चीन-लाओस्, म्यान्मार-थाईलैण्ड्-देशयोः विदेशमन्त्रिणां अनौपचारिकसमागमः अभवत्
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [विदेशमन्त्रालयस्य जालपुटात्] पुनः प्रदर्शितः अस्ति;
२०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये चीन-लाओस्, म्यांमार-थाईलैण्ड्-देशयोः चतुःपक्षीयविदेशमन्त्रिणां अनौपचारिकसमागमः थाईलैण्डदेशस्य चियाङ्गमाई-नगरे सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-सदस्यः, विदेशमन्त्री च वाङ्ग यी-इत्यनेन आयोजितः । लाओ-देशस्य उपप्रधानमन्त्री विदेशमन्त्री च सलोम्क्से, म्यान्मारस्य उपप्रधानमन्त्री तान सुई च, यः विदेशमन्त्री अपि अस्ति, थाईलैण्ड्देशस्य विदेशमन्त्री ऐसिली च अस्मिन् सत्रे उपस्थिताः आसन्
वाङ्ग यी इत्यनेन उक्तं यत् चीनदेशः, लाओस्, म्यान्मारः, थाईलैण्ड् च प्रतिवेशिनः "एकस्मिन् नौकायां उपविश्य एकस्यामेव नदीतः पिबन्ति" इति । अस्माकं दीर्घसीमा अस्ति, आदानप्रदानस्य च दीर्घः इतिहासः अस्ति। म्यान्मारदेशः स्वपरिजनस्य अपेक्षया अधिकं स्थिरतां विकासं च प्राप्नुयात् इति कोऽपि न इच्छति। वयं सर्वे निष्कपटाः सुचिन्तकाः च स्मः, म्यान्मारदेशस्य स्थितिं शीतलं कर्तुं स्थिरीकरणे च साहाय्यं कर्तुं आशास्महे। म्यान्मारदेशस्य वर्तमानस्थितिः चिन्ताजनकः एव अस्ति । म्यान्मार-विषये अस्माभिः त्रीणि तलरेखाः पालनीयाः, यथा म्यांमार-देशे गृहयुद्धं न भवितुमर्हति, आसियान-परिवारस्य कक्षातः न व्यभिचरितव्यम्, बाह्य-बलानाम् अनावश्यक-प्रवेशं हस्तक्षेपं च न अनुमन्यते |.
वाङ्ग यी इत्यनेन दर्शितं यत् चीनस्य म्यान्मार-देशस्य प्रति मैत्रीनीतिः सर्वेषां म्यान्मार-जनानाम् प्रति उन्मुखः अस्ति । वयं सदैव आन्तरिककार्येषु अहस्तक्षेपस्य सिद्धान्तस्य पालनम् कुर्मः, संप्रभुतायाः राष्ट्रियैकतायाः च रक्षणे म्यांमारस्य समर्थनं कुर्मः, संवादपरामर्शद्वारा घरेलुमेलनं प्राप्तुं म्यांमारस्य समर्थनं कुर्मः, म्यान्मारस्य समर्थनं च कुर्मः यत् सः स्वस्य राष्ट्रियपरिस्थितिषु अनुकूलं विकासमार्गं अन्वेष्टुं शक्नोति।
वाङ्ग यी इत्यनेन अस्मिन् विषये अनेके सुझावाः दत्ताः यत् प्रथमं, कानूनानुसारं व्यवस्थितरूपेण घरेलुशान्तिमेलनप्रक्रियायाः उन्नतिं कर्तुं म्यान्मारस्य संयुक्तरूपेण समर्थनं कुर्वन्तु। म्यान्मारदेशेन प्रस्तावितस्य "पञ्चबिन्दुमार्गचित्रस्य" तृतीयं संस्करणं अस्य लक्ष्यस्य प्राप्त्यर्थं अनुकूलम् अस्ति तथा च तत् अवगन्तुं सम्माननीयं च तस्मिन् एव काले अस्माभिः नूतनस्य "पञ्चबिन्दुमार्गचित्रस्य" तथा... आसियानस्य "पञ्चबिन्दुसहमतिः" तथा च परस्परं लाभप्रदं सहकार्यं वर्तमानकठिनतानां निवारणाय म्यांमारजनानाम् संयुक्तरूपेण समर्थनं करोति। म्यान्मारदेशाय मानवीयसहायतां दातुं सर्वेषां पक्षानाम् स्वागतम् अस्ति यत्किमपि साहाय्यं म्यान्मारसर्वकारस्य जनानां च इच्छायाः सम्मानं कर्तव्यं, तथा च जनानां जीवनयापनार्थं यथार्थतया उपयोगः करणीयः, तस्य उपयोगः सङ्घर्षस्य, द्वन्द्वस्य च निर्माणार्थं न कर्तव्यः। म्यान्मारेन सह व्यावहारिकसहकार्यं प्रवर्धयन्तु, म्यान्मारस्य स्वकीयक्षमतां सुदृढां कर्तुं साहाय्यं कुर्वन्तु, द्वन्द्वनिवारणाय अनुकूलानि आर्थिकसामाजिकपरिस्थितयः निर्मातुं च। तृतीयम् अस्ति यत् आसियान-रीत्या म्यांमार-प्रकरणस्य सम्यक् निबन्धनस्य संयुक्तरूपेण समर्थनं करणीयम्, एकतां निर्वाहयितुम् आसियान-सङ्घस्य समर्थनं करणीयम्, आसियान-सङ्घस्य केन्द्रीय-स्थितेः समर्थनं करणीयम्, तथा च बाह्य-शक्तयः स्थितिं बाधितुं, द्वन्द्वं तीव्रं कर्तुं च सावधानाः भवेयुः |.
म्यांमारदेशेन वर्तमानस्थितेः परिचयः कृतः, म्यान्मारसर्वकारस्य घरेलुस्थिरतां निर्वाहयितुम् प्रयत्नाः च, म्यान्मारदेशे यदा कष्टानि भवन्ति तदा सहायताहस्तं ऋणं दत्तवन्तः इति त्रयाणां पक्षानां मित्रवतः प्रतिवेशिनः इति धन्यवादः च दत्तः। वयं सहकार्यं सुदृढं कर्तुं, अवगमनं वर्धयितुं, घरेलुस्थिरतां पुनः स्थापयितुं, शीघ्रमेव राजनैतिकमेलनं प्राप्तुं च अनौपचारिकसमागमस्य सदुपयोगं कर्तुं इच्छन्तः स्मः |.
थाईलैण्ड्-देशः म्यान्मार-देशे शान्तिं, एकतां, स्थिरतां च निर्वाहयितुम्, म्यान्मार-देशस्य आन्तरिक-विषयान् सम्यक् सम्पादयितुं स्वकीय-रीत्या सम्पादयितुं क्षमतायाः सम्मानं कर्तुं, म्यान्मार-जनानाम् नेतृत्वं स्वामित्वं च कर्तुं आग्रहं कर्तुं च आशां प्रकटितवान् वयं सर्वैः पक्षैः सह संचारं स्थापयितुं, म्यांमार-देशाय यथासम्भवं सहायतां दातुं, आसियान-प्रक्रियायाः पूरकं कर्तुं, समुचितं समाधानं प्राप्तुं च प्रयत्नशीलाः स्मः |.
लाओ अवदत् यत् चतुर्णां देशानाम् साधारणसीमा अस्ति, धनं दुःखं च साझां कुर्वन्ति। म्यांमारस्य प्रतिवेशी मित्रं च इति नाम्ना वयं आशास्महे यत् म्यान्मारदेशः स्थिरतां विकासं च निर्वाहयिष्यति, साहाय्यं कर्तुं च इच्छुकाः स्मः। चतुर्णां पक्षानाम् अनौपचारिकसमागमः म्यान्मारदेशस्य स्थितिं अधिकतया अवगन्तुं, संयुक्तरूपेण समुचितसमाधानं च अन्वेष्टुं साहाय्यं करिष्यति। चीनस्य आन्तरिककार्येषु अहस्तक्षेपस्य सिद्धान्तेन सह वयं पूर्णतया सहमताः स्मः यत् म्यांमार-प्रकरणस्य समाधानं केवलं म्यान्मार-जनेन एव कर्तुं शक्यते, बाह्य-शक्तीनां हस्तक्षेपः च अवश्यमेव निवारितः |.