2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
16 अगस्तदिनाङ्के बीजिंगतः CCTV News (रिपोर्टरः ली होङ्गपेङ्गः वाङ्ग निङ्गः च) “अधुना एव बीजिंगतः सुश्री झू शाकक्रयणार्थं शाकविपण्यं सुपरमार्केटं च गत्वा शाकस्य मूल्यं ज्ञातवती सामान्यतः अधिकं आसीत् । विशेषतः हरितपत्रशाकानां मूल्ये महती वृद्धिः अभवत् ।
साक्षात्कारं कृतवन्तः संवाददातारः ज्ञातवन्तः यत् अद्यतनकाले न केवलं बीजिंगनगरे, अपितु हेबेई, हेनान्, सिचुआन्, शाण्डोङ्ग्, अन्हुई इत्यत्र अपि शाकस्य मूल्येषु वृद्धिः निरन्तरं भवति। कृषिग्रामीणकार्याणि मन्त्रालयेन प्रकाशितानां नवीनतमानाम् आँकडानां आधारेण षड् सप्ताहान् यावत् शाकस्य औसतमूल्यं वर्धितम् अस्ति।
अगस्तमासस्य १६ दिनाङ्के चीनस्य केन्द्रीयप्रसारणजालस्य संवाददात्रेण सह अनेके उद्योगस्य अन्तःस्थैः उक्तं यत् शाकस्य मूल्यवृद्धेः मुख्यकारणं उच्चतापमानं, प्रचण्डवृष्टिः, नित्यं आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्रतिकूलजलवायुस्थितीनां प्रभावः अपि अस्ति अपर्याप्तकृषिसुविधाः उच्चपरिवहनव्ययः इत्यादयः कारकरूपेण पारम्परिकः It’s called the “green and yellow” period.
आँकडा : शाकस्य औसतमूल्यानि ६ सप्ताहान् यावत् क्रमशः वर्धितानि सन्ति
झूमहोदया अवदत् यत् कतिपयदिनानि पूर्वं यदा सा स्वगृहस्य समीपे एकस्मिन् लघुशाकविपण्ये शॉपिङ्गं कुर्वती आसीत् तदा सा अवाप्तवती यत् ताम्बूलं प्रतिबिडालं ८ युआन्, लूफा प्रतिबिडालं ७ युआन्, टमाटरं च ६ मूल्येन विक्रीयते प्रति बिडालः युआन् । "तुल्यकालिकरूपेण सस्ताः शिशिरखरबूजाः प्रतिबिडालः ३.५ युआन् मूल्येन विक्रीयन्ते। अहं केवलं लघुखण्डं छित्त्वा तस्य तौलनं कृत्वा २० युआन् मूल्यं कृतवान्।"
हेनान्-नगरस्य झेङ्गझौ-नगरस्य कुई-महोदयः अपि अवदत् यत् अद्यतनकाले शाकस्य मूल्येषु महती वृद्धिः अभवत्, यत् एकमासाधिकं यावत् अस्ति। तस्य अवगमनानुसारं शाकस्य मूल्यवृद्धिः मुख्यतया किञ्चित्कालपूर्वं बहुषु स्थानेषु अतिवृष्ट्या सह सम्बद्धा अस्ति ।
हेनान्-प्रान्तस्य नान्याङ्ग-नगरस्य झेन्पिङ्ग्-मण्डलस्य हौजी-नगरस्य शाकरोपण-आधारस्य एकस्य कृषकस्य मते अस्मिन् वर्षे नगरस्य शीतकालीन-खरबूजानां, हरित-प्याजानां च एकतृतीयभागः वर्षा-प्रभावितः अस्ति, मूल्यानि च बहु वर्धितानि सन्ति पूर्ववर्षेभ्यः द्विगुणं महत् मूल्यं भवति . "शाकमूल्यानि विगतकेषु वर्षेषु न्यूनानि आसन्, रोपणक्षेत्रं च आर्धेन न्यूनीकृतम्। अदरकं उदाहरणरूपेण गृहीत्वा, वर्तमानकाले लघुअदरकस्य स्थानीयथोकमूल्यं प्रतिबिडालस्य ४ तः ५ युआन् यावत्, बृहत् अदरकस्य ६ तः ८ युआन् यावत् अस्ति , शिशिरखरबूजं च दीर्घताम्बूलं ककड़ी च अपि मूल्यानि सर्वाणि वर्धितानि।”
मौसमेन प्रभावितः हौजी-नगरे, पिंग-मण्डले, नान्याङ्ग-नगरे, हेनान्-प्रान्ते शाकस्य उत्पादनं न्यूनीकृतम् अस्ति (साक्षात्कार-कृतेन सीसीटीवी-द्वारा जारीकृतं छायाचित्रं प्रदत्तम्)
हेनान्-नगरस्य एकस्य नगरस्य एकः सर्वकारीय-कर्मचारिणः पत्रकारैः सह उक्तवान् यत् जुलै-मासे बृहत्-प्रमाणेन वर्षा अभवत्, येन स्थानीयशाकानि जले सिक्ताः भूत्वा सड़नानि च अभवन् शाकस्य उत्पादनं विषमम् अस्ति, स्थानीयतया उत्पादितानां शाकानां उत्पादनं च महतीं न्यूनीकृतम्, यस्य परिणामेण हरितप्याजस्य, टमाटरस्य, फूलगोभीस्य, मरिचस्य, अजवाइनस्य इत्यादीनां शाकानां मूल्येषु तीव्रगत्या वृद्धिः अभवत्, केषाञ्चन शाकस्य मूल्येषु २ तः ३ यावत् वृद्धिः अभवत् कालः । तदतिरिक्तं उष्णवायुः शाकरोपणे अपि प्रभावं जनयति, यतः तापमानम् अत्यधिकं भवति, रोपणानन्तरं शाकस्य परिपालनं कठिनं भवति
बीजिंग-नगरपालिका-कृषि-ग्रामीण-कार्याणां ब्यूरो-द्वारा प्रकाशितानि आँकडानि दर्शयन्ति यत् जुलै-मासे बीजिंग-थोक-बाजारेषु शाकानां औसत-मूल्यं प्रतिकिलोग्रामं ३.१३ युआन् आसीत्, यत् निवासिनः सर्वाधिकं सेविताः १० शाकानां मासे मासे वृद्धिः अभवत् (गोभी, आलू, ककड़ी, टमाटर, अजवाइन, बैंगनस्य, गोभीस्य, फूलगोभीस्य, श्वेतमूलस्य, ताम्बूलस्य च औसतमूल्यं प्रतिकिलोग्रामं २.११ युआन्, मासे मासे २०.६% वृद्धिः, वर्षे वर्षे च आसीत् ३.७% न्यूनता अभवत् । प्रमुखनिरीक्षणस्य अन्तर्गतं १० प्रकारस्य पत्रशाकानां औसतमूल्यं प्रतिकिलोग्रामं ३.२३ युआन्, मासे मासे २४.२% वृद्धिः, वर्षे वर्षे २.१% न्यूनता च आसीत् प्रतिकिलोग्रामं ३.५१ युआन् आसीत्, मासे मासे वर्षे वर्षे च क्रमशः ३९.३%, ३२.०% च वृद्धिः अभवत् ।
अनहुई-प्रान्तस्य फुयाङ्ग-नगरस्य एकस्मिन् सुपरमार्केट्-मध्ये प्रभारी व्यक्तिः झाङ्ग-महोदयः अवदत् यत् अस्मिन् वर्षे जुलै-मासस्य मध्यभागस्य तुलने अद्यतनकाले हरितपत्रशाकानाम् मूल्ये महती वृद्धिः अभवत् तेषु ब्रोकोली प्रतिबिडालः ५ युआन्, ४०% वृद्धिः अजवाइनः प्रतिबिडालः ३ युआन्, ५०% वृद्धिः;
"अस्मिन् वर्षे जूनमासे वयं तान् विक्रेतुं न शक्तवन्तः, अतः वयं जुलैमासे तान् प्राप्तुं त्वरितम् आरब्धाः।" , चेङ्गडुः शोचति स्म । तस्य मते अस्मिन् ग्रीष्मकाले सः ३ एकराधिकं शाकं रोपितवान्, यत्र टमाटरः, तोरी, ककड़ी, मरिचः च सन्ति ।
सिचुआन-प्रान्तीयविकास-सुधार-आयोगेन, प्रान्तीय-सांख्यिकीय-ब्यूरो-इत्यनेन च प्रकाशित-आँकडानां अनुसारम् अस्मिन् वर्षे जून-मासे सिचुआन्-नगरे शाकस्य औसत-मूल्यं वार्षिक-सरासरी-मूल्यात् न्यूनम् आसीत् परन्तु जुलैमासे विशेषतः जुलैमासस्य मध्यतः अन्ते यावत् शाकस्य मूल्यं तीव्रगत्या ऊर्ध्वगामिने प्रवृत्ते । सिचुआन्-नगरे ३० जुलै-दिनाङ्के शाकस्य औसतमूल्यं उदाहरणरूपेण गृहीत्वा ११ जुलै-दिनाङ्कस्य तुलने १४.०८% वृद्धिः अभवत् । अगस्तमासं प्रविश्य एषा ऊर्ध्वगामिनी गतिः निरन्तरं भवति स्म ।
अगस्तमासस्य ५ दिनाङ्के कृषिग्रामीणकार्याणां मन्त्रालयेन "२०२४ तमस्य वर्षस्य ३१ तमे सप्ताहे (जुलाई २९-अगस्त ४)" इति घरेलुविदेशीयकृषिपदार्थविपण्यप्रवृत्तयः" इति आँकडानां प्रकाशनं कृतम् यत् दर्शयति यत् शाकस्य औसतमूल्यं ६ सप्ताहान् यावत् क्रमशः वर्धितम् अस्ति . उष्णवृष्ट्या प्रभावितः शाकस्य औसत थोकमूल्यं निरन्तरं वर्धमानं वर्तते, अस्मिन् सप्ताहे वृद्धिः वर्धते। प्रमुखनिरीक्षणस्य अन्तर्गतं २८ प्रकारस्य शाकानां साप्ताहिकं औसतमूल्यं ५.०९ युआन् प्रतिकिलोग्रामं आसीत्, मासे मासे ४.५% वृद्धिः, षट् सप्ताहान् यावत् क्रमशः वर्धमानः, सञ्चितरूपेण १८.१% वृद्धिः, समानकालात् ६.०% अधिकः गतवर्षे। विविधानां दृष्ट्या २५ प्रकारस्य शाकस्य मूल्यं वर्धितम्, ३ प्रकारस्य च न्यूनता अभवत् । तेषु ककड़ी, रेपसीड्, श्वेतमूली इत्यादीनां मूल्येषु महती वृद्धिः अभवत्, पूर्वमासस्य अपेक्षया क्रमशः १५.६%, १५.०%, १५.०% च वृद्धिः अभवत् । पूर्वमासात् क्रमशः ११.८%, ११.८%, ११.०% च, अन्यजातीयानां मूल्यवृद्धिः १०% अन्तः आसीत्; -मासि क्रमशः।
१३ अगस्तदिनाङ्के शान्क्सी-प्रान्तीयविकास-सुधार-आयोगेन प्रान्तस्य १० मण्डलीयनगरेषु तथा च हन्चेङ्ग-नगरस्य याङ्गलिङ्ग-प्रदर्शनक्षेत्रेषु च शाक-बाजार-मूल्यानां निरीक्षणं कृतम् तया ज्ञातं यत् मार्केट्-मध्ये २३-प्रकारस्य शाकानां औसत-मूल्यं क्रमशः ७ यावत् वर्धितम् अस्ति सप्ताहेषु, २२.९% सञ्चितवृद्ध्या सह, अस्मिन् सप्ताहे प्रत्येकं ५०० ग्रामेषु इदं ३.४५ युआन् आसीत्, अगस्तमासस्य ६ दिनाङ्कस्य तुलने ७.५% वृद्धिः, २०२३ तमे वर्षे समानकालस्य तुलने १७.०% वृद्धिः च आसीत् । २३ शाकानां १८ शाकानां मूल्यानि वर्धितानि, २ शाकानां मूल्यानि न्यूनीकृतानि, ३ शाकानां मूल्यानि च अपरिवर्तितानि अभवन् । यथा, स्नैपबीनस्य प्रान्तीयं औसतं खुदरामूल्यं प्रति ५०० ग्रामं ५.११ युआन् अस्ति, यत् अगस्तमासस्य ६ दिनाङ्कस्य तुलने १३.३% वृद्धिः अस्ति; ६.
कारणम्:उच्चतापमानं वर्षा च शाकस्य मूल्यं वर्धयति
झुमहोदयेन उक्तं यत् शाकस्य मूल्यवृद्धेः प्रतिक्रियारूपेण सा विशेषतया अनेकेभ्यः शाकविक्रेतृभ्यः शाकस्य मूल्यवृद्धेः कारणानि पृष्टवती। विक्रेता तां अवदत् यत् गतदिनेषु निरन्तरवृष्ट्या शाकानि सम्यक् वा सर्वथा अपि न वर्धन्ते, यस्य परिणामेण उत्पादनस्य न्यूनता अभवत्
अस्मिन् ग्रीष्मकाले मम देशे कतिपयेषु प्रमुखेषु शाकउत्पादकक्षेत्रेषु सामान्यतया प्रचण्डवृष्टिः अभवत्, विशेषतः हेनान्-शाडोङ्ग-नगरयोः नित्यवृष्ट्या अनेकेषां शाकानां उत्पादनं न्यूनीकर्तुं बाध्यता अभवत्, दक्षिणप्रदेशे च उच्चतापमानं जातम्, यत् शाकवृद्ध्यर्थम् अत्यन्तं हानिकारकम् अस्ति .
केचन शाककृषकाः अवदन् यत् अधुना एव ग्रीनहाउसेषु केचन हरितपत्रशाकानि अधुना एव रोपितानि सन्ति, यत् उच्चभूमिशाकानां ग्रीनहाउसशाकानां च मध्ये पर्यायकालः अस्ति (सीसीटीवीद्वारा निर्गतसाक्षात्कारेण प्रदत्तं छायाचित्रम्)
तदतिरिक्तं बीजिंग-नगरस्य फाङ्गशान्-मण्डले एकस्मिन् शाक-आधारे शाक-कृषिका सुश्री शि-महोदया अवदत् यत् मौसमस्य अतिरिक्तं शाकस्य मूल्येषु वृद्धिः अस्य कारणम् अपि अस्ति यत् अस्मिन् काले अधिकानि उच्चभूमिशाकानि नास्ति, तथा ग्रीनहाउसशाकानां उत्पादनं अधुना एव आरब्धम्, यत् उच्चभूमिशाकानां ग्रीनहाउसशाकानां च क्रमेण कालः अस्ति अतः एषः एव समयः यदा शाकस्य मूल्यं अधिकं भवति।
"जून-जुलाई-मासेषु ग्रीनहाउस्-मध्ये तापमानं अधिकं भवति, शाक-उत्पादनं च कठिनम् अस्ति । वयम् अधुना तान् रोपयितुं आरभामः । पत्र-शाकस्य वृद्धि-चक्रं प्रायः २८ दिवसान् यावत् भवति, तथा च ककड़ी-ताम्बूलयोः कृते मासद्वयं भवति to grow. विशेषतः बीजिंगनगरे स्थानीयशाकरोपणं बहु नास्ति , मुख्यतया अन्यस्थानात् आयातितानां खाद्यानां उपरि अवलम्ब्य, अन्यत्र च आपदा भवति चेत् स्थानीया आपूर्तिः प्रभाविता भवितुम् अर्हति।
चीन-उपभोक्तृ-अर्थशास्त्र-सङ्घस्य उपाध्यक्षः, बीजिंग-प्रौद्योगिकी-व्यापार-विश्वविद्यालये च व्यापार-अर्थशास्त्र-संस्थायाः निदेशकः च प्रोफेसरः हाङ्ग-ताओ इत्ययं कथयति यत् आपूर्ति-माङ्ग-परिवर्तनेन सह शाक-मूल्येषु उपरि अधः च उतार-चढावः भवति, मुख्यतया अनेकैः कारकैः यथा प्रकृतिः, आपूर्तिः माङ्गं च, प्रौद्योगिकी नीतयः च। विपण्य-अर्थव्यवस्थायाः परिस्थितौ शाकस्य मूल्यानि अपि विपण्य-अनुमानानाम्, मूल्य-परिवर्तनस्य च अधीनाः भवन्ति । अद्यतनकाले शाकस्य मूल्यवृद्धिः फलमांसकुक्कुटस्य अण्डस्य दुग्धस्य च वृद्धेः अपेक्षया अपि अधिका अस्ति, यत् मुख्यतया ऋतुतापेन वर्षाऋतौ च प्रभावितं भवति देशे सर्वत्र जनानां शाकटोकरी इति हैनान् अपि द्वीपात् बहिः शाकस्य आपूर्तिं करोति , तथा च अपर्याप्तकृषिसुविधाः, उच्चपरिवहनव्ययः इत्यादयः कारकाः परम्परागतरूपेण "हरितवर्णात् पीतवर्णपर्यन्तं आपूर्तिस्य अभावः" इति कथ्यते ।
अगस्तमासस्य १६ दिनाङ्के बीजिंग-जिन्फाडी-कृषि-उत्पाद-थोक-बाजारस्य सांख्यिकी-विभागस्य प्रबन्धकः लियू-टोङ्गः सीसीटीवी-संस्थायाः संवाददातृणा सह साक्षात्कारे अवदत् यत् "सप्त-अधः अष्ट-उपरि" इति वर्षा उत्तरदिशि सर्वाधिकं केन्द्रीकृता भवति जुलैमासस्य अन्ते उत्तरदिशि प्रचण्डवृष्टिः भवति । यदा यदा प्रचण्डवृष्टिः भवति तदा तदा शाकस्य फलानां कटनीयां प्रभावः भविष्यति । तस्मिन् एव काले सान्द्रवृष्ट्या महतीवृष्ट्या भूमौ सञ्चितजलं शाकं च प्लावितम्, येन न केवलं शाकस्य वृद्धिः प्रभाविता, अपितु शाकस्य उपजः अपि प्रभाविता तेषु चीनीयगोभीषु प्रभावः अधिकं स्पष्टः अस्ति तदतिरिक्तं प्रचण्डवृष्ट्या अश्मपातेन सह अभवत्, जलबन्धे सलादगोलकाः अश्मपातेन क्षतिग्रस्ताः अभवन्, फलतः तदनन्तरं आपूर्तिः कठिना अवस्थायां अभवत्, केषाञ्चन विपण्यां अभावः अस्ति
लियू टोङ्ग् इत्यनेन उक्तं यत् बीजिंग-नगरे परिसरेषु च उत्पादितानां लघु-प्रकारानाम् अपि प्रभावः अभवत्, क्षेत्रेषु शाकानि अपि जलप्लावितानि सन्ति, उच्च-तापमानस्य, उच्च-आर्द्रता-वातावरणे च ताजाः कोमलाः च लघु-प्रकाराः सहजतया सड़िताः भवन्ति, तथा च क्षेत्रेषु शाकस्य भण्डारः अपि प्रभावितः अस्ति ।
समग्रमूल्यं किञ्चित्कालं यावत् उच्चस्तरस्य प्रचलति इति अपेक्षा अस्ति
चीन-मौसम-प्रशासनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् जुलै-मासे अस्माकं देशे अत्यन्तं प्रचण्डवृष्टिः, अत्यन्तं उच्चतापमानं च सह-अस्तित्वम् आसीत् राष्ट्रियसरासरीतापमानं २३.२°C आसीत्, सामान्यवर्षेषु समानकालस्य अपेक्षया १.१°C अधिकं, १९६१ तमे वर्षात् इतिहासे समानकालस्य सर्वाधिकम् । राष्ट्रियसरासरीवृष्टिः १४०.० मि.मी., सामान्यवर्षेषु समानकालस्य अपेक्षया १५% अधिकः, १९६१ तमे वर्षात् इतिहासे एतस्मिन् एव काले तृतीयः सर्वाधिकः परिमाणः (जुलाई १९९६ तमे वर्षे १४८.० मि.मी., जुलै १९९८ तमे वर्षे १४६.८ मि.मी.) लिआओहे-नद्याः, हुआइहे-नद्याः, पीत-नदी, हैहे-नद्याः, याङ्ग्त्से-नद्याः, सोङ्गहुआ-नद्याः च सर्वेषु अधिकवृष्टिः अभवत्, हुआइहे-लिआओहे-नद्याः च द्विगुणाधिकं वर्षा अभवत् जुलैमासस्य मध्यभागे हुआङ्गहुआइ इत्यादिषु स्थानेषु अनावृष्टिः जलप्लावनश्च सहसा परिवर्तनं जातम् । तदतिरिक्तं प्रचण्डवृष्टिप्रक्रियाः बहुधा भवन्ति, उत्तरतः दक्षिणपर्यन्तं विस्तृताः सन्ति, प्रभावस्य विस्तृतपरिधिः भवति, अत्यन्तं चरमः च भवति । जुलैमासे १९६१ तमे वर्षे शाण्डोङ्ग (४०२.७ मि.मी.) तथा जिलिन् (२९१.८ मि.मी.) इत्यत्र सर्वाधिकं वर्षा अभवत्, तदनन्तरं हेनान् (३६८.० मि.मी.) तथा लिओनिङ्ग (३३७.२ मि.मी.) इत्यत्र ३३ राष्ट्रियमौसमस्थानकेषु दैनिकवृष्टिः ऐतिहासिकं चरमम् अतिक्रान्तवती मूल्यानि ।
लियू टोङ्ग् इत्यनेन उक्तं यत् अस्मिन् ग्रीष्मकाले उष्णवृष्टियुक्तस्य मौसमस्य शाकउत्पादने किञ्चित् प्रभावः भविष्यति तथापि अल्पकाले एव वर्षा तुल्यकालिकरूपेण भविष्यति चरणे, तथा च विभिन्नशाकानां मूल्येषु अपि उतार-चढावः भविष्यति दीर्घकालीनप्रवृत्तौ समग्रमूल्यं किञ्चित्कालं यावत् उच्चस्तरेन प्रचलति।
सिन्फाडी मार्केट् इत्यत्र श्वेतमूलविक्रयणं कुर्वन् एकः व्यापारी अवदत् यत् अधुना श्वेतमूलानां उत्पादनक्षेत्रेषु बहुधा वर्षा भवति, प्रायः जलप्लावनं च भवति। अपर्याप्तप्रकाशेन सह स्थगितजले सिक्तस्य प्रक्रियायां श्वेतमूलस्य वृद्धिः मन्दः आसीत्, उपजः अपि प्रभावितः आसीत् एकदा वर्षायाः अनन्तरं मौसमः स्वच्छः भवति तदा श्वेतमूलस्य वृद्धिः तत्क्षणमेव वर्धते, उत्पादनं महतीं वर्धते, मूल्यं च शीघ्रं पतति, परन्तु पतनं मन्दतरं भविष्यति
चित्रे ग्रीनहाउसे हरितपर्णयुक्ताः शाकाः दृश्यन्ते ये अधुना एव शाककृषकैः रोपिताः सन्ति (साक्षात्कारिणा सीसीटीवीद्वारा जारीकृतं छायाचित्रं प्रदत्तम्)
शिमहोदयायाः मतेन शाकस्य मूल्यवृद्धिः दीर्घकालं न स्थातव्यः “शाकस्य वृद्धिचक्रं प्रायः मासद्वयं त्रीणि वा, हरितशाकानि एकमासद्वयं वा भवति, ततः परं पत्रशाकसस्यं तत्क्षणमेव आरभ्यते” इति ।
बीजिंग-नगरपालिकायाः कृषिग्रामीणकार्याणां ब्यूरो-संस्थायाः कथनमस्ति यत् अगस्त-सितम्बर-मासयोः शाक-आपूर्ति-कृते अद्यापि "ग्रीष्मकालीन-अति-ऋतुः" अस्ति, तथा च केषाञ्चन शाक-प्रकारस्य आपूर्तिः कठिना अस्ति तस्मिन् एव काले अगस्तमासः स्थानीयशरदशाकरोपणकाले अपि प्रविशति अस्मिन् वर्षे प्रथमार्धे शाकस्य मूल्येषु निरन्तरं न्यूनता शाकउत्पादनस्य उत्साहं प्रभावितं कर्तुं शक्नोति। तदतिरिक्तं अधिकांशस्य शरदकालस्य शाकस्य मूल्यं (अक्टोबर्-मासतः दिसम्बर-मासपर्यन्तं विपण्यां) वर्षे वर्षे वर्षद्वयं यावत् क्रमशः न्यूनीभवति तथापि ऐतिहासिक-उतार-चढावानां मध्ये क्रमशः त्रयः वर्षाणि यावत् पतनस्य सम्भावना न्यूना अस्ति अस्मिन् वर्षे शरदस्य शाकस्य मूल्यं विपण्यां भविष्यति इति अपेक्षा अस्ति मूल्यं गतवर्षस्य अपेक्षया अधिकं भविष्यति।