2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"कोर युक्तयः" .
चायविपण्ये लक्किन्-बवाङ्ग-चाजी-योः युद्धं तीव्रं भवति । लकिन् "जेण्ट्ली जैस्मिन्" इत्यनेन अपराह्णस्य मार्केट् इत्यस्य चुनौतीं दत्तवान्, यदा तु बावाङ्ग चाजी इत्यनेन "बो या जुए ज़ियान्" इत्यनेन स्वस्य भूमिः धारिता । अस्मिन् चायपानयुद्धे कस्य अन्तिमं हास्यं भविष्यति ?
लेखक | गाओ युझे
सम्पादयतु | लियू यांग
सद्यः समाप्ते पेरिस्-ओलम्पिक-क्रीडायां घरेलु-चाय-ब्राण्ड्-संस्थाः परिस्थितेः लाभं गृहीत्वा घोर-स्पर्धां प्रारब्धवन्तः । ओलम्पिक-महिला-टेनिस्-एकल-विजेता झेङ्ग-किन्वेन्-इत्यस्य उपरि दावं कुर्वती चा जी निःसंदेहं यातायातस्य अस्मिन् युद्धे सर्वाधिकं विजेता अभवत् । अधिपतिः च जी इत्यस्य प्रकाशे इति दृष्ट्वा ।लक्किन कॉफीन अतिक्रान्ताः भवेयुः, ते शीघ्रं प्रतिक्रियाम् अददुः ।
पेरिस् ओलम्पिकस्य अनन्तरं प्रथमदिने लकिन् कॉफी अप्रत्याशितस्य स्वस्य घटनायाः कारणेन उष्णविषयः अभवत् - तस्य ऑनलाइन ग्राहकसेवा स्वचालितप्रतिवचने यी याङ्ग कियान्क्सी इत्यस्य गलत् नाम टङ्कितवती "टङ्कनदोषाः" इति घटना यी याङ्ग किआन्क्सी इत्यस्य विशालस्य प्रशंसकवर्गस्य ध्यानं आकर्षितवती, अनवधानेन च लोकप्रियक्रीडकानां तुलनीयं लक्किन् लोकप्रियतां आनयत्
विपणने कुशलः लकिन् अस्मिन् अप्रत्याशितयातायातस्य विषये सन्तुष्टः नासीत्, परन्तु एतत् उपक्रमं कृत्वा विषय-आक्रमणानां श्रृङ्खलां प्रारब्धवान् ।
अस्मिन् वर्षे जूनमासस्य आरम्भे एव लक्किन् इत्यनेन "गुलाब-कथा" इति हिट्-नाटकेन सह सह-ब्राण्ड्-कृतं उत्पादं प्रारब्धम्, येन "परी-भगिनी" लियू यिफेइ-इत्यस्य राष्ट्रियतायाः सफलतया सत्यापनम् अभवत् अगस्तमासस्य ११ दिनाङ्के लकिन् कॉफी आधिकारिकतया घोषितवान् यत् लियू यिफेइ तस्य वैश्विकब्राण्ड् प्रवक्ता भविष्यति, तथा च नेटिजनैः "तत्क्षणमेव विलासिता उत्पाद इव भवति" इति प्रशंसितम् अगस्तमासस्य १२ दिनाङ्के लकिन् इत्यनेन "९.९ युआन् अपराह्णचायस्य १० कोटि कपाः" इति अभियानं प्रारब्धम्, यत्र देशे सर्वत्र उपभोक्तृभ्यः स्वस्य नूतनस्य उत्पादस्य "जेण्ट्ली जैस्मीन" इत्यस्य स्वादनं कर्तुं आमन्त्रितम्
ज्ञातव्यं यत् नूतनं उत्पादं "Light Jasmine" इति Bawang Chaji इत्यस्य "Bo Ya Juexian" इति उत्पादेन सह बहु सदृशम् अस्ति। स्पष्टतया, कॉफी-विशालकायः लक्किन् चाय-पेय-क्षेत्रे संलग्नः भवितुम् आरब्धवान्, तथा च चाय-दुग्ध-पट्टिकायां प्रबल-प्रतिद्वन्द्वी चा जी-इत्यस्य प्रत्यक्षतया लक्ष्यं करोति
1. “बो या जुए क्षियान्” इत्यस्य लक्किन् इत्यस्य संस्करणम् ।
नीलवर्णीयं कपं धारयन् लियू यिफेइ इत्यस्य नूतनस्य उत्पादस्य पोस्टरे लकिन् इत्यनेन "प्रातःकाले कॉफी, अपराह्णे चायः" इति नूतनं नारा उद्घोषितम् । उपयोक्तृणां मनः संवर्धयितुं प्रतिदिनं सायं ४ वादनस्य अनन्तरं उपभोक्तारः ९.९ युआन् कूपनेन सह "Gently Jasmine" इत्यस्य एकं कपं क्रेतुं शक्नुवन्ति ।
मूल्यं विपण्यां अधिकांशलघुदुग्धचायानां अपेक्षया दूरं न्यूनं भवति, लियू यिफेइ इत्यस्य ताराशक्त्या सह मिलित्वा, अपराह्णे चायविपण्यं ग्रहीतुं लक्किन् इत्यस्य कृते उत्तमं संयोजनं जातम् अस्तियदा नेटिजनाः सामाजिकमञ्चेषु स्वस्य नूतनं अनुभवं साझां कृतवन्तः तदा लक्किन् कॉफी इत्यस्य सहसंस्थापकस्य मुख्यवृद्धिपदाधिकारिणः च याङ्ग फी इत्यस्य स्क्रीनशॉट् अन्तर्जालस्य माध्यमेन प्रसारितः सः दावान् अकरोत् यत् "प्रथमसप्ताहे जैस्मीन-चमेली-विक्रयः ११ मिलियन-कप-अधिकः अभवत्, अभवत् अस्मिन् वर्षे प्रथमः।" नूतनविमोचनानाम् कृते सर्वोत्तमः प्रथमसप्ताहः।”
यद्यपि प्रदर्शनं प्रशंसनीयं तथापि तत् न कष्टम्इदं नूतनं उत्पादं Bawang Cha Ji इत्यस्य “Bo Ya Jue Xian” इत्यस्य अत्यन्तं सदृशम् अस्ति ।
जेन्ट्ली जैस्मीनस्य मुख्यानि अवयवानि सन्ति चमेलीचायः, शुद्धं दुग्धं, हल्कं दुग्धं, हरितकॉफीद्रवः तथा मूलस्वादयुक्तः सिरपः चमेली हिमकलिका, दुग्धः तथा आइस ब्राउन गैर-हाइड्रोजनयुक्तः आधारदुग्धः कच्चा मालः च अस्ति अन्तरं तु अस्ति यत् जेन्ट्ली जैस्मिन् कॉफी द्रवरूपेण, अकॉफी द्रवरूपेण च संस्करणेषु उपलभ्यते ।
उत्पादविक्रयबिन्दुषु उभयत्र स्वास्थ्यगुणेषु बलं दत्तम् । धीरेण चमेली स्वस्य उत्पादपृष्ठे ४० मानकानां उपरि बलं ददाति, यथा ० गैर-दुग्ध-क्रीमरः, ० एस्पार्टेम्, ० ट्रांस् फैटी-अम्लः, ० हाइड्रोजनयुक्तं वनस्पतितैलम् च एतत् बवाङ्ग चा जी इत्यनेन प्रस्तावितानां "त्रिशून्य" मानकानां प्रतिध्वनिं करोति (चायस्य आधारे कृत्रिमस्वादाः न योजिताः, सम्पूर्णे कपमध्ये ट्रांस् फैटी अम्लाः न, दुग्धे च डेयरी क्रीमर् न सन्ति)
"चाय + दुग्ध" इत्यस्य संयोजनेन द्वयोः पेययोः स्वादस्य किञ्चित् समानता भवति, परन्तु उपभोक्तृप्रतिक्रियायाः आधारेण बोया जुएक्सियनः अधिकं लोकप्रियः इति भासते अनेके उपयोक्तारः सामाजिकमाध्यमेषु तुलनात्मकसमीक्षां कृतवन्तः केचन उपयोक्तारः मन्यन्ते यत् एतयोः उत्पादयोः एतावत् समानता अस्ति यत् "यदा भवन्तः नेत्रेषु निमीलितरूपेण पिबन्ति तदा कोऽस्ति इति ज्ञातुं न शक्नुवन्ति" इति तथा स्वादं, तथा च चिन्तयन्ति यत् द्वयोः उत्पादयोः स्वादः लघुः भवति, साधारणदुग्धचायस्य सदृशः अधिकः अस्ति ।
"बो या जुए ज़ियान्" बावाङ्ग चा जी इत्यस्य हस्ताक्षर उत्पादः अस्ति । नूतनानां उत्पादानाम् प्रतियोगिनां “उष्णमाडलानाम्” च स्पर्धायां मूल्यस्य छूटस्य च रणनीतयः महत्त्वपूर्णाः सन्ति ।मूल्यनिर्धारणस्य दृष्ट्या किङ्ग्किङ्ग् जैस्मीनस्य मूलमूल्यं अधिकं भवति, यत्र बृहत् अतिरिक्तबृहत् कपयोः मूल्यं क्रमशः २६ युआन् २९ युआन् च भवति, यदा तु बोया जुएक्सियनस्य मूल्यं १६ युआन् २० युआन् च भवति
परन्तु वास्तविकमूल्येन दत्तं मूल्यं दृष्ट्वा प्रचारकालस्य लक्किन् अधिकानि छूटं ददाति। आधिकारिक लघु कार्यक्रमे ९.९ युआन् छूटस्य अतिरिक्तं,मेइतुआन्अतिरिक्तबृहत् कपानाम् विशेषमूल्यं ८.९ युआन् अस्ति, यदा तु डौयिन् १०.९ युआन् कृते अष्टभ्यः एकं चयनं प्रचारं प्रारब्धवान् ।
नूतनानां उत्पादानाम् प्रक्षेपणस्य प्रथमसप्ताहे लकिन् इत्यनेन अतिरिक्ताः छूटाः अपि प्रदत्ताः, परन्तु केचन उपयोक्तारः एतादृशी स्थितिं प्राप्नुवन् यत्र ते भण्डारेषु क्रयणकाले तान् मोचयितुं असमर्थाः अभवन् ली फी "लेपर्ड चेन्ज्" इत्यस्मै अवदत् यत् सा लक्किन् इत्यस्य नूतनस्य उत्पादस्य कूपनं सामाजिकमञ्चे १.८९ युआन् मूल्येन क्रीतवन् आसीत्, परन्तु यदा सा निर्दिष्टसमये एव तत् ग्रहीतुं भण्डारं गता तदा कूपनस्य उपयोगः कर्तुं न शक्यते स्म भण्डारस्य लिपिकस्य मते एतत् असामान्यं न भवति। अन्ते ली फेइ इत्यनेन लक्किन् इत्यस्य मैनुअल् ग्राहकसेवायाः द्विवारं सम्पर्कं कृत्वा कूपनस्य सफलतया उपयोगः कृतः ।
2. हानिः लाभे परिणमयतु, गुप्तचिन्ता च उद्भवति
किङ्ग्किङ्ग् चायदुग्धस्य प्रक्षेपणेन लक्किन् इत्यस्य चायदुग्धविपण्ये आधिकारिकप्रवेशः अभवत् । तस्मिन् एव काले रुक्सिङ्ग-ओवरलॉर्ड चा जी-योः स्पर्धा सार्वजनिका अभवत् । अस्य कदमस्य पृष्ठतः न केवलं श्रेणीविस्तारं कृत्वा प्रतिस्पर्धां निर्वाहयितुम् चायपेयब्राण्ड्-आवश्यकताम् अपि प्रतिबिम्बयति, अपितु लक्किन्-महोदयस्य स्वस्य सामर्थ्ये विश्वासं अपि प्रतिबिम्बयति
अस्मिन् वर्षे प्रथमार्धं पश्यन् प्रथमत्रिमासे लकिन् इत्यस्य प्रदर्शनेन उद्योगः स्वेदं कृतवान् । वित्तीयप्रतिवेदनानुसारं द्वयोः वर्षयोः क्रमशः लाभप्रदतायाः अनन्तरं अस्मिन् वर्षे प्रथमत्रिमासे रुक्सिङ्ग् इत्यस्य ८३.२ मिलियन युआन् शुद्धहानिः अभवत्, यत् गतवर्षस्य तस्मिन् एव काले ५६४.८ मिलियन युआन् शुद्धलाभस्य तीव्रविपरीतम् आसीत्
प्रदर्शने डुबनेन सम्मुखीभूय रुक्सिङ्ग्-सङ्घस्य मुख्याधिकारी गुओ जिन्यी इत्यनेन सम्मेलन-कॉल-काले “ऋतुतायाः, उग्र-उद्योग-प्रतिस्पर्धायाः च प्रभावः” इति कारणं कृतम् सामान्यतया बाह्यजगत् मन्यते यत् एतत् चाय-उद्योगे मूल्ययुद्धेन सह सम्बद्धम् अस्ति ।
यदा एव उद्योगः चिन्तितः आसीत् यत् न्यूनमूल्येन चायब्राण्ड् अपहृताः भवेयुः अथवा प्रतिकूलप्रभावः अपि भवेत् तदा एव लकिन् द्वितीयत्रिमासे परिवर्तनं प्राप्तवान् ।लक्किन् इत्यस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनानुसारं कम्पनीयाः कुलशुद्धराजस्वं ८.४०२६ अरब युआन् आसीत्, यत् वर्षे वर्षे ३५.५% वृद्धिः अभवत्, येन एकत्रिमासिकराजस्वस्य नूतनं उच्चतमं स्तरं स्थापितं तस्मिन् एव काले लकिन् इत्यनेन अस्मिन् वर्षे जुलै-मासस्य १८ दिनाङ्के २०,०००तमः भण्डारः उद्घाटितः ।
गतवर्षे जूनमासस्य ५ दिनाङ्के लकिन् १०,००० भण्डारान् अतिक्रान्तवान् । अस्य अर्थः अस्ति यत् लक्किन् इत्यस्य १०,००० भण्डाराः उद्घाटयितुं षड् वर्षाणि यावत् समयः अभवत्, परन्तु तस्याः संख्यायाः दुगुणीकरणाय केवलं १३ मासाः एव समयः अभवत्, यत् प्रतिमासं प्रायः ७७० नूतनानि भण्डाराणि उद्घाटयितुं बराबरम् अस्ति
पर्याप्ताः भण्डाराः उपयोक्तृवृद्धिं उत्पादविक्रयणं च प्रवर्धयन्ति, मूल्ययुद्धानां सामना कर्तुं स्केललाभान् च आनयन्ति ।यथा नवीनतमवित्तीयप्रतिवेदने सूचितं, द्वितीयत्रिमासे शुद्धार्जनस्य वृद्धिः मुख्यतया विक्रीतानाम् उत्पादानाम् संख्यायां वृद्धिः, परिचालनभण्डारस्य संख्यायां वृद्धिः, मासिकव्यवहारग्राहकानाम् वृद्धिः च इति कारणेन अभवत्
परन्तु अस्य वर्धमानप्रतीतस्य प्रदर्शनस्य अपि गुप्तचिन्ताः सन्ति । अमेरिकी लेखा सिद्धान्तानुसारं (गाप), द्वितीयत्रिमासे लकिन् कॉफी इत्यस्य परिचालन आयः १.०५०७ अरब युआन् आसीत्, तथा च परिचालनलाभमार्जिनं १२.५% आसीत्, यत् गतवर्षस्य समानकालस्य १८.९% तः न्यूनम् आसीत्, यत् शुद्धलाभः ८७१ मिलियन युआन् आसीत्, यत् तस्मिन् एव काले ९.९८ युआन् आसीत् २०२३ अब्जमे ।
यद्यपि द्वितीयत्रिमासे लाभः अभवत् तथापि वृद्धि-दरः महतीं मन्दः अभवत् । तदतिरिक्तं लकिन् विगतषड्मासेषु मताधिकारप्रतिरूपस्य सक्रियरूपेण प्रचारं कृतवान् अस्ति तथा च "भण्डारसहितं मताधिकारं" अपि प्रारब्धवान् । परन्तु स्वसञ्चालितभण्डाराः अद्यापि तस्य मुख्यः आयस्य स्रोतः सन्ति । नवीनतमवित्तीयप्रतिवेदनानुसारं द्वितीयत्रिमासे लक्किन् इत्यस्य स्वसञ्चालितभण्डारराजस्वं ६.२७७ अरब युआन् आसीत्, संयुक्तसञ्चालितभण्डारतः १.८५ अरब युआन् राजस्वं च आसीत्, यस्य अर्थः अस्ति यत् ७०% अधिकं लाभः स्वसञ्चालितभण्डारतः आगच्छति भण्डाराः ।
तस्मिन् एव काले, २.लक्किन् इत्यस्य भण्डारविस्तारः अपि मन्दः भवति ।प्रथमत्रिमासे २३४२ भण्डारस्य शुद्धवृद्धेः तुलने द्वितीयत्रिमासे नूतनभण्डारस्य संख्या १,३७१ आसीत्, यत् प्रायः १,००० भण्डारस्य न्यूनता अभवत् एकत्र गृहीत्वा द्वितीयत्रिमासे रुक्सिङ्ग्-सङ्घः लाभप्रदतां प्राप्तवान्, परन्तु तस्य लाभप्रदता अद्यापि गतवर्षस्य समानकालपर्यन्तं न प्रत्यागतवती ।
3. नूतनानि चायपेयानि प्रविशन्तु
जनसामान्यस्य दृष्टौ चायविपण्ये रुक्सिङ्गस्य संलग्नता नूतना वस्तु अस्ति । परन्तु २०१९ तमस्य वर्षस्य जुलैमासे एव लक्किन् इत्यनेन नूतनं उत्पादं "Xiaolu Tea" इति प्रक्षेपणं कृत्वा उच्चैः प्रोफाइलेन नूतनचायविपण्ये प्रवेशस्य घोषणा कृता । तस्मिन् वर्षे सामरिक-नव-उत्पाद-प्रक्षेपण-सम्मेलने सह-संस्थापकः गुओ जिन्यी इत्यनेन स्पष्टं कृतम् यत् नूतन-चाय-पेय-प्रवेशः कम्पनीयाः स्थापिता रणनीतिः अस्ति ।
अस्मिन् वर्षे जुलैमासे लक्किन् इत्यनेन कॉफीद्रवं विना नवीनं क्लासिकं निम्बूचायं, माचा निम्बूचायं च उत्पादं प्रारब्धम् यदा २०,०००तमः भण्डारः उद्घाटितः तदा युगपत् गुआङ्गडोङ्ग् डान्कोङ्ग ऊलोङ्ग् चायस्य आधारेण डान्कोङ्ग् लट्टे इति प्रक्षेपणं कृतवान्, ततः परं प्रक्षेपणस्य मञ्चं स्थापितवान् अधिकानि अ-कॉफी-पेयानि कृते।
उपभोक्तृणां धारणा परिवर्तयितुं यत् लकिन् केवलं कॉफीं निर्माति, लक्किन् इत्यनेन गतवर्षस्य मार्चमासात् आरभ्य क्रमशः विविधाः चाय-कॉफी-उत्पादाः प्रारब्धाः, यत्र बिलुओ ज़िचुन् लट्टे, एप्रिकोट् ब्लॉसम ऊलोङ्ग लट्टे, तथा च स्टीमड् ग्रीन रिक्सियाङ्ग समर लट्टे , लैन्यून टिएगुआन्यन् लट्टे च सन्ति , कैमेलिया लट्टे, हुआंगशान माओफेंग लट्टे, आदि।
अद्यतनकाले जेंटल टी मिल्क् इत्यस्य प्रक्षेपणपर्यन्तं लक्किन् इत्यस्य अभिप्रायः बवाङ्ग चा जी इत्यनेन सह अनुवर्तनं कृत्वा आधिकारिकतया चायदुग्धविपण्ये प्रवेशः अतीव स्पष्टः आसीत्
वस्तुतः काफी-चाययोः रेखा चिरकालात् धुन्धला अस्ति । एकतः काफी-चाययोः उपभोक्तृसमूहाः, उपभोग-परिदृश्याः च अत्यन्तं अतिव्याप्ताः सन्ति, पूर्वं काफीयाः मुख्यः लाभः मनः ताजगीं दातुं आसीत्, परन्तु अधुना बवाङ्ग-चाय-जी इत्यादयः चाय-दुग्ध-उत्पादाः अपि एतादृशीम् एव भूमिकां कर्तुं शक्नुवन्ति अपरपक्षे चाय-कॉफी-ब्राण्ड्-मध्ये मूल्ययुद्धस्य सन्दर्भे काफी-चाय-पेय-मूल्यानि ९ युआन्-पर्यन्तं गच्छन्ति .
अतएव,काफी-चाययोः एकीकरणं अपरिवर्तनीयः प्रवृत्तिः अस्ति ।
अस्मिन् क्रमे बवाङ्ग चाजी अनेकेषां ब्राण्ड्-समूहानां लक्ष्यं जातम् । यद्यपि भण्डारस्य संख्यायाः दृष्ट्या Mixue Bingcheng,चाय शतमार्गःइत्यादयः तुल्यकालिकरूपेण अग्रे सन्ति, परन्तु ब्राण्ड्-वृद्धेः दृष्ट्या बवाङ्गचाजी एकः बलः अस्ति यस्य अवहेलना कर्तुं न शक्यते ।
अस्मिन् वर्षे मेमासे बावाङ्ग चायजी इत्यस्य संस्थापकः झाङ्ग जुन्जी इत्यनेन "आधुनिकप्राच्यचायनवाचारमञ्चे" प्रकटितं यत् बावाङ्गचायजी इत्यस्य कुलविक्रयः २०२३ तमे वर्षे १०.८ अरब युआन् यावत् भविष्यति, २०२४ तमे वर्षे प्रथमत्रिमासे एव कुलविक्रयः भविष्यति exceed 5.8 billion yuan at the same time, सः अपि प्रतिज्ञातवान् यत् अस्मिन् वर्षे "परं।"स्टारबक्स”。
राजस्ववृद्धेः अतिरिक्तं बवाङ्गचाजी इत्यस्य विश्वासः भण्डारसङ्ख्यायाः द्रुतविस्तारात् अपि आगच्छति । संकीर्णद्वारेषु भोजनस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जुलै-मासस्य १४ दिनाङ्कपर्यन्तं बावाङ्ग-चाजी-भण्डारस्य संख्या ४,७१४ यावत् अभवत् ।
अन्येषां समानब्राण्ड्-सम्बद्धानां तुलने बवाङ्ग-चाजी-इत्यस्य विस्तारवेगः विशेषतया महत्त्वपूर्णः अस्ति । ९ जुलैपर्यन्तं बावाङ्ग टी जी इत्यनेन २०२४ तमे वर्षे १५२१ नूतनाः भण्डाराः उद्घाटिताः, शङ्घाई आन्टी, चा बैदाओ, गु मिङ्ग् च अस्मिन् एव काले क्रमशः १,१७८, १,०३०, ५२५ नूतनानि भण्डाराणि उद्घाटितवन्तः
तदतिरिक्तं बावाङ्ग चा जी इत्यस्य "बो या जुएक्सियन" तथा "वानली मुलान्" इत्यादीनि लोकप्रियाः उत्पादाः सन्ति, तथा च झेङ्ग किन्वेन् प्रथमः "स्वास्थ्यराजदूतः" इति चयनितः अस्ति, यस्य ब्राण्डस्य विक्रयं अधिकं वर्धयितुं अवसरः भविष्यति चायविपण्ये तीव्रप्रतिस्पर्धायां बावाङ्ग चायजी पृष्ठतः आगतः ब्राण्ड्रूपेण निःसंदेहं उद्योगे प्रबलः प्रतियोगी अभवत्
लकिन्’स् जेन्ट्ल् जैस्मिन् इत्यस्य प्रक्षेपणात् पूर्वं बवाङ्ग टी जी इत्येतत् अनेकेषां चायब्राण्ड्-समूहानां अनुकरणस्य लक्ष्यं जातम् आसीत् । हेटेया इत्यनेन अस्मिन् वर्षे जनवरीमासे नूतनं हल्कं दुग्धचायं लिटिल् मिल्क टी इति प्रारब्धम्, जुलैमासे च "चतुः सच्चा सप्ततिः" इति स्वस्थचायपानस्य मानकं प्रकाशितम् , striving to स्वस्थं लघु दुग्धचायविपण्यं कब्जां कुर्वन्तु। गु मिङ्ग् इत्यनेन जुलैमासे न्यूनकैलोरीयुक्तं मूलपत्रदुग्धचायम् अपि प्रारब्धम्, यस्मिन् प्रतिकपं बावाङ्गचाजी इत्यस्य समानकैलोरी भवति ।
यद्यपि बवाङ्गचाजी सम्प्रति गतिं प्राप्नोति तथापि उत्पादविपणने हिट्-वस्तूनाम् निर्माणे च लक्किन्-महोदयस्य क्षमता न्यूनीकर्तुं न शक्यते ।
भविष्ये लक्किन्-ओवरलॉर्ड-चाजी-योः मध्ये शिरः-सङ्घर्षः अपरिहार्यः इति भासते । सर्वेषां चाय-कॉफी-ब्राण्ड्-कृते बृहत्तरं आव्हानं सम्पूर्णे उद्योगे मूल्ययुद्धम् अस्ति यावत् मूल्ययुद्धं निरन्तरं भवति तावत् विपण्यसंरचनायाः चराः अपि भविष्यन्ति ।