जनवरीतः जुलैपर्यन्तं स्थूलदत्तांशः : विकासस्य गतिः निरन्तरं दुर्बलः भवति, तथा च वृद्धिशीलनीतयः अपेक्षितुं शक्यन्ते
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(अस्य लेखस्य लेखकः कैक्सिन् सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः वू चाओमिंग् अस्ति)
अत्यन्तं मौसमविकारः, अपर्याप्तं घरेलुप्रभावी माङ्गं, पुरातनात् नूतनं चालकशक्तयः यावत् कष्टप्रदः संक्रमणः इत्यादिभिः कारकैः प्रभाविताः अधिकांशः प्रमुखाः आपूर्ति-माङ्ग-सूचकाः जुलै-मासे पतिताः, येन अर्थव्यवस्थायां अल्पकालीन-अधः-दबावः वर्धितः विशेषतः औद्योगिकं उत्पादनं, विनिर्माणनिवेशः, निर्यातः अन्ये च प्रारम्भिकाः चालकशक्तयः सीमान्तरूपेण मन्दतां प्राप्तवन्तः, अचलसम्पत्, निजीनिवेशः अन्ये च आर्थिकदुर्बलाः कडिः तलतः बहिः गच्छन्ति, उपभोगः च किञ्चित् पुनः उच्छ्रितः किन्तु गतिः दुर्बलः अस्ति अपेक्षा अस्ति यत् भविष्ये "7.30" पोलिट्ब्यूरो-समागमस्य भावनायाः कार्यान्वयनम् त्वरितं भविष्यति, स्थूल-आर्थिक-नीतयः "अधिक-प्रभाविणः अधिक-प्रभाविणः च" भविष्यन्ति, तथा च वृद्धिशील-नीतीनां सम्भावना वर्धते, येन प्रायः ५% वार्षिकं सकलराष्ट्रीयउत्पादवृद्धि लक्ष्यं अविचलतया प्राप्तुं ।
>>औद्योगिकमूल्यं वर्धितम् : स्थिरं किञ्चित् न्यूनतां गच्छन्ती प्रवृत्तिः निरन्तरं कृतवती, यत्र उपकरणनिर्माणउद्योगः महत्त्वपूर्णां सहायकभूमिकां निर्वहति।जुलैमासे निर्दिष्टाकारात् उपरि औद्योगिकं वर्धितं मूल्यं वर्षे वर्षे ५.१% वर्धितम्, तीव्रवृद्धिं निर्वाहयति, परन्तु पूर्वमासात् ०.२ प्रतिशताङ्केन न्यूनीकृत्य त्रयः मासाः यावत् क्रमशः किञ्चित् मन्दं जातम् कारणानि त्रीणि सन्ति : प्रथमं, माङ्गपक्षः निरन्तरं दुर्बलः भवति तथा च "सशक्त आपूर्तिः दुर्बलमागधा च" इति आर्थिकविरोधः प्रमुखः अस्ति, यत् औद्योगिकनिर्माणे प्रमुखं कर्षणं भवति द्वितीयं, हाले निरन्तरं अत्यन्तं भारीवृष्टिः उच्चतापमानस्य च मौसमः अस्ति प्रतिबन्धितं बहिः औद्योगिकं उत्पादनं, यत् तस्य विमोचनम् अपि अस्ति उपकरणनिर्माण-उद्योगस्य वृद्धि-दरः सर्वेषां निर्दिष्ट-उद्योगानाम् अपेक्षया २.२ प्रतिशताङ्काधिकः आसीत्, यत् सर्वेषु निर्दिष्ट-उद्योगेषु योगदानं दत्तवान् अग्रे पश्यन् वृद्धिं स्थिरीकर्तुं नीतयः, नूतनानां चालकशक्तीनां त्वरितविकासः च औद्योगिक-उत्पादनस्य मौलिकसमर्थनं निरन्तरं प्रदास्यन्ति तथापि वर्धमान-आधार-आदि-बाधायाः कारणतः, "सशक्त-आपूर्ति-दुर्बल-माङ्गल्याः" परिवर्तनस्य कठिनतायाः कारणात् च प्रतिरूपं अल्पकालीनरूपेण औद्योगिकं वर्धितं मूल्यं शीघ्रं "स्थिरं किन्तु किञ्चित् न्यूनतां गच्छन्तीं" प्रवृत्तिं निर्वाहयितुम् अपेक्षा अस्ति।
>>सकल घरेलु उत्पाद (सकलराष्ट्रीयउत्पादः): २०२४ तमे वर्षे प्रायः ५.०% वृद्धिः भविष्यति इति अपेक्षा अस्ति ।जुलैमासे अर्थव्यवस्थायां निम्नलिखितपञ्च प्रमुखलक्षणाः दर्शिताः - प्रथमं, प्रबलस्य आपूर्तिस्य दुर्बलमागधस्य च प्रतिमानं स्पष्टम् आसीत्, तथा च न्यूनमहङ्गानि प्रतिरूपं अपरिवर्तितं आसीत्, द्वितीयं, बाह्यमागधस्य पुनर्प्राप्तिः घरेलुमागधायाः अपेक्षया उत्तमः आसीत्, तथा च घरेलुमागधां स्थिरीकर्तुं आवश्यकता महत्त्वपूर्णतया वर्धिता आसीत्, घरेलुमागधस्य भेदः प्रमुखः आसीत्, तथा च अचलसम्पत् माङ्गल्याः पुनर्प्राप्तिम् अग्रे कर्षति स्म चतुर्थं, उपभोगे आवश्यकवस्तूनाम् पुनर्प्राप्तिः अनावश्यकवस्तूनाम् अपेक्षया श्रेष्ठा अस्ति, तथा च निवासिनः उपभोगक्षमतासुधारार्थं बहुविधमार्गेण आयं वर्धनीयं पञ्चमम्, नूतनानां उत्पादकशक्तीनां विकासः त्वरितः भवति, विकासस्य पुरातननवीनचालकानाम् परिवर्तनं च त्वरितम् अस्ति। २०२४ तमे वर्षे समग्ररूपेण अर्थव्यवस्थायाः पुनरुत्थानस्य अपेक्षा अस्ति, तृतीयचतुर्थत्रिमासे क्रमशः प्रायः ४.८%, ५.२% च सकलराष्ट्रीयउत्पादस्य वृद्धिः भविष्यति, सम्पूर्णवर्षस्य कृते च प्रायः ५.०% वृद्धिः भविष्यति
>>उपभोगः - किञ्चित् पुनरुत्थानं किन्तु दुर्बलगतिना वार्षिकं सकलराष्ट्रीयउत्पादवृद्धिः ४-५% भविष्यति इति अपेक्षा अस्ति।जुलैमासे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः वर्षे वर्षे २.७% वर्धितः, यत् पूर्वमासस्य अपेक्षया ०.७ प्रतिशताङ्कस्य वृद्धिः अभवत् । विशेषतः, चत्वारि प्रमुखाणि लक्षणानि सन्ति : प्रथमं, पतन् आधारः सामाजिकखुदरावृद्धेः पुनरुत्थानाय महत्त्वपूर्णः सहायकः कारकः अस्ति उन्नत-उपभोगः महत्त्वपूर्णतया पुनः उत्थितः अस्ति, तथा च वाहनानां गृह-उपकरणानाम् इत्यादीनां बल्क-उपभोगस्य न्यूनता संकुचिता अस्ति, यत् निर्धारित-आकारात् उपरि वस्तुनां खुदरा-विक्रयस्य वृद्धि-दरस्य पुनर्प्राप्तेः समर्थनं करोति, यत् न्यून-मध्यम-आय-समूहानां उपभोगः निरन्तरं पुनः स्वस्थः अभवत्, तथा च निर्दिष्टाकारात् न्यूनानां वस्तूनाम् खुदराविक्रयः अधिकं वर्धितः, तथा च सहायकभूमिका सुदृढा अभवत्, उच्चाधारेन अधः कर्षिता, भोजनस्य राजस्वं वर्धितम् मूल्यं शीघ्रं पतितम्। अग्रे पश्यन्, यथा नीतयः उपभोगस्य प्रवर्धनं प्रति केन्द्रीभवन्ति तथा च वृद्धिं स्थिरीकर्तुं प्रयत्नाः तीव्रताम् अवाप्नुवन्ति तथा उपभोगः निरन्तरं पुनः पुनः प्राप्तुं शक्नोति तथापि, दरिद्रस्य "रोजगार-आय-उपभोगस्य" चक्रस्य द्विगुणप्रभावेन, विद्यमानधनस्य संकोचनेन च प्रभावितः, निवासिनः ' व्ययशक्तिः न्यूनीभवति इति अपेक्षा अस्ति उपभोक्तृभावनायां इच्छायां च सुधारः दुर्बलः मन्दः च भविष्यति, तथा च वार्षिकसामाजिकखुदराविक्रयवृद्धिः प्रायः ४-५% भविष्यति इति अपेक्षा अस्ति।
>> निवेशः : सेवा-उद्योगः महत्त्वपूर्णतया अधः कर्षितः अस्ति, वृद्धि-दरः च निरन्तरं न्यूनः भवति ।जनवरीतः जुलाईपर्यन्तं स्थिरसंपत्तिनिवेशस्य वर्षे वर्षे वृद्धिदरः पूर्वमूल्यात् 0.3 प्रतिशताङ्केन मन्दः अभवत् मासे मासे वृद्धिदरः सकारात्मकतः नकारात्मकं यावत् अभवत् निवेशपक्षे विकासस्य गतिः दुर्बलतां प्राप्तवती .अत्यन्तं प्रचण्डवृष्टिः उच्चतापमानस्य च कारणेन निर्माणनिर्माणं मुख्यकारणरूपेण बाधितवती। संरचनायाः दृष्ट्या मुख्यनिवेशवृद्धेः दराः "विनिर्माणउद्योगस्य उच्चस्तरात् पश्चात् पतनं, व्यापकमूलसंरचनासमर्थनं वर्धमानं, अचलसम्पत्स्य नकारात्मकरूपेण वृद्धिः निरन्तरं भवति, अन्यनिवेशानां च संस्कृतिः, क्रीडा इत्यादीनां सेवाउद्योगानाम् पश्चात्तापः" इति विभेदितलक्षणं दर्शयति , मनोरञ्जनम्, शिक्षा इत्यादयः क्षेत्राणि सन्ति यत्र समग्रनिवेशवृद्धेः दरः तीव्ररूपेण पतितः अस्ति ।
प्रथमं, प्रारम्भिकपदे उच्चाधारप्रभावस्य कारणात् मध्यप्रवाहसाधननिर्माणउद्योगेन समग्रविनिर्माणनिवेशवृद्धिः अधः कर्षिता, परन्तु उपकरणनवीकरणस्य माङ्गल्याः अपस्ट्रीमकच्चामालनिवेशवृद्धेः पुनरुत्थानस्य समर्थनं कृतम्, तथा च सञ्चितवृद्धेः दरः विनिर्माणनिवेशः ९.३% उच्चस्तरस्य अस्ति इति अपेक्षा अस्ति यत् भविष्ये विनिर्माणनिवेशः दृढं लचीलापनं निरन्तरं निर्वाहयिष्यति, यत्र वार्षिककेन्द्ररेखा ८-९% परिमितं भविष्यति द्वितीयं, राजकोषीयनिधिभिः बृहत्परियोजनाभिः च समर्थितस्य व्यापक-आधारित-मूलभूत-निवेशस्य वृद्धि-दरः निरन्तरं वर्धमानः अस्ति, परन्तु सूचना-आदि-नवीन-मूल-संरचना-निवेशस्य वृद्धि-दरः न्यूनः अभवत्, तथा च सांख्यिकी-ब्यूरो-अनुसारं आधारभूत-संरचना-निवेशस्य वृद्धि-दरः न्यूनः अभवत् निरन्तरं न्यूनतां गच्छति इति अपेक्षा अस्ति यत् भविष्ये अपि आधारभूतसंरचनायाः वित्तपोषणपक्षस्य गारण्टी भविष्यति, परन्तु बन्धकनिधिः विचलितः भविष्यति हेहुआ ऋणस्य बाधाः परिवर्तयितुं कठिनाः सन्ति, तथा च वर्षे पूर्णे व्यापक-आधारित-मूलभूत-निवेशस्य वृद्धि-दरः पतति पुनः ७% परिमितं यावत् । तृतीयम्, गहनसमायोजनानन्तरं स्थावरजङ्गमविपणनं अद्यापि तलकालस्य मध्ये अस्ति, प्रारम्भिकनीतीनां प्रभावः च सीमितः अस्ति । निम्न आधारस्य नीतीनां च साहाय्येन विक्रयक्षेत्रं वित्तपोषणस्रोताः इत्यादीनां सूचकानाम् विकासस्य दरः जुलैमासे किञ्चित् संकुचितः, परन्तु विकासनिवेशस्य विकासस्य दरः ०.१ प्रतिशताङ्केन विस्तारितः, तस्मिन् एव काले मूल्ये वृद्ध्या 14 मासान् यावत् क्रमशः नकारात्मकवृद्धिः अभवत् मूल्येषु न्यूनतायाः परिणामेण मात्रायां वृद्धिः न अभवत्, तथा च समग्ररूपेण अचलसम्पत्विपण्यं गहनसमायोजनस्य तलपदे अस्ति।
>> घरेलुनीतिदृष्टिकोणः : अधिकं परिश्रमं निरन्तरं कुर्वन्तु, अधिकशक्तिशालिनः च भवन्तु। आर्थिकदृष्ट्या, २.अपेक्षा अस्ति यत् विशेषबन्धकानां निर्गमनं उपयोगः च त्वरितः भविष्यति, निवेशक्षेत्राणां व्याप्तिः च विस्तारितुं शक्यते, अतिदीर्घकालीनविशेषकोषबन्धनानां केन्द्रबिन्दुः "सद्योगः" भवति, तथा च द्वयोः नूतनयोः निधियोः द्वयक्षेत्रेषु त्वरितता अपेक्षिता अस्ति तदतिरिक्तं घातानुपातं वर्धयितुं अतिरिक्तकोषबन्धनानि निर्गन्तुं च महत्त्वपूर्णा भण्डारवृद्धिनीतिः भवितुमर्हति।मुद्रायाः दृष्ट्या २.अपेक्षा अस्ति यत् केन्द्रीयबैङ्कः व्याजदरेषु कटौतीं निरन्तरं करिष्यति तथा च आरआरआर-कटाहस्य सम्भावना वर्धते, तथा च संरचनात्मकसाधनाः अधिकशक्तिशालिनः भविष्यन्ति इति अपेक्षा अस्ति, केन्द्रीयबैङ्कस्य व्याजदरनीतिसञ्चालनं "अल्पकालिकं तथा च stabilizing long-term", अर्थात् वृद्धिं स्थिरीकर्तुं व्याजदरेषु कटौतीं कुर्वन्, तुल्यकालिकरूपेण स्थिरदीर्घकालीनव्याजदराणि निर्वाहयितुम् दीर्घकालीनसरकारीबन्धनानि विक्रीणीत। बन्धकविपण्ये जोखिमानां सञ्चयं निवारयति लक्ष्याणि च गृह्णीयात् वृद्धिं स्थिरीकर्तुं जोखिमनिवारणस्य च।
अयं लेखः केवलं लेखकस्य मतं प्रतिनिधियति ।