समाचारं

अवलोकन|थक्सिन् इत्यस्य पुत्री, कनिष्ठतमः प्रधानमन्त्री, पेथोन्थन् थाईलैण्ड्-देशस्य राजनैतिकदुविधायाः समाधानं लेबल-अन्तर्गतं कर्तुं शक्नोति वा?

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं थाईलैण्ड्देशस्य राष्ट्रियसभायाः अध्यक्षः वन्नो इत्यनेन १६ तमे दिनाङ्के घोषितं यत् थाईपक्षेण नामाङ्कितः प्रधानमन्त्रिपदस्य उम्मीदवारः पेथोन्थन् चिनावाट् इत्यनेन हाउस् आफ् कॉमन्स् इत्यस्य विशेषसत्रे आर्धाधिकानां सदस्यानां समर्थनं प्राप्तम् तस्मिन् एव दिने थाईलैण्ड्देशस्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः ।
२०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये थाईलैण्ड्देशस्य बैंकॉक्-नगरे थाई-संसदस्य हाउस् आफ् कॉमन्स्-इत्यनेन थाई-पक्षस्य नेता पेथोन्थन् चिनावाट्-इत्यस्य थाईलैण्ड्-देशस्य नूतन-प्रधानमन्त्रीरूपेण निर्वाचितः आईसी फोटो
पेथोन्थन् १९८६ तमे वर्षे जन्म प्राप्य थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रायाः पुत्री अस्ति । निर्वाचनस्य अनन्तरं सा थाई-इतिहासस्य मातुलस्य यिंगलुक् शिनावात्रायाः पश्चात् द्वितीया महिलाप्रधानमन्त्री, थाई-इतिहासस्य कनिष्ठतमः प्रधानमन्त्री च अभवत्
"थाई-जनानाम् कृते पेथोन्थान् प्रायः अनुभवहीनः पात्रः इति दृश्यते। तथापि एतस्य अर्थः अपि अस्ति यत् सा नूतनं मुखम् अस्ति। विशेषतः सा स्वपितुः थाक्सिन् इत्यस्य प्रतीकं थाक्सिन् इत्यस्य समर्थनं च अस्ति। समीक्षकाणां कृते तु एतत् एव अस्ति सटीकं किमर्थं ते तां प्रधानमन्त्रित्वं न इच्छन्ति” इति थाईलैण्ड्देशस्य राजनैतिकभाष्यकारः मिशिगनविश्वविद्यालयस्य राजनीतिविज्ञानविभागस्य डॉक्टरेट्-अभ्यर्थी च केन् अवदत् ·केन् मथिस् लोहाटेपनोण्ट् द पेपर (www.thepaper) इत्यस्मै अवदत्। cn).
राजनैतिकनाटके विशिष्टाः भवन्ति
केवलं त्रयः दिवसाः एव थाईलैण्ड्-देशस्य राजनैतिकक्षेत्रे प्रचण्डाः परिवर्तनाः अभवन् । १४ तमे दिनाङ्के थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन प्रधानमन्त्रिणा सैथा इत्यनेन पूर्वं कृता कार्मिकनियुक्तिः "नैतिकतायाः उल्लङ्घनस्य" कारणेन असंवैधानिकः इति निर्णयः दत्तः, तत्कालं प्रभावेण प्रधानमन्त्रिपदात् तं निष्कासितवान् सैथस्य अनन्तरं थाईलैण्ड्देशस्य बहुभिः स्रोतैः, माध्यमैः च ज्ञातं यत् एकदा पेथोन्थन् प्रधानमन्त्रित्वेन नामाङ्कनं अङ्गीकृतवान्, थक्सिन् इत्यस्य प्राधान्यः उम्मीदवारः पेथोन्थन् इत्यस्य स्थाने चैकासोन् आसीत् मीडिया अपि गतिं निर्माति यत् फेउ थाई पार्टी चाय कासोन् प्रधानमन्त्रीप्रत्याशीरूपेण नामाङ्कयिष्यति।
यद्यपि ७५ वर्षीयस्य पूर्वमहान्यायिकस्य चाय कासेमस्य समृद्धः राजनैतिकः अनुभवः अस्ति तथापि सः थाक्सिन् प्रति निष्ठावान् अस्ति तथापि तस्य स्वास्थ्यं यत् चिन्ताजनकं वर्तते तत् थाई आपराधिकसंहितायां अनुच्छेदस्य ११२ प्रति तस्य दृष्टिकोणः। "यद्यपि फेउ थाई दलस्य बहवः जनाः वदन्ति यत् चैकसोनस्य स्वास्थ्यं सुधरितम् अस्ति तथापि जनसमूहः न जानाति यत् एतत् सत्यम् अस्ति वा, तथा च सः मीडियायाः ध्यानं न प्राप्नोति। चैकसोन् एकदा फेउ थाई दलस्य कृते एकस्मिन् मुक्तपत्रे हस्ताक्षरं कृतवान्, यस्मिन् परिवर्तनस्य सुझावः दत्तः सः lèse-majesté इत्यस्य कृते मुक्तः अस्ति, यत् तस्य कानूनी दायित्वं जनयितुं शक्नोति" इति लॉकहार्ट् पैनन् द पेपर इत्यस्मै अवदत् ।
१५ अगस्तदिनाङ्के फेउ थाई-पक्षः थाई-शासकसङ्घस्य च क्रमशः सभाः अभवन्, अन्ततः फेउ थाई-पक्षस्य नेतारं पेथोन्थान्-इत्यस्य एकमात्रं नामाङ्कितं प्रधानमन्त्रि-प्रत्याशी इति अनुशंसितुं सहमताः "प्रधानमन्त्रीपदे उच्चजोखिमस्य कारणेन चाइनावाट्-परिवारेण पेथोन्थान्-महोदयं व्यक्तिगतरूपेण पदं ग्रहीतुं न अस्वीकृतम् इति दीर्घकालीन-समाचारानाम् अभावे अपि। परन्तु फेउ थाई-पक्षस्य विकल्पः नास्ति।
पूर्वप्रधानमन्त्री सैता, पेटोण्टन् च द्वौ अपि थाक्सिन्-सैनिकौ आस्ताम् । थाईलैण्ड्देशस्य महासरखमविश्वविद्यालयस्य राजनीतिशासनविद्यालयस्य सहायकप्रोफेसरः सन्याराट् मीसुवा द पेपर इत्यस्मै अवदत् यत् थाएटा इत्यस्य सत्तायाः उदयः फेउ थाई पार्टी तथा थाई रूढिवादीनां मध्ये सम्झौतेः परिणामः अस्ति मुकदमाः अस्ति यत् रूढिवादीनां समर्थकन्यायिकः प्रणाली थाक्सिन् तथा फेउ थाई पार्टी इत्येतयोः "प्रहारं" निरन्तरं कुर्वन् अस्ति, थाक्सिन् इत्यस्य सत्तायाः नियन्त्रणं कर्तुं प्रयतते ।
गतवर्षस्य मे-मासस्य १४ दिनाङ्के निर्वाचने सुदूरप्रगतिदलस्य बृहत्तमः दलः अभवत् ततः परं बहुदलवार्तालापानां सम्झौतानां च अनन्तरं फेउ थाईपक्षेण प्रारब्धः प्रधानमन्त्रीप्रत्याशी थाएटा अद्य नूतनः प्रधानमन्त्री अभवत् 22 अगस्त। ततः परं थाईलैण्डस्य राजनैतिकशक्तयोः मध्ये संघर्षाः निरन्तरं प्रचलन्ति अस्मिन् वर्षे जूनमासस्य १८ दिनाङ्के थाईलैण्डस्य न्यायालयेन थाईलैण्डस्य सर्वाधिकशक्तिशालिनः राजनैतिकशक्तयः सम्बद्धाः चत्वारः प्रकरणाः श्रोतुं आरब्धाः-थक्सिन् इत्यस्य दण्डसंहितायां अनुच्छेदस्य ११२ (lese majeste) उल्लङ्घनस्य शङ्का आसीत्, “कम्प्यूटर-धोखाधड़ी च ”. जुलैमासस्य २४ दिनाङ्के थाईलैण्ड्देशस्य संवैधानिकन्यायालये पुनः सेटा इत्यस्य योग्यताप्रकरणस्य श्रवणं कृतम् । अगस्तमासस्य १४ दिनाङ्के न्यायालयेन अन्तिमनिर्णयः कृतः, तस्मिन् एव दिने सैता निष्कासिता अभवत् ।
"सीतायाः निष्कासनेन ज्ञायते यत् राजनैतिकशक्तिः अद्यापि मुख्यतया रूढिवादी-प्रधान-व्यवस्थायाः नियन्त्रणे अस्ति, यस्मिन् राजसमर्थकाः, सैन्यं, व्यापारिक-अभिजातवर्गाः च सन्ति... थाई राक् थाई-पक्षस्य (फेउ थाई-पक्षस्य पूर्ववर्ती) विघटनानन्तरं ) in 2007 , न्यायिकशाखायाः राजनैतिकप्रभावः क्रमेण वर्धितः, तथा च रूढिवादीनां कृते कार्यकारिणी-विधायिकाशाखानां शक्तिषु हस्तक्षेपं कर्तुं महत्त्वपूर्णं साधनं जातम्” इति मेसुवानः द पेपर-पत्रिकायाः ​​समीपे अवदत्
तस्यैव राजनैतिक-भ्रमणस्य सम्मुखे बहिः विश्लेषणेन ज्ञायते यत् पेटोण्टिन्-इत्यस्य अग्रे धकेलितुं बहवः गुप्तकारणानि भवितुम् अर्हन्ति । "अस्ति सिद्धान्तः यत् पेथोन्टन् थाक्सिन् कृते निष्क्रियः विकल्पः अस्ति तथा च सा एकप्रकारेण 'बन्धक' अस्ति। तया सह प्रधानमन्त्रित्वेन चीनवा-परिवारस्य प्रमुख-जोखिम-ग्रहणस्य सम्भावना न्यूना अस्ति तथा च न्यूनानि जोखिम-नीतिः गृह्णाति, परन्तु तत् अधिकं अनुमानम् ।
उबोन् रत्चाथानी विश्वविद्यालयस्य राजनैतिकवैज्ञानिकः टिटिपोल् फक्डीवानिच् अपि रायटर् इत्यस्मै अवदत् यत् पेथोन्टन् सत्तां प्राप्त्वा प्रत्यक्ष आक्रमणानां सामनां करिष्यति इति। "तस्याः कृते दावः अधिकः अस्ति... तथा च यदि फेउ थाई इत्यस्य शासनं किमपि परिणामं दातुं असफलं भवति तर्हि चिनावाट् परिवारस्य राजनैतिकवृत्तिः समाप्तः भवितुम् अर्हति।"
चिनावा-परिवारस्य शापः ?
यस्मिन् दिने सः अगस्तमासस्य १६ दिनाङ्के प्रधानमन्त्री निर्वाचितः तस्मिन् दिने पेतुण्टन् इत्यस्य वयः ३८ वर्षीयः नासीत् । सा थाक्सिनस्य पूर्वपत्न्याः बाओ चावेनस्य च कनिष्ठा पुत्री अस्ति तस्याः जन्म १९८६ तमे वर्षे अगस्तमासस्य २१ दिनाङ्के अभवत् ।तस्याः अपि भ्राता ६ वर्षाणि ज्येष्ठः, भगिनी च गृहे ४ वर्षाणि ज्येष्ठा अस्ति । सार्वजनिकसूचनाः दर्शयन्ति यत् पेथोन्थन् थाईलैण्ड्देशस्य चुलालोन्कोर्न् विश्वविद्यालये राजनीतिविज्ञानविभागात् स्नातकपदवीं प्राप्तवान् ततः सः यूनाइटेड् किङ्ग्डम्-देशस्य सरे विश्वविद्यालये विदेशे अध्ययनं कृतवान्, अन्तर्राष्ट्रीयहोटेलप्रबन्धने स्नातकोत्तरपदवीं च प्राप्तवान्
२०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये थाईलैण्ड्देशस्य बैंकॉक्-नगरे थाई-संसदस्य हाउस् आफ् कॉमन्स्-इत्यनेन थाई-पक्षस्य नेता पेथोन्थन् चिनावाट्-इत्यस्य थाईलैण्ड्-देशस्य नूतन-प्रधानमन्त्रीरूपेण निर्वाचितः चित्रे पेटुन्टनः पत्रकारसम्मेलनं कुर्वन् दृश्यते । आईसी फोटो
पेथोन्थान् चिन्नावापरिवारात् आगतः, यः एकः सम्पन्नः राजनैतिकव्यापारिकः परिवारः अस्ति यस्य त्रयः प्रधानमन्त्रिणः (थक्सिन्, यिंगलुक् शिनावात्रा, सोमचाई च) उत्पन्नाः सन्ति . तथापि पेटोण्टिन् इत्यस्य जीवनं आरम्भादेव राजनीतिविषये नासीत् । विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा पेथोन्थान् थाईलैण्ड्देशं प्रत्यागत्य पारिवारिकव्यापारे सम्मिलितवान्, अचलसम्पत्विशालकाये एससी एसेट् इत्यत्र कार्यं कृतवान्, यिंगलुक् शिनावात्रा इत्यस्य उत्तराधिकारी कम्पनीयाः बृहत्तमः भागधारकः अभवत् थाईलैण्ड्देशस्य स्थानीयमाध्यमानां आँकडानां अनुसारं २०२२ तमे वर्षे पेथोण्टन् इत्यस्य २१ कम्पनीषु भागाः सन्ति, यस्य कुलराशिः ६८ अरब बाट् (लगभग १३.९ अरब आरएमबी) अस्ति पेथोन्टन् येषु कम्पनीषु भागं धारयति तेषु रोज़वुड् होटेल् बैंकॉक्, टेम्स् वैली होटेल् खाओ याई इत्यादयः सन्ति सः थाइकॉम् फाउण्डेशनस्य निदेशकः अपि च पारिवारिकव्यापारस्य रेण्डे डेवलपमेण्ट् इत्यस्य होटेलव्यापारस्य मुख्यकार्यकारीरूपेण अपि कार्यं करोति
२०१९ तमे वर्षे चीनदेशस्य हाङ्गकाङ्ग-नगरे पेटन्टन्-थाई-वायुसेवा-विमानचालकः सुसावत-योः भव्यविवाहः अभवत् । तस्मिन् समये थाक्सिन्, यिंगलुक् शिनावात्रा इत्यादीनां परिवारवृद्धानां थाईसैनिकैः, राजनैतिकरूढिवादीभिः, राजपरिवारेण अपि तनावपूर्णसम्बन्धः आसीत् यतः पेथोन्थन् इत्यस्य विवाहः थाईलैण्ड्देशे न अभवत्, तस्मात् थाक्सिन् शिनावात्रा, पोचार्जा मून, यिंगलुक् शिनावात्रा इत्यादयः परिवारजना: हाङ्गकाङ्ग-नगरे विवाहे उपस्थिताः अभवन्
यद्यपि पेटुन्टनः स्वपित्रा सह प्रचारकार्यं कृतवती, यदा थाक्सिन् २००१ तः २००६ पर्यन्तं प्रधानमन्त्री आसीत् तदा जनानां सह सम्पर्कः आसीत् तथापि २०२१ पर्यन्तं राजनीतिषु सा न उद्भूतवती तस्मिन् वर्षे अक्टोबर्-मासे सा फेउ थाई-पक्षे "भागीदारी-नवाचार-कार्येषु" मुख्यसल्लाहकाररूपेण कार्यं कर्तुं आरब्धा, यत्र थाक्सिन्-इत्यस्य आध्यात्मिकनेता आसीत्
२०२३ तमः वर्षः चिनावा-परिवारस्य कृते परिवर्तनवर्षं भवितुम् अर्हति । अस्मिन् वर्षे पेथोन्थन् मे १४ दिनाङ्के आयोजितस्य सामान्यनिर्वाचनस्य सामना कर्तुं फेउ थाई-पक्षस्य नेतृत्वं कृतवान् ।थक्सिन्-सैनिकानाम् पेथोन्थन्, सैता, चाइकासोम् च अस्मिन् निर्वाचनाय फेउ थाई-पक्षेण नामाङ्किताः त्रयः प्रधानमन्त्रिपदस्य उम्मीदवाराः अभवन् यद्यपि निर्वाचने फेउ थाई-पक्षः सुदूरप्रगतिपक्षेण सह पराजितः अभवत् तथापि दूरप्रगतिपक्षस्य कट्टरपंथी lèse-majesté नीतेः उपरि थाईलैण्डस्य रूढिवादीनां शक्तिभिः आक्रमणं कृतम् विघटितः, थाईलैण्ड्देशः च कतिपयान् मासान् यावत् राजनैतिक-अवस्थायां संकटे निमग्नः अभवत् । उच्छ्रितराजनैतिकसङ्घर्षस्य अन्तर्गतं सैथा अगस्तमासस्य २२ दिनाङ्के नूतनः प्रधानमन्त्री अभवत् ।तस्मिन् एव दिने पेथोन्थनस्य पिता थाक्सिन् शिनावात्रा दशवर्षेभ्यः अधिकं कालात् विदेशेषु निर्वासितः आसीत् सः थाईलैण्ड्देशं प्रत्यागतवान् पितुः चीनदेशं प्रत्यागन्तुं पूर्वरात्रौ पेटुन्टनः अपि सामाजिकमञ्चेषु स्वविचारं साझां कृत्वा अवदत् यत् "श्वः पश्यामः। अहं विमानस्थानके पितरं गृहीतुं गच्छामि। अद्य रात्रौ निद्रां कर्तुं शक्नुथ वा?
अस्मिन् वर्षे फेब्रुवरी-मासस्य १८ दिनाङ्के थाक्सिन्-महोदयस्य पेरोल्-अधिकारः प्राप्तः । ततः परं थाईलैण्ड्देशस्य सर्वेषां वर्गानां जनाः थाक्सिन् इत्यस्य भूमिकायाः ​​विषये अधिकाधिकं ध्यानं दत्तवन्तः । विशेषतः तत्कालीनप्रधानमन्त्री सैता एकः व्यापारी आसीत् यस्य थाक्सिन् इत्यनेन सह निकटः व्यक्तिगतः सम्बन्धः आसीत् तथा च प्रधानमन्त्रीत्वात् पूर्वं "राजनैतिकशौकिया" आसीत् इति विचार्य एकदा बाह्यजगत् शङ्कितवान् यत् सैता थाक्सिन् इत्यस्य कृते केवलं केनचित् प्रकारेण "अग्रभागस्य भूमिका" एव अस्ति ।
पेटोन्टिन् स्वयमेव कदापि स्वपितुः प्रभावं न लज्जितवान् । २६ मार्च दिनाङ्के थाक्सिन् १७ वर्षाणां अनन्तरं फेउ थाई पार्टी मुख्यालयभवनं भ्रमणार्थं प्रत्यागतवान् । तस्मिन् समये पेटुन्टनः अवदत् यत् तस्याः पिता थाक्सिन् सर्वदा तस्याः आदर्शः आसीत्, बाल्यकालात् एव तस्याः मार्गदर्शकरूपेण भूमिकां निर्वहति स्म, परन्तु एषः तथाकथितः "पितुः पुत्र्याः च वर्चस्वसम्बन्धः" नासीत्
परन्तु थाक्सिन् थाक्सिन् थाईलैण्ड्देशं प्रत्यागत्य उच्चपदवीं धारयति, सम्पूर्णे थाईलैण्ड्देशे सार्वजनिकरूपेण उपस्थितिम्, राजनैतिकटिप्पण्यानि च कृतवान् । थाक्सिन् इत्यस्य राजनैतिककार्यक्रमेण, तस्य सत्तायाः समये अपि च पदत्यागस्य अनन्तरं च, थाईलैण्ड्देशे गहनराजनैतिकध्रुवीकरणं जातम् : तस्य समर्थकाः मुख्यतया ईशानदिशि विशालानां एकदा उपेक्षितानां च कृषकाणां आसन्, यदा तु तस्य विरोधिनः अधिकतया कट्टरराजपक्षिणः आसन् भ्रष्टाचारस्य, सत्तायाः दुरुपयोगस्य, तदानीन्तनस्य राजा भूमिबोलस्य अनादरस्य च थाक्सिन्।
यथा थाक्सिन् अधुना थाईराजनीतिं अधिकाधिकं बाधितवान् अस्ति तथा पुनः तस्य सम्बद्धाः मुकदमाः आरब्धाः। सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं थाईलैण्ड्देशस्य महान्यायवादीना मे २९ दिनाङ्के दक्षिणकोरियादेशस्य सियोलनगरे २०१५ तमे वर्षे मीडियासाक्षात्कारस्य कृते थाक्सिन् इत्यस्य विरुद्धं अभियोगं कर्तुं आदेशः दत्तः इति आपराधिकसंहितायां अनुच्छेदः ११२ अस्ति। तस्मिन् वर्षे साक्षात्कारे सः प्राइवी काउन्सिल (राज्ञः सल्लाहकारसंस्था) इत्यस्य उपरि २०१४ तमे वर्षे सैन्य-अङ्करोपस्य योजनायां साहाय्यं कृतवान् इति आरोपं कृतवान् ।
थाईलैण्ड्देशस्य महासरखमविश्वविद्यालयस्य राजनीतिशासनविद्यालयस्य सहायकप्रोफेसरस्य मे सुवानस्य मते थाईलैण्ड्देशस्य रूढिवादीसैनिकाः राजनीतिषु हस्तक्षेपं कर्तुं अधिकसैन्यतख्तापलटानां उपयोगं कृतवन्तः, परन्तु अधुना ते अधिकं अनुकूलतां प्राप्नुवन्ति "एतानि बलानि तीव्ररूपेण अवगताः सन्ति यत् तेषां लोकसमर्थनस्य अभावः अस्ति, यथा २०२३ तमस्य वर्षस्य निर्वाचनपरिणामेन स्पष्टतया प्रदर्शितम्। अतः ते निर्वाचितराजनेतानां अपेक्षया नियुक्तानां पक्षे नियुक्तानां संविधानस्य राजनैतिकव्यवस्थायाः च निर्माणे स्वप्रयत्नाः केन्द्रीक्रियन्ते।
"यदि रूढिवादीनां प्रगतिशीलानाञ्च मध्ये सामान्यभूमिं न अन्विष्य राजनैतिकस्थितौ निरन्तरं भेदाः सन्ति तर्हि ते राजनैतिकविभाजने पतन्ति। निरन्तरं ध्रुवीकरणं थाईलैण्डस्य राजनैतिकस्थिरतां निरन्तरं क्षीणं करिष्यति।
पेथोन्थन्-नेतृत्वेन फेउ थाई-पक्षस्य कृते सेटा-मुकदमेन सत्ताधारी-गठबन्धनस्य अन्तः दरारः दर्शिताः, अपि च चिनावा-परिवारेण भार्यमाणस्य "शापस्य" स्मरणं अपि करोति यत् दीर्घकालं यावत् शासनं कर्तुं कठिनं करोति
“अप्रत्याशितरूपेण स्मरणप्रकरणेन ज्ञायते यत् राजनैतिकगठबन्धनं कम्पितम् अस्ति इति मुकदमा केभ्यः सिनेटरैः आरब्धः येषां विषये कथ्यते यत् ते प्रविट् (रूढिवादी पीपुल्स नेशनल् पावरपार्ट् इत्यस्य नेता तथा पूर्वसेनासेनापतिः-इत्यनेन सह निकटसम्पर्कं कुर्वन्ति। chief) सत्ताधारी गठबन्धने स्रोतः वदन्ति यत् थक्सिनस्य प्रविट् इत्यनेन सह तनावपूर्णः सम्बन्धः अस्ति, तथा च सः प्रविट् इत्यस्य दलं (यस्य निम्नसदनस्य ४० आसनानि सन्ति) सत्ताधारी गठबन्धनेन निष्कासयितुम् इच्छति स्यात्” इति राजनैतिकभाष्यकारः लॉकहार्ट पेनन्ट् इत्यनेन विश्लेषितम् तत्‌।
२०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये थाईलैण्ड्देशस्य बैंकॉक्-नगरे थाई-संसदस्य हाउस् आफ् कॉमन्स्-इत्यनेन थाई-पक्षस्य नेता पेथोन्थन् चिनावाट्-इत्यस्य थाईलैण्ड्-देशस्य नूतन-प्रधानमन्त्रीरूपेण निर्वाचितः आईसी फोटो
पेथोन्टन् इत्यस्य अतिरिक्तं केन्द्रदक्षिणपक्षस्य फेउ थाई दलस्य अनुटिन् कदाचित् प्रधानमन्त्रिपदस्य मतदानस्य लोकप्रियः उम्मीदवारः आसीत् । सः एकः दिग्गजः राजनेता अस्ति यः थाईलैण्ड्देशस्य नूतनमुकुटमहामारीविरुद्धं युद्धस्य नेतृत्वं कृतवान् अस्ति तथा च "गांजावैधीकरणस्य" प्रमुखः प्रवर्तकः अस्ति । परन्तु सैता इत्यस्य निष्कासनानन्तरं अनुटिन्, फेउ थाई पार्टी च सर्वकारस्य निर्माणस्य नेतृत्वं कर्तुं फेउ थाई पार्टी इत्यस्य समर्थने बलं दत्तवन्तौ ।
"अनुटिन् इत्यादीनां रूढिवादीनां दलानाम् फेउ थाई-पक्षस्य समर्थनस्य इच्छा सामरिक-आवश्यकतायाः परिणामः अस्ति । यदि रूढिवादीः एव सर्वकारं निर्मान्ति तर्हि तेषां पर्याप्तसंख्या नास्ति; रूढिवादीनां कृते च जनपक्षः (पूर्व-युआन् जिन् ) पार्टी) सत्तां ग्रहीतुं न शक्नोति, अतः ते केवलं फेउ थाई पार्टी इत्यनेन सह गठबन्धनं निरन्तरं कर्तुं शक्नुवन्ति," लॉकहार्ट पैनन् अवदत्, "अनुटिन् इत्यस्य कृते इदानीं प्रधानमन्त्रीत्वस्य प्रायः कोऽपि लाभः नास्ति, आर्थिकसमस्याः च अद्यापि गम्भीररूपेण सन्ति , तस्य दलस्य पर्याप्ताः सांसदाः (७१ निम्नसदनस्य आसनानि सन्ति) नास्ति यत् सः अधिकानि आसनानि जितुम् फेउ थाई समर्थनस्य हानिम् उपयुज्य अग्रिमनिर्वाचनं प्रतीक्षेत।
उच्चवर्गस्य जनानां च मध्ये विच्छेदः
ज्ञातव्यं यत् पेथोन्टन्-नगरस्य नेतृत्वे गतवर्षे फेउ थाई-पक्षः सामान्यनिर्वाचनं न जित्वा २०२३ तमे वर्षे उदयमानपक्षेण फार-प्रोग्रेस्-पक्षेण सह १० आसनैः पराजितः अभवत् राजधानी बैंकॉक्-नगरे अपि च ईशान-प्रदेशे अपि यत्र कृषकाः पारम्परिक-मत-आधाररूपेण एकत्रिताः भवन्ति, तत्र फेउ थाई-पक्षस्य प्रदर्शनं सुदूर-प्रगति-दलस्य अपेक्षया अधिकं भवति, यस्य वृत्तिः अधिका कट्टरपंथी अस्ति
निर्वाचनकाले यद्यपि पेथोन्टन्, फेउ थाई पार्टी च सुदूरप्रगतिपक्षेण सह स्पर्धां कृतवन्तौ तथापि ते अपि प्रतिज्ञां कृतवन्तः यत् फेउ थाई दलः रूढिवादीनां सहकार्यं न करिष्यति, सैन्येन गभीररूपेण प्रभावितस्य थाईलैण्ड्-देशस्य परिवर्तनार्थं सर्वकारं निर्मास्यति इति तख्तापलट। परन्तु एतत् न अभवत्, अन्ततः फेउ थाई पार्टी इत्यनेन केभ्यः रूढिवादीदलेभ्यः सह गठबन्धनं कर्तुं चितम् । एतेन फेउ थाई आशानुसारं सत्तां प्राप्तुं शक्नोति स्म, परन्तु एतेन रूढिवादीनां कट्टरपंथीयुवामतदातृणां च मध्ये दलं अटपटे गृहीतम् अपि अभवत् ।
सैथा ठाकुरस्य प्रदर्शनं संतोषजनकं नास्ति इति जूनमासे थाईलैण्डस्य राष्ट्रियविकासप्रबन्धनसंस्थायाः (NIDA POLL) सर्वेक्षणदत्तांशैः ज्ञातं यत् ६०% अधिकाः उत्तरदातारः सैथाठाकुरसर्वकारस्य नीतयः असन्तुष्टाः आसन्।
२०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये थाईलैण्ड्देशस्य बैंकॉक्-नगरे थाई-संसदस्य हाउस् आफ् कॉमन्स्-इत्यनेन थाई-पक्षस्य नेता पेथोन्थन् चिनावाट्-इत्यस्य थाईलैण्ड्-देशस्य नूतन-प्रधानमन्त्रीरूपेण निर्वाचितः चित्रे पेटुन्टनः पत्रकारसम्मेलनं कुर्वन् दृश्यते । आईसी फोटो
सार्वजनिकदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमत्रिमासे थाईलैण्ड्देशस्य सकलघरेलुउत्पादस्य (GDP) केवलं १.५% वृद्धिः अभवत्, यत् आसियानदेशेषु सर्वाधिकं न्यूनम् अस्ति । विश्लेषणेन सूचितं यत् थाई-सर्वकारस्य उपभोगस्य सार्वजनिकनिवेशस्य च समर्थनं महतीं मन्दं जातम्, तथा च २०२४ वित्तवर्षस्य बजटं आधिकारिकवितरणं यावत् अस्मिन् वर्षे मेमासपर्यन्तं विलम्बितम् अस्ति। अस्य पृष्ठतः थाएटा-सर्वकारस्य केन्द्रीयबैङ्कस्य च मध्ये फेउ थाई-पक्षस्य "प्रमुखपरियोजना" डिजिटल-बटुके असहमतिः अस्ति, यत् बजटे निरन्तरं विलम्बं कृतवान् अस्ति तथा च डिजिटल-बटुक-परियोजनायाः कार्यान्वयनम् सुचारुरूपेण न अभवत्
तदतिरिक्तं यद्यपि सैता एकवर्षात् न्यूनकालस्य सत्तायाः कालखण्डे बहुवारं विदेशदेशं गत्वा अमेरिका, यूरोप, चीन, जापान इत्यादिषु स्थानेषु निवेशस्य अवसरान् अन्विषत् तथापि तस्य प्रभावः महत्त्वपूर्णः नासीत् थाईलैण्ड्देशस्य प्रत्यक्षविदेशीयनिवेशस्य (FDI) आँकडासु दुर्बलप्रदर्शनेन देशस्य निर्यातः प्रथमत्रिमासे १% न्यूनः अभवत्, तथा च विनिर्माणउत्पादनसूचकाङ्के अपि ३.७% न्यूनता अभवत्, यत् षट् त्रैमासिकं यावत् पतितम् थाईलैण्ड्देशे गृहऋणस्य समस्या अपि न निराकृता।
सैथा इत्यस्य निष्कासनानन्तरं फेउ थाई पार्टी इत्यस्य महासचिवः सोरावाङ्ग थिएन्थोङ्ग् इत्यनेन ई-वॉलेट् परियोजना, या फेउ थाई पार्टी इत्यस्य प्रमुखः परियोजना अस्ति, तस्याः निरन्तरता भविष्यति इति बोधितम्। बहिः जगत् अपेक्षते यत् पेटन्टन् सेटा-सर्वकारस्य बहवः आर्थिक-सामाजिक-नीतिः निरन्तरं करिष्यति । अस्मिन् "गांजा वैधानिकीकरणस्य" प्रक्रियां विपर्ययितुं तथा च वैश्विकविद्युत्वाहनस्य (EV) कम्पनीनां आकर्षणस्य आधारेण यौन अल्पसंख्यकसमुदायस्य सेवनस्य परितः "गुलाबी अर्थव्यवस्था" विकसितुं; , प्रौद्योगिकीकम्पनयः इत्यादयः उदयमानाः उद्योगकम्पनयः थाईलैण्डदेशे निवेशं कुर्वन्ति;
सैथा इत्यस्य पदं त्यक्तुं पूर्वं अगस्तमासस्य आरम्भे थाई-राज्यपरिषद् कैसिनो-विधानस्य प्रस्तावितं मसौदें घोषितवती थाई-सर्वकारः निर्दिष्टस्थानेषु कैसिनो इत्यादीनां बृहत्-परिमाणस्य मनोरञ्जनस्थलानां विकासं कृत्वा करं आनेतुं निजीकम्पनीभ्यः मताधिकार-अधिकारं समर्पयितुं आशास्ति राजस्वं सर्वकाराय स्थापयति पर्यटनविकासं च प्रवर्धयति। सैता इत्यनेन उक्तं यत् थाईलैण्ड्देशे अवैधद्यूतस्य दीर्घः इतिहासः अस्ति, तस्य मूलं च गभीरं वर्तते, अतः सर्वकारेण एतादृशं ग्रे-उद्योगं "प्रकाशक्षेत्रे" आनेतव्यम् इति पेटन्टन्-सर्वकारः कैसिनो-कार्यक्रमं स्वीकृत्य तया सह आगमिष्यमाणस्य विवादस्य सामना करिष्यति ।
"वैश्विक अर्थव्यवस्थायाः वर्तमान दुर्दशायाः कारणतः प्रमुखशक्तयः च तीव्रप्रतिस्पर्धायाः कारणात् पर्यटननिर्यातयोः उपरि बहुधा निर्भरं थाई अर्थव्यवस्था नकारात्मकप्रभावानाम् सामनां कुर्वती अस्ति। फेउ थाई दलस्य नीतयः अर्थव्यवस्थां मुख्यविक्रयबिन्दुरूपेण उत्तेजितुं केन्द्रीभवन्ति, परन्तु सम्प्रति तस्य अपेक्षितलक्ष्याणि प्राप्तुं कठिनम् अस्ति तदतिरिक्तं जनाः द्रुतगत्या आर्थिकपरिवर्तनस्य अपेक्षाः, सुदूरप्रगतिपक्षस्य (अधुना जनपक्षस्य) व्यङ्ग्यात्मकाक्रमणानां च परिणामेण फेउ थाईपक्षस्य नीतयः समर्थनं त्यक्तवन्तः” इति मे सुवानः द पेपर इत्यस्मै अवदत्।
यद्यपि पेथोण्टन् अतीव युवा अस्ति तथापि युवा मतदातारः फेउ थाई इत्यस्मात् परं बलानां, रूढिवादीनां च पक्षपातिनः दृश्यन्ते । दलस्य विघटनानन्तरं सुदूरप्रगतिदलस्य सदस्याः शीघ्रमेव जनपक्षे पुनर्गठनं कृत्वा हाउस् आफ् कॉमन्स् इत्यस्मिन् १४३ आसनानि नियन्त्रितवन्तः, अद्यापि बृहत्तमः दलः अस्ति सेतारस्य निष्कासनेन जनपक्षः असन्तुष्टिं प्रकटितवान्, परन्तु तदपि सर्वकारे न सम्मिलितुं आग्रहं कृतवान् तथा च रूढिवादीनां, रूढिवादीनां सहकार्यं कुर्वतां फेउ थाई दलस्य च आलोचनां कृतवान्
मेसुवान आउटलुक् इत्यनेन उक्तं यत् रूढिवादीनां थाक्सिन् समूहः च स्थिरराजनैतिकवातावरणं निर्मातुं सम्झौतां कृत्वा अग्रे गन्तुं प्रयतन्ते इति विविधाः संकेताः सन्ति। "यदि जनपक्षः स्वस्य 'कठोर-कोर'-राजनैतिक-आर्थिक-सुधार-माङ्गल्याः विषये स्वस्य स्थितिं मृदु करोति, यथा lèse-majesté-संशोधनस्य कृते पुनः धक्कां न ददाति तथा च नॉर्डिक्-सदृशानां सामाजिक-लोकतान्त्रिक-कल्याण-कार्यक्रमानाम् वकालतम् न करोति, यदा तु रूढिवादीः स्वसमर्थनं न्यूनीकरोति for the political system स्थानीयराजनीतिं नियन्त्र्य लोकतान्त्रिकनिर्वाचनानां परिणामेषु विश्वासं कृत्वा एव थाईलैण्ड् स्थिरं सर्वकारं प्राप्तुं शक्नोति" इति सा अवदत्।
(अन्तःस्थः झाङ्ग चुहानः अपि योगदानं दत्तवान्)
द पेपर रिपोर्टर जू जेन्हुआ
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया