शन् सीट् नास्ति तथा च फ्रांसदेशस्य सेना जेट् ट्रेनर तथा एरोबेटिक विमानरूपेण बहुवर्षेभ्यः उपयुज्यते