समाचारं

"एकः परिवारः चत्वारः प्रधानमन्त्रिणः च" २० वर्षेषु अनेकवारं "पतनं" कृतं थाक्सिन्-परिवारं पुनरागमनं कुर्वन् अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये थाईलैण्ड्देशस्य नूतना प्रधानमन्त्री निर्वाचिता सा पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य पुत्री बेटोण्डन् शिनावात्रा अस्ति ।
२० वर्षाणाम् अन्तः थाक्सिन्-परिवारेण चत्वारः प्रधानमन्त्रिणः उत्पन्नाः ।
"एकः परिवारः, चत्वारः प्रधानमन्त्रिणः", थाक्सिन्-परिवारस्य थाईलैण्ड्-देशे कीदृशी उपस्थितिः अस्ति ? राजनैतिक-अशान्ति-मध्ये अनेकवारं "उत्पातितः" थाक्सिन्-परिवारः अस्मिन् समये पुनरागमनं कुर्वन् अस्ति...
थाईलैण्ड्देशस्य कनिष्ठतमः प्रधानमन्त्री
सीसीटीवी-वार्तानुसारं स्थानीयसमये अगस्तमासस्य १६ दिनाङ्के थाई-संसदस्य निम्नसदने प्रधानमन्त्रिपदस्य उम्मीदवारस्य विषये मतदानार्थं सभा आयोजिता। प्रधानमन्त्रीप्रत्याशी फेउ थाई दलस्य नेता च बेडोन्तन् शिनावात्रा सदनस्य आर्धाधिकसदस्यानां समर्थनं प्राप्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः पेई डोण्टान् थाईलैण्ड्-देशस्य इतिहासे द्वितीया महिलाप्रधानमन्त्री, कनिष्ठतमः प्रधानमन्त्री च भविष्यति ।
२०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये थाईलैण्डदेशस्य हाउस् आफ् कॉमन्स् इत्यनेन प्रधानमन्त्रिपदस्य उम्मीदवारस्य विषये मतदानार्थं सभा आयोजिता फेउ थाई पार्टी इत्यस्य नेता बेडोण्डन् शिनावात्रा इत्यस्य समर्थनस्य आर्धाधिकं समर्थनं प्राप्तम्, ततः सः... थाईलैण्ड्देशस्य नूतनः प्रधानमन्त्री। चित्र स्रोतः : दृश्य चीन
१९८६ तमे वर्षे जन्म प्राप्य थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य कनिष्ठा पुत्री अस्ति २००८ तमे वर्षे बेई डोङ्गडान् चुलालोन्कोर्न् विश्वविद्यालयस्य राजनीतिविज्ञानसंकायात् राजनीतिशास्त्रे, समाजशास्त्रे, मानवशास्त्रे च स्नातकपदवीं प्राप्तवान् ।
बेई डोङ्गडान् पूर्वं थाईलैण्ड्देशस्य "प्रथमा समाजसेविका" इति प्रसिद्धा आसीत् ।राजनीतिक्षेत्रे प्रवेशात् पूर्वं सा मुख्यतया पारिवारिकव्यापारस्य भागधारकरूपेण कार्यं कृतवती । बेई डोङ्गटान् २०२१ तमे वर्षे राजनैतिकक्षेत्रे प्रवेशं कर्तुं आरब्धवान् ।२०२२ तमे वर्षे मार्चमासे सः थाक्सिन्-गुटस्य दलस्य फेउ थाई-पक्षस्य नेता अभवत्, तदनन्तरं मासेषु उच्चस्तरीयं उपस्थितिम् अवाप्तवान्
बेई डोङ्गडान् स्वपितुः आकर्षणं उत्तराधिकाररूपेण प्राप्तवती राजनेतानां नूतना पीढीरूपेण तस्याः सामाजिकमाध्यमेषु ६,००,००० प्रशंसकाः सन्ति । बेई डोङ्गडान् प्रशंसकान् आकर्षयितुं स्वपितुः कृते जनसमर्थनस्य उपयोगं कर्तुं जानाति, तस्य पिता थाक्सिन् च प्रायः तस्य सामाजिकमाध्यमेषु दृश्यते । सा स्पष्टं कृतवती यत् सा स्वपितुः गर्वितः अस्ति, सा सर्वदा तस्य "लघुकन्या" भविष्यति इति ।
२०२२ तमे वर्षे प्रधानमन्त्रिप्रत्याशिनां लोकप्रियतायाः परीक्षणं कृत्वा सर्वेक्षणे बेटोन्टिन् सर्वेषां प्रतियोगिनां विस्तृतान्तरेण नेतृत्वं कृतवान् ।
२०२३ तमस्य वर्षस्य मार्चमासे बेई डोङ्गडान् इत्यनेन थाई-प्रधानमन्त्रीनिर्वाचने भागग्रहणस्य घोषणा कृता तदा सा ८ मासस्य गर्भवती आसीत्, अद्यापि ८ मासस्य गर्भवती उदरेन सह सा दृढं रूपं कृतवती थाईलैण्ड्देशस्य सामान्यनिर्वाचनं मेमासे आरब्धम् आसीत् ततः सप्ताहद्वयानन्तरं बेई डोङ्गडान् पुनः अभियाने आगतः ।
Betondan Shinawatra फोटो स्रोत: दृश्य चीन
पूर्वसभासु बेई डोङ्गडान् "चिन्तयितुं, किमपि कर्तुं, सर्वात्मना जनानां सेवां कर्तुं च साहसं कुरुत" इति नाराम् अग्रे कृतवान् आसीत् । "टाइम" पत्रिकायाः ​​एकदा उक्तं यत्, "बेई डोङ्गटान् इत्यस्य महत्त्वाकांक्षिणः विचाराः सन्ति यथा थाईलैण्ड्-देशस्य सामर्थ्यं पुनः सजीवीकरणं, दक्षिणपूर्व-एशियायाः द्वितीय-बृहत्तम-अर्थव्यवस्थायाः स्थितिं पुनः स्थापयितुं च" इति
"टाइम्स्" पत्रिकायाः ​​कथनमस्ति यत् फेउ थाई पार्टी इत्यनेन पूर्वं दैनिकं न्यूनतमं वेतनं वर्धयितुं, चिकित्साबीमाकवरेजं विस्तारयितुं, सार्वजनिकयानस्य अनुदानं दातुं च प्रतिज्ञा कृता आसीत्; farmers from आवधिक अनावृष्ट्या जलप्रलयेन च प्रभाविताः।
स्ट्रेट्स् टाइम्स् इति पत्रिकायाः ​​मतं यत् बेटोण्डन् सैता-सर्वकारेण अनुसृतानि नीतयः निरन्तरं कर्तुं शक्नोति तथा च शिथिलवित्तनीतिभिः आर्थिकवृद्धिं वर्धयितुं उच्चजीवनव्ययः इत्यादिभिः विषयैः सह निबद्धुं च केन्द्रीक्रियितुं शक्नोति।
फेउ थाई-पक्षस्य, विभिन्नानां गठबन्धनदलानां च प्रधानमन्त्रिपदस्य उम्मीदवारत्वेन नामाङ्कनं स्वीकृत्य बेई डोङ्गतान् इत्यनेन उक्तं यत् सः एतत् पदं स्वीकुर्वितुं सज्जः अस्ति "अहं देशस्य आर्थिकसंकटात् बहिः नेतुम् यथाशक्ति प्रयत्नः करिष्यामि" इति
"प्रधानमन्त्रीगृहम्" इति नाम्ना प्रसिद्धः थाक्सिन्-परिवारः ।
बेटोन् दानस्य प्रधानमन्त्रित्वेन निर्वाचितस्य पूर्वं थाक्सिन्-परिवारस्य त्रयः प्रधानमन्त्रिणः आसन्, तस्मात् "प्रधानमन्त्रिपरिवारः" इति वक्तुं शक्यते ।
बेटोण्डनस्य पिता थाक्सिन् शिनावात्रा २००१ तः २००६ पर्यन्तं प्रधानमन्त्रीरूपेण कार्यं कृतवान् ।
थाक्सिन् इत्यस्य जन्म थाईलैण्ड्देशस्य चियाङ्ग् माई-नगरे १९४९ तमे वर्षे अभवत्, तस्य पैतृकगृहं फेङ्गशुन्-मण्डलं, मेइझोउ, गुआङ्गडोङ्ग्-नगरे अस्ति । सः चतुर्थपीढीयाः थाई-चीनीदेशीयः अस्ति, राजनीतिक्षेत्रे प्रवेशात् पूर्वं उद्यमी आसीत् । १९९४ तमे वर्षे व्यापारजगति "दूरसञ्चारस्य दिग्गजः" इति नाम्ना थाक्सिन् थाईलैण्ड्-देशस्य सर्वाधिकधनवान् इति राजनीतिषु प्रवेशं कर्तुं आरब्धवान् । सशक्तवित्तीयसंसाधनानाम्, सम्पर्कस्य च समर्थनेन थाक्सिन् इत्यस्य पदं विदेशमन्त्रीतः उपप्रधानमन्त्रीपर्यन्तं आसीत्, अन्ततः २००१ तमे वर्षे थाईदेशस्य सामान्यनिर्वाचने प्रधानमन्त्रीपदं प्राप्तवान्
थाक्सिन् २००१ तमे वर्षे थाईलैण्ड्-देशस्य प्रधानमन्त्री अभवत् ।२००५ तमे वर्षे फेब्रुवरीमासे हाउस् आफ् कॉमन्स्-मध्ये थाक्सिन्-महोदयः आर्धाधिकं समर्थनं प्राप्तवान्, पुनः निर्वाचितः प्रथमः थाई-प्रधानमन्त्री अभवत्
परन्तु सद्कालः बहुकालं न गतवान् देशे २००८ तमे वर्षे भ्रष्टाचारस्य शङ्कायाः ​​कारणेन दण्डः दत्तः सः जमानतेन थाईलैण्ड्देशं त्यक्त्वा प्रायः १५ वर्षाणि यावत् निर्वासने निवसति स्म । २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य १८ दिनाङ्के ७४ वर्षीयः थाईलैण्ड्-देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्ययं अद्यापि दण्डं यापयति, तस्य पेरोल्-अधिकारः प्राप्तः ।
थाईलैण्डस्य पूर्वप्रधानमन्त्री थाक्सिन शिनावात्रा चित्रस्रोतः : विजुअल् चीन
बेई डोङ्गतान् इत्यस्य मातुलः सोमचाई २००८ तमे वर्षे संक्षेपेण प्रधानमन्त्रीरूपेण कार्यं कृतवान् ।
थाक्सिनस्य प्रधानमन्त्रित्वकाले तस्य श्वशुरः सोमचाई नामकः वकिलः अपि मन्त्रिमण्डले प्रविश्य न्यायस्य उपमन्त्रीरूपेण अन्यपदेषु च कार्यं कृतवान् । थाक्सिनस्य पदत्यागस्य अनन्तरं सोमचाई थाक्सिन् परिवारस्य सदस्यः अभवत् यः राजनीतिषु अग्रणी आसीत् । सः २००८ तमे वर्षे फेब्रुवरीमासे सामकसर्वकारे (जनवरी २००८ तः सितम्बर २००८ पर्यन्तं) उपप्रधानमन्त्री, शिक्षामन्त्री च अभवत्, ततः २००८ तमे वर्षे सितम्बरतः डिसेम्बरमासपर्यन्तं प्रधानमन्त्री, रक्षामन्त्री च अभवत् परन्तु तस्मिन् वर्षे डिसेम्बरमासे थाईलैण्डदेशस्य संवैधानिकन्यायालयेन निर्णयः कृतः यत् सोमचाई इत्यस्य निर्वाचनघूसप्रकरणे संलग्नतायाः कारणात् पञ्चवर्षपर्यन्तं राजनीतिषु भागं ग्रहीतुं प्रतिबन्धः कृतः
यिंगलुक् इत्यस्य सूचनानक्शस्य स्रोतः : दृश्य चीनम्
बेटोण्डन् इत्यस्य मातुलः यिंग्लुक् शिनावात्रा २०११ तः २०१४ पर्यन्तं प्रधानमन्त्रीरूपेण कार्यं कृतवती ।
यिंगलुक् कनिष्ठा भगिनी अस्ति या थाक्सिन् इत्यस्मात् १८ वर्षाणि वयसि अस्ति । राजनीतिक्षेत्रे प्रवेशात् पूर्वं यिंगलुक् थाक्सिन् इत्यस्य पारिवारिकव्यापारे कार्यकारी आसीत् । यदा तस्याः भ्राता थाक्सिन् शिनावात्रा सैन्य-अङ्करोपेन पतितः तदा अपि यिंग्लुक् फेउ थाई-पक्षस्य आमन्त्रणं अङ्गीकृत्य केवलं व्यापारे एकाग्रतां कर्तुम् इच्छति स्म परन्तु संयुक्त अरब अमीरातस्य दुबईनगरे थाक्सिन् इत्यनेन सह दीर्घकालं यावत् वार्तालापं कृत्वा यिंग्लुक् इत्यनेन स्वस्य मनोवृत्तिः परिवर्तिता ।
२०११ तमस्य वर्षस्य जुलैमासे थाईलैण्ड्देशेन संसदीयनिर्वाचनं कृतम्, यिंगलुक् शिनावात्रा इत्यनेन फेउ थाई पार्टी इत्यस्य नेतृत्वे हाउस् आफ् कॉमन्स् इत्यत्र २६५ आसनानि प्राप्तानि, मन्त्रिमण्डलस्य निर्माणस्य अधिकारः अपि प्राप्तः । परन्तु सा स्वस्य कार्यकाले क्षमाविधेयकस्य प्रचारं कृतवती, यतः सा थाक्सिन् इत्यस्य देशं प्रति प्रत्यागमनस्य मार्गं स्वच्छं कृतवती इति आरोपः आसीत् । सा यत् तण्डुल-अधिग्रहण-प्रकल्पं धक्कायति स्म तत् तस्याः अनन्तरं दुर्व्यवहार-प्रकरणस्य उत्प्रेरकं जातम् । अन्ततः विपक्षेण आरब्धानां मार्गविरोधानाम् न्यायिकविचाराणां च मध्ये यिंगलुक् २०१४ तमस्य वर्षस्य मेमासे पदात् निष्कासितः अभवत्, २०१७ तमस्य वर्षस्य अगस्तमासे विदेशं त्यक्तवान् च
थाक्सिन् परिवारः पुनरागमनं करोति
२० वर्षाणाम् अन्तः चत्वारः जनाः प्रधानमन्त्रिणः निर्वाचिताः इति द्रष्टुं शक्यते यत् थाक्सिन् परिवारः थाईलैण्ड्देशे अतीव प्रभावशाली परिवारः अभवत् ।
थाक्सिन्-कुटुम्बस्य उपनाम शिनावात्रम् अस्ति, अतः तेषां नाम शिनावात्रा-कुटुम्बः इति भवितुमर्हति, परन्तु अधिकाः जनाः तान् थाक्सिन्-कुटुम्बम् इति वक्तुं अभ्यस्ताः सन्ति । ते मूलतः गुआङ्गडोङ्गतः किउ इति उपनामधारिणः हक्का-जनाः आसन्, १९ शताब्द्यां थाईलैण्ड्-देशस्य चियाङ्ग-माई-नगरं प्रव्रजितवन्तः । थाई-देशस्य कानूनानुसारं थाईलैण्ड्देशे निवसन्तः चीनदेशीयाः जनाः त्रीणां पीढीनां अनन्तरं स्वस्य उपनाम थाईभाषायां परिवर्तयितुं शक्नुवन्ति, अतः किउ-परिवारेण थाई-देशस्य उपनाम "शिनावर" इति चितम्, यस्य अर्थः "नियमानुसारं सत्कार्यं करणं" इति
यावत् तेषां उपनाम परिवर्तनं जातम् तावत् थाक्सिन्-परिवारः थाईलैण्ड्-देशस्य प्रसिद्धः व्यापारिकः दिग्गजः अभवत् । यदा बेई डोङ्गडान् इत्यस्य जन्म अभवत् तदा थाक्सिन् इत्यस्य व्यापारिकं परिदृश्यं द्रुतगतिना विस्तारस्य कालखण्डे आसीत् । दूरसञ्चारव्यापारस्य अतिरिक्तं थाक्सिन्-परिवारः होटेल्, अचलसम्पत् इत्यादिषु क्षेत्रेषु अपि संलग्नः अस्ति, विशालव्यापारसाम्राज्यस्य निर्माणं करोति ।
थाक्सिन्-परिवारस्य प्रारम्भे पारिवारिकविवाहद्वारा राजनैतिकप्रभावः प्राप्तः । थाक्सिन् इत्यनेन थाक्सिन्-परिवारस्य नेतृत्वं कृत्वा "प्रसिद्धः परिवारः" अभवत् ।उत्तर-थाईलैण्ड्-देशस्य मध्यमवर्गस्य निम्नवर्गस्य च प्रबलसमर्थनेन परिवारस्य नेतृत्वे फेउ थाई-पक्षः (पूर्वं "थाई राक् थाई-पक्षः" इति नाम्ना प्रसिद्धः) अद्यापि अभवत् थाईराजनीत्यां अतीव महत्त्वपूर्णं निर्णायकं च बलम् .
थाक्सिन् शिनावात्रा, थाई राक् थाई पार्टी इत्येतयोः द्रुतगत्या सत्तायाः उदयस्य मुख्यकारणं थाई कृषकाणां, नगरेषु मध्यमवर्गस्य च मध्यमवर्गस्य च समर्थनस्य कारणेन अभवत् यद्यपि थाक्सिन् शिनावात्रा अरबपतिः अस्ति तथापि तस्य नीतयः "अधः झुकावस्य" वकालतम् कुर्वन्ति तथा च सः स्थानीय आर्थिकविकासस्य प्रवर्धनार्थं सार्वभौमिकचिकित्साबीमायोजना, न्यूनव्याजयुक्तं ऋणं, "एकं मण्डलं, एकं उत्पादं" इत्यादीनि नीतयः प्रारब्धवान् तदतिरिक्तं तस्य जनसमर्थकप्रदर्शनं तथा च जोशपूर्णं निर्णायकं च तस्य शैल्याः अल्पकाले एव जनसमर्थनस्य बृहत् परिमाणं प्राप्तुं शक्नोति उत्तरोत्तर-पूर्वोत्तर-थाईलैण्डयोः ग्रामीणक्षेत्रेषु तस्य समर्थनस्य दरः ७०% यावत् अस्ति
बेई डोङ्गदानस्य तस्य पितुः थाक्सिन् च चित्रस्रोतः : लोकप्रियसमाचारः
यद्यपि थाक्सिन्-परिवारेण पूर्वं थाक्सिन्-तः यिंगलुक्-पर्यन्तं त्रयः प्रधानमन्त्रिणः जन्म दत्ताः, तथापि प्रायः सर्वे पदत्यागस्य भाग्यात् न पलायिताः
अशांत थाईराजनीत्यां तख्तापलटेन सत्तां त्यक्तवन्तः सर्वे नेतारः सर्वे राजनैतिकक्षेत्रात् बहिः क्षीणाः अभवन् । थाक्सिन् इत्यस्य परिवारः अपि राजनैतिक-अशान्ति-मध्ये अनेकवारं "उध्वस्तः" अस्ति .
थाक्सिन्-परिवारस्य अद्यापि थाईलैण्ड्-देशे मुख्यतया नगरीय-ग्रामीण-नीचवर्गस्य मृत-कठोर-समर्थकाः बहुसंख्याकाः सन्ति । एतस्य मुख्यं कारणं थाक्सिन् सत्तायां स्थित्वा राजनैतिकसाधनानां, तस्य त्यक्तराजनैतिकविरासतस्य च कारणम् अस्ति ।
प्रधानमन्त्रित्वकाले थाक्सिन् थाक्सिन् थायलैण्डदेशं वित्तीयसंकटात् बहिः कृत्वा आर्थिकविकासं प्राप्तवान् । सार्वभौमिकस्वास्थ्यबीमा, सार्वजनिकउपयोगितासहायता इत्यादीनां तस्य नीतीनां अपि जनसमूहेन बहु स्वागतं कृतम् अस्ति ।
बेई डोङ्गदानस्य राजनैतिकमार्गः यस्मात् सुचारुः अस्ति तस्य कारणं तस्य परिवारस्य प्रतिष्ठा, पितुः राजनैतिक उपलब्धयः च बहुधा उत्तराधिकाररूपेण प्राप्ताः इति वक्तुं शक्यते
परन्तु बेई डोङ्गडान् केवलं पारिवारिकपुञ्जस्य उपरि अवलम्बते एव सा अपि अतीव कर्मठः, अत्यन्तं ऊर्जावानः, आकर्षकः च अस्ति । गतवर्षस्य सामान्यनिर्वाचनस्य समये बेई डोङ्गटनः बहुधा विभिन्नेषु राजनैतिकक्रियाकलापेषु प्रचारसभासु च भागं गृहीतवान्, यत्र फेउ थाई पार्टी इत्यस्य उम्मीदवारानाम् मतदानस्य प्रचारार्थं सहायतार्थं बैंकॉक् मेयरपदनिर्वाचनप्रचारे भागं गृहीतवान् तस्मिन् समये सा फेउ थाई पार्टी इत्यस्य अभियाननारां प्रयुक्तवती – “साहसेन चिन्तयन्तु, स्मार्टरूपेण कार्यं कुर्वन्तु, सर्वेषां थाई-जनानाम् कृते” इति । पेटोण्डन् सामाजिकसमानतायाः नूतनयुगस्य निर्माणं कृत्वा थाईलैण्ड्देशस्य निर्धनानाम् विशेषतः कृषकाणां च विपत्त्याः बहिः गमनाय साहाय्यं कर्तुं प्रतिज्ञां कृतवान् ।
तस्मिन् एव काले महामारी-पश्चात् थाईलैण्ड्-देशस्य आर्थिक-पुनरुत्थानं मन्दं जातम्, अन्येभ्यः अनेकेभ्यः आसियान-देशेभ्यः दूरं पृष्ठतः अस्ति यदा सेट्टर्-महोदयः सत्तां प्राप्तवान् तदा आर्थिकनीतीनां मन्द-प्रगतेः कारणात् सः जन-असन्तुष्टिं अपि उत्पन्नवान्
प्रधानमन्त्रिणः उम्मीदवारत्वेन चयनं कृत्वा बेई डोङ्गटान् एकं वक्तव्यं प्रकाशितवान् यत् फेउ थाई पार्टी इत्यस्य नेतृत्वे सत्ताधारी गठबन्धनः थाईलैण्ड् इत्यस्य आर्थिकसंकटस्य सामना कर्तुं साहाय्यं करिष्यति इति। अर्थव्यवस्थां कथं वर्धयितुं जनविश्वासं पुनः प्राप्तुं च नूतनसर्वकारस्य कृते प्रमुखा आव्हानं भविष्यति इति जनमतं मन्यते।
"तस्याः उपरि आक्रमणं भवितुम् अर्हति" इति उबोन् रत्चाथानीनगरस्य राजभाटविश्वविद्यालयस्य राजनैतिकवैज्ञानिकः तितिपोल् पाकदिवानिचः अवदत्। यदि फेउ थाई किमपि योगदानं दातुं न शक्नोति तर्हि थाक्सिन् परिवारस्य राजनैतिकजीवनस्य समाप्तिः भवितुम् अर्हति ।
किं ३७ वर्षीयः बेई डोङ्गडान् भारीदायित्वं जोखिमं च स्वीकुर्वितुं सज्जः अस्ति? किं वयं "शापात्" पलायित्वा भविष्ये सुचारुतया शासनं कर्तुं शक्नुमः? प्रतीक्षां करिष्यति द्रक्ष्यति च...
व्यापक स्रोतः : सीसीटीवी न्यूज, शांगगुआन न्यूज, रेड स्टार न्यूज, जिमु न्यूज, किलु इवनिंग न्यूज, दाझोंग न्यूज, यांगचेंग इवनिंग न्यूज
प्रतिवेदन/प्रतिक्रिया