समाचारं

इजरायलस्य नूतननिवृत्त्या गाजापट्टस्य "मानवताक्षेत्रं" अधिकं संकुचितं भवति।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये इजरायल्-रक्षासेनाभिः गाजा-पट्टिकायां आक्रमणं कृतम्खान यूनिस् इत्यस्य उत्तरदिशि देइर् अल-बैराहस्य पूर्वदिशि चप्यालेस्टिनीजनानाम्इजरायल्-देशेन निर्दिष्टं "मानवता-क्षेत्रं" अधिकं संकुचितं कृत्वा नूतनाः निष्कासन-आदेशाः निर्गताः ।

इजरायलसैन्येन उक्तं यत् "मानवतावादीक्षेत्रे" स्थातुं खतरनाकं जातम् यतः प्यालेस्टिनी-उग्रवादिनः इजरायल्-देशे आतङ्कवादीनां कार्याणि कर्तुं, रॉकेट्-प्रहारार्थं च तस्य उपयोगं कुर्वन्ति। इजरायलसैन्यः खान यूनिस् इत्यस्य उत्तरदिशि प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) विरुद्धं अभियानं प्रारभयितुं योजनां करोति इति कारणतः अनेकाः परिसराः "मानवताक्षेत्रस्य" भागः न गण्यन्ते इजरायलसेना इत्यनेन उक्तं यत् समायोजनस्य उद्देश्यं नागरिकानां हानिः न्यूनीकर्तुं वर्तते तथा च उक्तं यत् सा प्यालेस्टिनीसशस्त्रकर्मचारिणां विरुद्धं दृढं कार्यवाही करिष्यति अतः उत्तरे खान यूनिस् तथा पूर्वी देइर् अल-बाराह इत्येतयोः निवासिनः अस्थायीरूपेण समायोजितस्थानेषु स्थानान्तरणं कर्तुं आह्वानं कृतवती मानवीय क्षेत्र" ".

इजरायलसेना विमानात्, पाठसन्देशैः, दूरभाषैः, मीडियाप्रसारणैः च पातितानां पत्रिकाणां माध्यमेन प्यालेस्टिनीजनानाम् आह्वानं कृतवती सैन्यस्रोतेन उक्तं यत् क्षेत्रे चिकित्सालयानाम् निष्कासनस्य आवश्यकता नास्ति, इजरायलसैन्येन च प्यालेस्टिनी-स्वास्थ्य-अधिकारिभ्यः अन्तर्राष्ट्रीय-अधिकारिभ्यः च एतस्य वार्ता-विषये सूचितम्।

गाजा-पट्टिकायाः ​​कतिपयेषु क्षेत्रेषु देइर्-अल्-बाराह-क्षेत्रेषु अन्यतमम् इति कथ्यते यत्र इजरायल-रक्षा-सेनाभिः गहन-कार्यक्रमं कर्तुं भू-सैनिकाः न प्रेषिताः (मुख्यालयस्य संवाददाता वाङ्ग जिंगक्सिउ)

(स्रोतः सीसीटीवी न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया