चेउङ्गकाङ्ग् इत्यादीनां हाङ्गकाङ्ग-वित्तपोषितानाम् अचलसम्पत्-कम्पनीनां कार्यप्रदर्शने न्यूनता अभवत्, निवेशसम्पत्त्याः उचितमूल्ये परिवर्तनेन तेषां प्रदर्शनं "कर्षति"
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १५ दिनाङ्के चाङ्गशी-समूहेन २०२४ तमस्य वर्षस्य अन्तरिम-परिणामस्य घोषणा कृता । घोषणायाः अनुसारं वर्षस्य प्रथमार्धे चाङ्गशी-समूहस्य राजस्वं २२.००८ अरब हॉगकॉग-डॉलर् आसीत्, यत् वर्षे वर्षे १०.५५% न्यूनता अभवत्; .
चेउङ्गकाङ्गसमूहस्य अतिरिक्तं हाङ्गकाङ्गस्वामित्वयुक्तानां रियल एस्टेट्कम्पनीनां सङ्ख्या यथा हैङ्ग लङ्ग प्रॉपर्टीज, स्वाइर् प्रॉपर्टीज, घाटप्रॉपर्टीज, हाङ्गकाङ्गलैण्ड् इत्यादीनि अपि अद्यतनकाले स्वस्य अर्धवार्षिकपरिणामानां प्रकटीकरणं कृतवन्तः, तेषां लाभप्रदर्शने च सर्वं अस्ति दर्शिताः क्षयः वा हानिः वा।
अस्मिन् विषये टोङ्ग्से रिसर्च इन्स्टिट्यूट् इत्यस्य शोधनिदेशकः सोङ्ग होङ्ग्वेइ इत्यनेन उक्तं यत्, "सम्पत्त्याः मूल्येषु न्यूनता, कब्जादरेषु न्यूनता, पट्टे अधोगतिदबावः च अचलसम्पत्कम्पनीनां सम्पत्तिषु उचितमूल्यं संकुचितं कृतवान् अपि च कम्पनीसञ्चालने अधिकं दबावं स्थापयति स्म” इति ।
चेउङ्गकाङ्गसमूहस्य, हैङ्ग लङ्ग प्रॉपर्टीज इत्यादीनां लाभः न्यूनः अभवत्
हाङ्गकाङ्ग-वित्तपोषिताः अचल-सम्पत्-कम्पनयः, ये सर्वदा स्थिराः सन्ति, तेषां कार्यप्रदर्शने अस्थिरता अनुभवितुं आरब्धा, अस्मिन् वर्षे प्रथमार्धे एव।
अधुना एव स्वस्य वित्तीयप्रतिवेदनं प्रकाशितस्य चेउङ्ग् कोङ्ग् समूहस्य राजस्वस्य लाभस्य च क्षयः अभवत् । राजस्वस्य न्यूनता मुख्यतया २०२४ तमस्य वर्षस्य प्रथमार्धे सम्पत्तिविक्रयराजस्वं ४.६३३ अरब हॉगकॉग डॉलर आसीत्, यत् वर्षे वर्षे ४३.७८% न्यूनता अभवत् । क्षेत्रीयदृष्ट्या मुख्यकारणं हाङ्गकाङ्गतः मुख्यभूमितः च आयस्य न्यूनता अस्ति ।
राजस्वस्य न्यूनतायाः अतिरिक्तं यत् प्रत्यक्षतया चेउङ्गकाङ्गसमूहस्य लाभस्य न्यूनतां जनयति स्म, तदतिरिक्तं केचन कारकाः अपि सन्ति ये तस्य लाभस्तरं अपि प्रभावितवन्तः, यथा वर्षस्य प्रथमार्धे वित्तीयसाधनानाम् २०७ मिलियन हॉगकॉग डॉलरस्य हानिः, तुलने गतवर्षस्य समानकालस्य हाङ्गकाङ्ग-डॉलर्-रूप्यकाणां हानिः अभवत्, निवेशसम्पत्त्याः उचितमूल्ये च १४.२ अरब-हाङ्गकाङ्ग-डॉलर्-रूप्यकाणां वृद्धिः अभवत्, यदा तु गतवर्षस्य समानकालस्य २.६९ अरब-हाङ्गकाङ्ग-डॉलर्-रूप्यकाणां वृद्धिः अभवत्
तस्मिन् एव काले Hang Lung Properties तथा Swire Properties इत्येतयोः प्रदर्शने अपि न्यूनता अभवत् ।
अस्मिन् वर्षे प्रथमार्धे हैङ्ग लङ्ग् प्रॉपर्टीज इत्यस्य राजस्वं १७% वर्धित्वा ६.११४ अब्ज हाङ्गकाङ्ग डॉलरं यावत् अभवत् । तेषु, Hang Lung Properties इत्यस्य सम्पत्तिभाडायाः आयः अस्मिन् अवधिमध्ये ७% न्यूनीकृत्य HK$4.886 अरबं यावत् अभवत्, यत् त्रयः प्रमुखाः कारकाः प्रभाविताः अभवन्: मुख्यभूमियां दुर्बलविलासितावस्तूनाम् उपभोगः, हाङ्गकाङ्गस्य खुदरा-कार्यालयसम्पत्त्याः बाजारेषु मन्दता, तथा च हाङ्गकाङ्ग-डॉलरस्य विरुद्धं आरएमबी।
लाभप्रदतायाः दृष्ट्या Hang Lung Properties इत्यनेन वर्षस्य प्रथमार्धे प्रायः HK$1.061 अरबं शुद्धलाभः प्राप्तः, यत् वर्षे वर्षे प्रायः 55.72% न्यूनता अभवत् -वर्षे २२% न्यूनता।
भागधारकाणां कृते शुद्धलाभस्य न्यूनतायाः विषये हैङ्ग लुङ्ग रियल एस्टेट् इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् मुख्यकारणं पट्टे व्यावसायिकलाभेषु न्यूनतायाः वित्तीयव्ययस्य च वृद्धेः कारणम् अस्ति। तदतिरिक्तं सम्पत्तिपुनर्मूल्यांकनहानिः प्रभावितः भागधारकाणां कृते शुद्धलाभस्य अपि किञ्चित्पर्यन्तं न्यूनता अभवत् ।
स्वाइर् प्रॉपर्टीज इत्यस्य कृते अस्मिन् वर्षे प्रथमार्धे ७.२७९ अब्ज हॉगकॉग-डॉलर्-रूप्यकाणां परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ०.२५% न्यूनता अभवत् । आयसंरचनायाः दृष्ट्या सम्पत्तिनिवेशस्य आयः ६.७२७ अरब हॉगकॉग डॉलर आसीत्, यस्य भागः ९२.४% अभवत्, कार्यालयभवनस्य आयस्य न्यूनता अभवत्, यदा तु खुदरासम्पत्त्याः आयस्य वृद्धिः अभवत्
लाभस्य दृष्ट्या वर्षस्य प्रथमार्धे स्वाइर प्रॉपर्टीजस्य भागधारकाणां कृते मूलभूतलाभः ३.८५७ अरब हांगकाङ्ग डॉलरः आसीत्, यत् भागधारकाणां कृते वर्षे वर्षे १% न्यूनता अभवत् -वर्षे १९.२१% न्यूनता।
विश्लेषणदृष्ट्या स्वाइर प्रॉपर्टीजस्य लाभस्य न्यूनता मुख्यतया निवेशसम्पत्त्याः उचितमूल्ये परिवर्तनस्य कारणेन अभवत् वित्तीयप्रतिवेदने दर्शयति यत् अनियंत्रितव्याजानां कटौतीं कृत्वा वर्षस्य प्रथमार्धे स्वाइर् प्रॉपर्टीजस्य निवेशसम्पत्त्याः उचितमूल्यहानिः ८७९ मिलियन हॉगकॉग डॉलर आसीत्, २०२३ तमस्य वर्षस्य प्रथमार्धे उचितमूल्यहानिः १.६३५ अरब हॉगकॉग डॉलर आसीत् एतयोः कालखण्डयोः उचितमूल्यहानिः मुख्यतया हाङ्गकाङ्गकार्यालयभवनानां संयोजनात् अभवत् ।
स्वाइर् प्रॉपर्टीज इत्यस्य वित्तीयप्रतिवेदनानुसारं वर्षस्य प्रथमार्धे हाङ्गकाङ्ग-नगरे तस्य निवेश-सम्पत्त्याः उचितमूल्ये २.७०२ अरब-हॉन्ग-डॉलर्-रूप्यकाणां हानिः अभवत्, यदा तु मुख्यभूमि-देशे १.६३ अरब-हॉन्ग-डॉलर्-रूप्यकाणां लाभः अभवत्, अमेरिकादेशे च २४१ मिलियन हॉगकॉग डॉलर।
स्वायर् प्रॉपर्टीज इत्यनेन उक्तं यत् महामारीयाः अनन्तरं हाङ्गकाङ्ग-कार्यालय-विपण्यस्य पुनर्प्राप्ति-गतिः अपेक्षितापेक्षया मन्दः अस्ति भविष्ये वयं बहिर्गमनयात्रायां पर्यटक उपभोगप्रतिमानयोः परिवर्तनस्य नकारात्मकप्रभावस्य प्रतिपूर्तिं कर्तुं व्यापारिकविभागस्य अनुकूलनं, विपणनप्रवर्धनं, सदस्यतापुरस्कारकार्यक्रमं च माध्यमेन स्थानीयग्राहकं पर्यटकं च आकर्षयिष्यामः।
वर्षस्य प्रथमार्धे वार्फ् प्रॉपर्टीज तथा हाङ्गकाङ्ग् लैण्ड् इत्येतयोः हानिः अभवत्
ज्ञातव्यं यत् वर्षस्य प्रथमार्धे वार्फ् रियल एस्टेट् तथा हाङ्गकाङ्ग लैण्ड् इत्येतयोः हानिः अभवत् ।
अगस्तमासे व्हार्फ् प्रॉपर्टीज इत्यनेन अर्धवार्षिकपरिणामाः प्रकाशिताः । घोषणानुसारं वर्षस्य प्रथमार्धे वार्फ् रियल एस्टेट् इत्यस्य राजस्वं ६.५०१ अरब हॉगकॉग डॉलर आसीत्, यत् वर्षे वर्षे ०.४३% वृद्धिः अभवत् । लाभप्रदतायाः दृष्ट्या वार्फ् रियल एस्टेट् इत्यस्य अनडिटेड् मूलभूतशुद्धलाभः ३.१२३ अरब हाङ्गकाङ्ग डॉलरः आसीत्, यत् वर्षे वर्षे २% वृद्धिः अभवत् । यदि निवेशसम्पत्त्याः पुनर्मूल्यांकनक्षतिः समाविष्टा भवति तर्हि वर्षस्य प्रथमार्धे वार्फ् रियल एस्टेट् लाभात् हानिपर्यन्तं परिणता, यत्र समूहस्य हानिः भागधारकाणां कृते १.०५२ अरब हॉगकॉग डॉलरस्य कारणं भवति, लाभः च तस्मिन् एव काले १.८०५ अरब हॉगकॉग डॉलरस्य कारणं भवति गतवर्षे तीव्रः क्षयः अभवत् ।
घोषणानुसारम् अस्मिन् वर्षे प्रथमार्धे व्हार्फ् रियल एस्टेट् इत्यस्य शुद्धक्षतिः ४.४२६ अब्ज हाङ्गकाङ्ग डॉलरः अभवत्, यदा तु गतवर्षस्य समानकालस्य १.१३३ अब्ज हाङ्गकाङ्ग डॉलरः आसीत्
कार्यप्रदर्शनस्य विषये वार्फ् रियल एस्टेट् इत्यनेन उक्तं यत् व्यावसायिकवातावरणं कठिनं वर्तते, यत्र प्रतिकूलविनिमयदरप्रवृत्तिः, उच्चव्याजदराणि, जनशक्तिस्य अभावः च तस्य व्यवसायस्य संचालनक्षमतां प्रभावितं करोति। अस्मिन् वर्षे प्रथममासद्वये समग्ररूपेण खुदराविक्रयः न्यूनमूलाधारात् मध्यमरूपेण वर्धितः ततः महामारीयाः स्थगितस्य अनन्तरं ऊर्ध्वगामिनी प्रवृत्तिः द्वितीयत्रिमासे खुदराविक्रयणं तीव्रम् अपि अनुभवति स्म द्वि-अङ्कीयः क्षयः । कार्यालयस्य विपण्यं दुर्बल-अर्थव्यवस्थायाः अति-आपूर्तिः च आहतः अस्ति, यावत् व्यावसायिक-वातावरणं न सुधरति तावत् यावत् किराया-समायोजनं निरन्तरं भविष्यति इति अपेक्षा अस्ति होटेल-उद्योगः अपि अद्यापि पूर्णतया स्वस्थः न अभवत्, यतः गतवर्षस्य आरम्भे सीमा-पुनः उद्घाटनस्य आरम्भिकेषु दिनेषु गृहस्य मूल्येषु वृद्धिः अभवत् ।
हाङ्गकाङ्ग-भूमिः अपि २०२४ तमस्य वर्षस्य प्रथमार्धे अस्य वित्तीयप्रतिवेदने ८३० मिलियन अमेरिकी-डॉलर्-रूप्यकाणां हानिः अभवत्, यत्र गतवर्षस्य तस्मिन् एव काले ४२२ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां अन्तर्निहित-लाभः अभवत्
हाङ्गकाङ्गलैण्ड् इत्यनेन उक्तं यत् एतत् तस्य केषाञ्चन विकाससम्पत्त्याः पुस्तकमूल्ये २९५ मिलियन अमेरिकीडॉलर्-रूप्यकाणां गैर-नगद-प्रावधानानाम् कारणेन अभवत् वर्ष। हाङ्गकाङ्ग-देशे कार्यालय-पट्टे-माङ्गस्य दुर्बलस्य, नूतन-जाँच-स्तरस्य न्यूनतायाः च अभावेऽपि केन्द्रीय-सम्पत्त्याः विभागः लचीला अस्ति ।
हाङ्गकाङ्ग-वित्तपोषित-अचल-सम्पत्-कम्पनीनां कार्यप्रदर्शन-समायोजनं निरन्तरं भवितुं शक्नोति
द्रष्टुं शक्यते यत् हाङ्गकाङ्ग-वित्तपोषितस्य केषाञ्चन अचल-सम्पत्-कम्पनीनां कार्यप्रदर्शने न्यूनता मुख्यतया निवेश-सम्पत्त्याः उचितमूल्ये परिवर्तनस्य कारणेन अस्ति
निवेशसम्पत्त्याः कृते यदि विपण्यं वर्धते तर्हि निवेशसम्पत्त्याः उचितमूल्यं अपि वर्धते । यदि विपण्यमूल्यानि पतन्ति तर्हि निवेशसम्पत्त्याः उचितमूल्यं अपि पतति । लेखा-उपचारस्य दृष्ट्या उचितमूल्य-मूल्याङ्कन-आयः वर्तमानलाभहानियोः समावेशः करणीयः । अतः यदा निवेशसम्पत्त्याः उचितमूल्ये हानिः अथवा न्यूनता भवति तदा अनिवार्यतया कार्यप्रदर्शनं अधः कर्षति ।
"मुख्यकारणं यत् तेषां धारितानां सम्पत्तिनां मूल्याङ्कनं न्यूनं जातम्, यस्य परिणामेण उचितमूल्ये परिवर्तनेन लाभः हानिः च भवति। यदा स्थावरजङ्गममूल्यानि तीव्रगत्या वर्धन्ते तदा उचितमूल्यं निरन्तरं वर्धते। तथैव मूल्यानि पतन्ति तदा उचितं भवति मूल्यं अपि न्यूनीकरिष्यति, परन्तु अयं भागः लाभः हानिश्च कम्पनीयाः कृते "आभासी" भवति अतः अस्य भागस्य प्रभावं विहाय, हाङ्गकाङ्ग-वित्तपोषित-अचल-संपत्ति-कम्पनीनां लाभप्रदता प्रथमार्धे अयं वर्षः अद्यापि तुल्यकालिकरूपेण उत्तमः अस्ति। "यिहान थिंक टैंक रिसर्च सेण्टरस्य महाप्रबन्धकः यू जिओयुः अवदत् यत् धारितसम्पत्त्याः मूल्याङ्कनस्य न्यूनतायाः अन्यः पक्षः किरायानां, कब्जादरस्य च भिन्न-भिन्न-अङ्कस्य न्यूनतायाः प्रतिबिम्बः अस्ति, सम्पत्ति-प्रबन्धने अपि दबावः अस्ति क्रमेण वर्धमानम्।धारणासु सम्पत्तिषु प्रबन्धनम् अपि स्थितिः आर्थिकस्थित्या सह निकटतया सम्बद्धा अस्ति, उपभोगस्य अवनयनस्य पृष्ठभूमितः, हाङ्गकाङ्ग-वित्तपोषित-उद्यमानां भविष्यस्य लाभः अपि दबावे भविष्यति।
८ जुलै दिनाङ्के सीबीआरई इत्यस्य नवीनतमेन "2024 तमस्य वर्षस्य प्रथमार्धस्य कृते हाङ्गकाङ्ग-वाणिज्यिक-अचल-सम्पत्-बाजार-दृश्यम्" इत्यनेन सूचितं यत् आगच्छन्त-पर्यटनस्य मन्द-पुनर्प्राप्तिः, निरन्तरं उच्च-वित्त-व्ययः, भू-राजनैतिक-अनिश्चितता च प्रथमार्धे मुख्यः स्वरः भविष्यति २०२४ तमे वर्षे । अस्याः पृष्ठभूमितः हाङ्गकाङ्गस्य वाणिज्यिक-अचल-सम्पत्-विपण्यं सामान्यतया दुर्बलम् अस्ति ।
“मुख्यभूमियां शङ्घाई आर आई ताइको हुई इत्यस्य उदाहरणरूपेण गृहीत्वा खुदराविक्रयः १९.६% न्यूनः अभवत्, २०२३ तमे वर्षे ९३% तः २०२४ तमे वर्षे जूनमासे ९२% यावत् कब्जादरः न्यूनः अभवत्, यत्र आशयपत्रेषु हस्ताक्षरं कृतवन्तः सम्भाव्यकिरायेदाराः अपि सन्ति क्षियाओयुः अवदत्।
टोङ्ग्से रिसर्च इन्स्टिट्यूट् इत्यस्य शोधनिदेशकः सोङ्ग होङ्ग्वेइ इत्यस्य अपि मतं यत् बाह्य आर्थिकवातावरणस्य प्रभावात् उपभोगस्य कार्यालयस्य उपभोगस्य च अवनतिः स्पष्टा प्रवृत्तिः अस्ति धारितसम्पत्त्याः परिचालनव्ययः न्यूनः न अभवत्, अपि च वर्धमानः अस्ति यस्य कारणेन धारितसम्पत्त्याः परिचालन-आयस्य वृद्धिः अभवत् लाभवृद्धेः अभावः स्पष्टः अस्ति, तथा च निगम-सम्पत्त्याः किराया-आयस्य न्यूनता अपि स्पष्टा अस्ति, यस्य समूहस्य वित्तस्य उपरि अधिकः प्रभावः अभवत् "सम्पत्त्याः मूल्येषु पतनं, कब्जादरेषु न्यूनता, पट्टे अधोगतिदबावः च अचलसम्पत्कम्पनीनां सम्पत्तिषु उचितमूल्यं संकुचितं कृतवान्, येन कम्पनीसञ्चालनेषु अपि अधिकं दबावः जातः।
किं एषा घटना निरन्तरं भविष्यति ? चीनसूचकाङ्कसंशोधनसंस्थायाः निगमसंशोधननिदेशकस्य लियूशुई इत्यस्य मते मुख्यभूमिक्षेत्रे अचलसम्पत्बाजारे समायोजनस्य कारणेन हाङ्गकाङ्गवित्तपोषितानां केषाञ्चन अचलसम्पत्कम्पनीनां कार्यप्रदर्शने न्यूनता अभवत् हाङ्गकाङ्ग-वित्तपोषित-अचल-सम्पत्-कम्पनीनां हानिः किञ्चित्कालं यावत् निरन्तरं भविष्यति, मुख्यभूमि-व्यापार-आयस्य अनुपातः तावत् अधिकः भविष्यति, मुख्यभूमि-अचल-सम्पत्-बाजारः स्थिरः भविष्यति, पुनः उत्थानः च भविष्यति इति अपेक्षा अस्ति एतेषु स्थावरजङ्गमकम्पनीषु अपि सुधारः भविष्यति।
सोंग होङ्गवेई इत्यस्य मतं यत् वैश्विकसम्पत्त्याः आवंटनस्य सुरक्षायाः दृष्ट्या मुख्यभूमिकोरनगरेषु अद्यापि निरपेक्षलाभाः सन्ति उदाहरणार्थं शङ्घाई-बीजिंग-इत्यादिषु नगरेषु विलासिता-आवास-विपण्यं उष्ण-विक्रयणं भवति have considerable profit margins.
बीजिंग न्यूजस्य संवाददाता डुआन् वेन्पिङ्ग्
याङ्ग जुआन्जुआन् इत्यनेन सम्पादितम्, याङ्ग ली इत्यनेन च प्रूफरीड् कृतम्