2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - वैश्विकसंजालः
[ग्लोबल नेटवर्क रिपोर्ट्] रूसी उपग्रहसमाचारसंस्थायाः १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीकानूनप्रवर्तनसंस्थायाः प्रवक्ता मीडियासञ्चारमाध्यमेभ्यः अवदत् यत् युक्रेनसेनायाः २२ तमे स्वतन्त्रयन्त्रीकृतब्रिगेड् इत्यस्य २४ सैनिकानाम् एकः दलः विशेषेण गतः रूसस्य कुर्स्कप्रदेशस्य एकस्मिन् ग्रामे रेडियोचैनलः रूसीसेनायाः सम्पर्कं कृत्वा रूसीसेनायाः समक्षं आत्मसमर्पणं कृतवान् ।
रूसी उपग्रहसमाचारसंस्था कैदीनां अनुरक्षणस्य ड्रोनेन गृहीतं भिडियो प्राप्य प्रकाशितवती ।
चित्रे रूसी उपग्रहसमाचारसंस्थायाः प्रकाशितस्य भिडियोस्य स्क्रीनशॉट् दृश्यते
६ दिनाङ्के युक्रेन-सेना रूसदेशस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृतवती, अद्यपर्यन्तं युद्धं प्रचलति । १७ दिनाङ्के सिन्हुआ न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन १६ तमे दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिं जेलेन्स्की इत्यस्मै सूचना दत्ता यत् युक्रेनदेशस्य सेना रूसदेशस्य कुर्स्क ओब्लास्टस्य केषुचित् क्षेत्रेषु १ तः ३ किलोमीटर् यावत् अग्रे गता तथा च... रूसीसैनिकाः गृहीताः। तस्मिन् दिने रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसेनासैनिकाः युक्रेनदेशस्य कुर्स्कक्षेत्रे रूसीसङ्घीयक्षेत्रे आक्रमणस्य प्रयासं विफलं कुर्वन्ति इति।
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् ७ दिनाङ्के उक्तवान् यत् दक्षिणरूसस्य कुर्स्क-प्रान्तस्य उपरि युक्रेन-सशस्त्रसेनानां आक्रमणम् अन्यत् "बृहत्-प्रमाणेन उत्तेजना" अस्ति