समाचारं

जापानस्य आर्थिकमण्डलानि वृद्धानां कानूनी आयुः वर्धयितुं आह्वयन्ति येन ये जनाः कार्यं कर्तुं इच्छन्ति तेषां अनुमतिः भवति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्
जापानदेशे वरिष्ठनागरिकाणां कृते रोजगारसूचना (Nippon TV)
प्रवासी संजाल, अगस्त १६ क्योडो न्यूज एजेन्सी इत्यस्य १६ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जापानदेशः प्रायः ६५ वर्षाणाम् अधिकवयसः जनान् वृद्धाः इति निर्दिशति । जापानस्य आर्थिकवृत्तैः अद्यैव वृद्धानां वयः वर्धयितुं आह्वानं कृतम् अस्ति, एतत् कदमः जनसंख्याक्षयस्य कारणेन जनशक्ति-अभाव-समस्यायाः समाधानं कर्तुं साहाय्यं करिष्यति |. अपरपक्षे जापानीसामाजिकमाध्यमेषु अस्य प्रस्तावस्य प्रतिरोधं प्रकटयन्तः स्वराः वर्धन्ते ।
क्योडो न्यूज इत्यनेन उक्तं यत् जापानदेशे "वृद्धानां" आयुः कानूनानुसारं भिन्नः भवति । यदि आयुः वर्धितः भवति तर्हि निगमनिवृत्तेः आयुः (प्रायः ६० वर्षाणि) तथा च यस्मिन् आयुः पेन्शनलाभानां आरम्भः भवति (सिद्धान्ततः ६५ वर्षाणि) च वर्धयितुं शक्यते वृद्धानां कृते रोजगारस्य विस्तारः अतीव महत्त्वपूर्णः इति जापानसर्वकारस्य मतम् । आर्थिक-वित्त-परामर्शदातृ-सभायां प्रतिनिधिसभायाः केचन सदस्याः प्रस्तावम् अकुर्वन् यत् “वृद्धानां परिभाषा पञ्चवर्षेभ्यः विस्तारिता इति विचारणीया” इति “वृद्धानां परिभाषा ७५ वर्षाधिकानां कृते एव स्थापनीया आशासे ये जनाः कार्यं कर्तुं इच्छन्ति ते कार्यं कुर्वन्तः एव तिष्ठन्ति।”
जापानदेशस्य श्रमिकस्य अभावः अधिकाधिकं गम्भीरः भवति । जापानीयानां मन्त्रिमण्डलकार्यालयस्य अनुमानं यत् २०४५ तमे वर्षे ७० तः ७४ वर्षाणि यावत् आयुषः जनानां रोजगारस्य दरः प्रायः ५६% भविष्यति । क्योडो न्यूज इत्यनेन उक्तं यत् बहवः वृद्धाः जनाः कार्यं कर्तव्यं यतः तेषां पेन्शनं अत्यल्पं भवति। (विदेशीयसंजाल वाङ्ग शानिङ्ग्) २.
Overseas Network इत्यस्य प्रतिलिपिधर्मयुक्तानि कार्याणि प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यन्ते।
प्रतिवेदन/प्रतिक्रिया