समाचारं

पैटेन्-इत्यनेन ब्रिटिश-माध्यमेन च व्यक्तिगतरूपेण आक्रमणं कृत्वा हाङ्गकाङ्ग-देशस्य विदेशेषु अस्थायि-न्यायाधीशः लियू-पाक्-कार्ट्-इत्यनेन तस्य खण्डनं कृतम्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] हाङ्गकाङ्ग ऑरेन्ज न्यूज इत्यस्य अनुसारं १६ अगस्तदिनाङ्के हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य अन्तिमअपीलन्यायालयस्य पञ्च न्यायाधीशाः पूर्वं सर्वसम्मत्या जिम्मी लाई इत्यस्य अन्येषां च सप्तानाम् अवैधकार्य्ये जानित्वा भागग्रहणस्य प्रकरणस्य अपीलं अङ्गीकृतवन्तः विधानसभायां १८ अगस्त २०१९ दिनाङ्के, अपीलं च स्वीकृतवान् । विदेशेषु अस्थायी न्यायाधीशः लियू बैजिया, यः अस्य प्रकरणस्य विवादे भागं गृहीतवान्, सः अद्यैव पैटेन् इत्यनेन आलोचितः अस्ति द ब्रिटिश "इण्डपेण्डन्ट्" इत्यनेन लियू बैजिया इत्यस्य अपि आलोचना कृता यत् सः "पाखण्डी" इति लियाओ बैजिया अद्य (१६ तमे) प्रासंगिकसमूहानां माध्यमेन एकं वक्तव्यं प्रकाशितवान् यत् न्यायाधीशस्य कर्तव्यं कानूनानुसारं प्रकरणानाम् श्रवणं करणीयम् इति।

हाङ्गकाङ्गस्य मीडियातः Liao Baijia सूचनाचित्रम्

प्रतिवेदनानुसारं लियाओ बैजिया इत्यनेन उक्तं यत् हाङ्गकाङ्ग-देशस्य न्यायाधीशत्वेन अन्यस्थानेषु न्यायाधीशानां इव सः कानूनानुसारं प्रकरणानाम् श्रवणं करोति, यद्यपि निर्णयेन जनान् जेलं प्रेषयितुं वा जेलमध्ये स्थातुं वा शक्यते।

हाङ्गकाङ्ग-एसएआर-सर्वकारेण अपि पूर्वमेव एतस्य घटनायाः प्रतिक्रियारूपेण उक्तं यत् अन्तिम-अपील-न्यायालयस्य निर्णयस्य दुर्भावनापूर्वकं निन्दां कृत्वा लियू-बैजिया-विरुद्धं बेवकूफ-व्यक्तिगत-आक्रमणानि कृत्वा पैटेन्-महोदयस्य दृढतया निन्दा कृता एसएआर-सर्वकारस्य प्रवक्त्रेण उक्तं यत् पैटनस्य निन्दनीय-टिप्पण्यानि अन्तिम-अपील-न्यायालयस्य ७६-पृष्ठीय-निर्णये विस्तृत-कानूनी-विश्लेषणस्य, प्रकरणस्य तथ्य-पृष्ठभूमिस्य च स्पष्टतया अवहेलना कृता, तथा च, केवलं तस्य न्यायाधीशानां उपरि राजनैतिकदबावस्य उद्देश्यं कृतम् आसीत् अन्तिम-अपील-न्यायालयः ये कानूनानुसारं सख्तीपूर्वकं स्वतन्त्रविचारान् कुर्वन्ति, हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य न्यायिकव्यवस्थां प्रभावितं करणं वास्तवमेव घृणितराजनैतिककार्यक्रमः अस्ति।

"ऑरेन्ज न्यूज" इत्यनेन ज्ञापितं यत् हाङ्गकाङ्ग-न्यायपालिका अपि उक्तवती यत् विदेशेषु अस्थायिन्यायाधीशैः सह सर्वेषु स्तरेषु न्यायाधीशानां न्यायिकशपथस्य अनुरूपं न्यायिककार्यं सख्तीपूर्वकं कर्तुं संवैधानिकदायित्वं भवति अर्थात् प्रकरणानाम् निर्णयं न्यायपूर्वकं कर्तुं तथा स्वतन्त्रतया न्यायस्य प्रमाणस्य च आधारेण। न्यायपालिकायाः ​​कथनमस्ति यत्, येषां प्रकरणानाम् निवारणं जनसमूहस्य, अन्तर्राष्ट्रीयस्य अपि ध्यानं आकर्षितवान्, तदा न्यायाधीशैः उच्चस्तरीयव्यावसायिकतायाः प्रदर्शनं करणीयम्, पीठस्य समक्षं स्थापितानां प्रमाणानां उपरि अवलम्बनं करणीयम्, प्रकरणानाम् न्यायार्थं प्रासंगिककायदानानां निष्ठया उद्धृतिः करणीयम् इति। कोऽपि वा मीडिया वा अवश्यमेव न्यायालयस्य वा न्यायाधीशस्य वा निर्णयस्य वा तर्कस्य आलोचनां कर्तुं शक्नोति यदि तेषां पर्याप्ताः आधाराः सन्ति। परन्तु निर्णयस्य कारणानि न पृष्ट्वा केवलं स्वस्य राजनैतिकस्थित्या आधारितं व्यक्तिगतं आक्रमणं वा निर्णयस्य परिणामस्य अरुचिं वा केवलं राजनैतिकवक्तव्यं वा स्थितिव्यञ्जनं वा इति गणयितुं शक्यते, अन्यः अर्थः नास्ति