समाचारं

शङ्घाई ग्रामीणव्यापारिकबैङ्कस्य अन्तरिमप्रतिवेदनं प्रकाशितं, कार्यप्रदर्शनस्य वृद्धिः स्थगितवती अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] शङ्घाई ग्रामीणव्यापारिकबैङ्कस्य अन्तरिमप्रतिवेदनं प्रकाशितं भवति, तथा च कार्यप्रदर्शनस्य वृद्धिः स्थगितवती अस्ति

चाइना फंड न्यूज रिपोर्टर जियाहे

अगस्तमासस्य १६ दिनाङ्के शङ्घाई ग्रामीणव्यापारिकबैङ्केन २०२४ तमस्य वर्षस्य अन्तरिमप्रदर्शनप्रतिवेदनस्य घोषणा कृता, वर्षस्य प्रथमार्धे स्वस्य राजस्वं शुद्धलाभवृद्धिं च "हस्तं" दत्तवान् प्रथमः सूचीकृतः ग्रामीणव्यापारिकबैङ्कः अभवत्

कार्यप्रदर्शनवृद्धिः स्थगितवती अस्ति

वित्तीयप्रतिवेदनस्य आँकडानां आधारेण जूनमासस्य अन्ते शङ्घाई ग्रामीणव्यापारिकबैङ्कस्य कुलसम्पत्तयः १,४५४.९५७ अरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते ४.५१% वृद्धिः अभवत्, यत् कुलदेयता १,३३२.५६३ अरब युआन् आसीत् पूर्ववर्षस्य अन्ते ४.४४% निक्षेपाः १,०४७.३८८ अरब युआन् आसन्, पूर्ववर्षस्य अन्ते ३.०५% वृद्धिः । समग्रतया शङ्घाईग्रामीणव्यापारिकबैङ्केन स्केलस्य स्थिरवृद्धिः अभवत् ।

परन्तु परिचालनप्रदर्शनस्य दृष्ट्या शङ्घाईग्रामीणवाणिज्यिकबैङ्कस्य स्थगितवृद्धिः अभवत् । रिपोर्टिंग् अवधिमध्ये बैंकेन १३.९१७ अरब युआन् परिचालन आयः प्राप्तः, वर्षे वर्षे ०.२३% वृद्धिः, कुललाभः ८.६२५ अरब युआनः, शुद्धलाभः ७.१४२ अरब युआन् आसीत्; , मूलकम्पनीयाः भागधारकाणां कारणं शुद्धलाभः 6.971 अरब युआन् आसीत्, यत् 0.62% वर्षे वर्षे वृद्धिः आसीत्;

शुल्कस्य आयोगस्य च आयस्य दृष्ट्या वर्षस्य प्रथमार्धे शङ्घाई ग्रामीणव्यापारिकबैङ्कः केवलं १.२४५ अरब युआन् प्राप्तवान्, अन्ये गैर-व्याज-शुद्ध-आयः २.४९१ अरब युआन्, वर्षे वर्षे वर्षे न्यूनः अभवत् -वर्षे २९.४१% वृद्धिः, मुख्यतया निवेश-आयः सम्पत्ति-विनियोग-आयः च । तेषु, बैंकेन ५४३ मिलियन युआन् अचलसम्पत्त्याः निष्कासनक्षतिपूर्ति-आयः प्राप्तः ।

कार्यकारीणां स्वस्य भागस्य धारणा वर्धयितुं योजना अस्ति

ज्ञातव्यं यत् तस्मिन् एव दिने शङ्घाईग्रामीणवाणिज्यिकबैङ्केन अपि वरिष्ठकार्यकारीणां अन्येषां च कर्मचारिणां कृते स्वेच्छया कम्पनीयां भागधारकतां वर्धयितुं योजनायाः विषये घोषणा कृता।

घोषणायाम् ज्ञातं यत् कुलम् १२ वरिष्ठकार्यकारीणां तथा च बैंकस्य केचन निदेशकाः पर्यवेक्षकाः च शङ्घाई-स्टॉक-एक्सचेंज-व्यापार-व्यवस्थायाः माध्यमेन केन्द्रीकृत-बोली-व्यवहारं कर्तुं योजनां कृतवन्तः५.५ मिलियन आरएमबी इत्यस्मात् न्यूनं न भवतु इति धारणानां वृद्धिःकम्पनीयाः ए-शेयरस्य । तस्मिन् एव काले धारणासु अस्याः वृद्धेः मूल्यपरिधिः नास्ति नियोजितः कार्यान्वयनकालः १९ अगस्त २०२४ तः ६ मासाः सन्ति, धारणावृद्ध्यर्थं धनं स्वस्वामित्वयुक्तं निधिः अस्ति भागधारकवृद्धियोजनायाः कार्यान्वयनकालस्य कालखण्डे तथा भागधारकवृद्धियोजनायाः समाप्तेः तिथ्याः वर्षद्वयस्य अन्तः उपर्युक्ताः व्यक्तिः वर्धितानां भागानां धारणानां न्यूनीकरणं न करिष्यन्ति

स्टॉकमूल्यप्रदर्शनात् न्याय्यं चेत्, १६ अगस्तदिनाङ्के व्यापारस्य समापनपर्यन्तं शङ्घाईग्रामीणवाणिज्यिकबैङ्केन मेमासे नूतनं उच्चतमं स्तरं प्राप्तस्य अनन्तरं प्रतिशेयरं ६.५४ युआन् इति ज्ञापितं, बैंकस्य शेयरमूल्यं निरन्तरं पतति, वर्तमानकाले च प्रायः १८ न्यूनता अस्ति % तस्य उच्चतमबिन्दुतः ।


सम्पादकः - कप्तानः

समीक्षकः जू वेन

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)