ECLAC - लैटिन अमेरिका तृतीयस्य "नष्टदशकस्य" सामना कर्तुं शक्नोति।
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १६ दिनाङ्के समाचारः प्राप्तःअगस्तमासस्य १४ दिनाङ्के ईएफई-संस्थायाः प्रतिवेदनानुसारं लैटिन-अमेरिका-कैरिबियन-देशयोः आर्थिक-आयोगस्य कार्यकारी-सचिवः जोसे-मैनुएल-सालाजार्-जिलिनाकिस्-इत्यनेन ईएफई-सञ्चारमाध्यमेन उक्तं यत् लैटिन-अमेरिका-देशे २० शताब्द्याः अनन्तरं अधुना एव स्वस्य बृहत्तमं संकटं अनुभवितम् अस्ति १९८० तमे दशके "नष्टदशकात्" २०१५ तः २०२४ पर्यन्तं ०.९% वृद्धिः, गहनसंरचनात्मकपरिवर्तनानि विना च लैटिन-अमेरिका तृतीयदशकं नष्टुं शक्नोति
"यदा अस्माकं वृद्धिः ०.९% इत्येव न्यूना भवति तदा गुणवत्तापूर्णानि कार्याणि सृजितुं कठिनं भवति, यत् १९८० तमे दशके 'नष्टदशके' (२%) यत् आसीत् तस्य अर्धं भवति," इति सालाजार्-सिलिनाकिस् अवदत् , दरिद्रतां न्यूनीकर्तुं, अपि च असमानतां न्यूनीकरोतु” इति ।
ईसीएलएसी इत्यनेन १३ दिनाङ्के नूतनं प्रतिवेदनं प्रकाशितम्, अस्मिन् वर्षे लैटिन-अमेरिकादेशस्य विकासस्य पूर्वानुमानं १.८% यावत् न्यूनीकृतम्, यत् मे-मासे २.१% पूर्वानुमानात् ०.३% न्यूनम् अस्ति
सलाजार्-सिलिनाकिस् इत्यनेन उक्तं यत् वर्धमानं वैश्विकं अनिश्चितता, शीतलं अमेरिकी अर्थव्यवस्था, केषाञ्चन वस्तूनाम् न्यूनमूल्यानि, तथैव संकुचितं राजकोषीयस्थानं, उच्चव्याजदराणि, कठिनाः अन्तर्राष्ट्रीयवित्तीयस्थितयः च लैटिन-अमेरिकादेशस्य विकासस्य पूर्वानुमानस्य अधः गमनस्य कारणानि सन्ति
१० जुलै दिनाङ्के अर्जेन्टिनादेशस्य ब्यूनोस् ऐरेस्-नगरे निःशुल्कं भोजनं प्राप्तुं जनाः पङ्क्तिं कृतवन्तः । (एएफपी) ९.