समाचारं

Procter & Gamble China CEO Xu Min: द्रुतम्, सटीकं च पूर्णं च उपभोक्तृणां अन्वेषणस्य अस्माकं अनुसरणम् अस्ति |

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के पी एण्ड जी चाइना इनोवेशन ओपन डे, बीजिंग इनोवेशन केन्द्रस्य द्वितीयचरणस्य उद्घाटनसमारोहः च अभवत् । अद्यपर्यन्तं पी एण्ड जी चीनस्य बृहत्तमः नवीनतायाः मुक्तदिवसः अस्ति ।

१९९८ तमे वर्षे स्थापितं पी एण्ड जी बीजिंग इनोवेशन केन्द्रम् अधुना पी एण्ड जी इत्यस्य विश्वस्य द्वितीयं बृहत्तमं नवीनताकेन्द्रं एशियायां च बृहत्तमं भवति, यत्र ८०० तः अधिकाः वैज्ञानिकसंशोधकाः सन्ति गतवर्षस्य फरवरीमासे आरब्धा विस्तारपरियोजना अपि आधिकारिकतया अगस्तमासस्य १३ दिनाङ्के उद्घाटिता आसीत् द्वितीयचरणस्य कुलक्षेत्रं २४०० वर्गमीटर् अस्ति, यत्र बहुवर्गीयं "उपभोक्तृअनुभवकेन्द्रं" नवीनताप्रयोगशालानां त्रीणि श्रेणयः च सन्ति, ये अग्रे करिष्यन्ति पी एण्ड जी चीनस्य नवीनताशक्तिं वर्धयितुं।


P&G China Innovation Open Day मीडिया साक्षात्कारस्थलम्

आयोजने ३० तः अधिकाः मीडिया बीजिंग-नवाचारकेन्द्रं गत्वा बहुविध-अनन्यसाक्षात्कारैः समूहसाक्षात्कारैः च पी एण्ड जी-कार्यकारीभिः सह संवादं कृतवन्तः सिङ्घुआ विश्वविद्यालयस्य पेकिङ्गविश्वविद्यालयस्य च दशाधिकाः प्राध्यापकाः शिक्षकाः च उद्योग-विश्वविद्यालय-शोधसहकार्यस्य दिशायाः प्रतिभाप्रशिक्षणसम्बद्धयोजनानां च विषये पी एण्ड जी-दलेन सह संवादं कृतवन्तः

"पी एण्ड जी सर्वेभ्यः एतत् आभासं ददाति यत् एतत् केवलं बृहत्वस्तूनि बृहत् ब्राण्ड् च निर्माति, न तु लघुवस्तूनि वा लघु नवीनतानि वा। यदि भवान् पश्चात् पश्यति तर्हि वयं एकं कार्यं कृतवन्तः, (अर्थात्) सर्वेभ्यः नवीनतां कर्तुं प्रेरणाम् दातुं समर्थाः भवितुम्। तथा च better unleash potential” इति पी एण्ड जी ग्रेटर चाइना इत्यस्य अध्यक्षः मुख्यकार्यकारी च जू मिन् अवदत्।

जू मिन् इत्यस्य मतं यत् पी एण्ड जी इत्यस्य नवीनता उपभोक्तृणां अन्वेषणात् अविभाज्यम् अस्ति, तथा च प्रभावी उपभोक्तृणां अन्वेषणं "द्रुत, सटीकं, पूर्णं च" भवितुमर्हति

उपभोक्तृणां अन्वेषणस्य "तेजतायाः" विषये जू मिन् इत्यनेन उक्तं यत् पी एण्ड जी बाह्यरूपेण बृहत् आँकडानां ई-वाणिज्यविकासपरिणामानां च उपयोगं करोति, तथा च आन्तरिकरूपेण "त्रुटयः" बहुविभागसहकार्यं च प्रोत्साहयति

उपभोक्तृणां अन्वेषणस्य "सटीकता" विषये जू मिन् इत्यनेन उक्तं यत् पी एण्ड जी इत्यस्य न केवलं बृहत् आँकडानां अपितु लघुदत्तांशस्य अन्वेषणस्य अपि आवश्यकता वर्तते यतः उत्पादविकासस्य चालकशक्तिः पर्याप्तरूपेण समृद्धे विपण्यवातावरणे निहितम् अस्ति उत्पादाः उपभोक्तृन् सटीकरूपेण प्रभावितं कर्तुं कुञ्जी।

उपभोक्तृणां अन्वेषणानाम् कणिकाकारतां सुनिश्चित्य... पी एण्ड जी प्रतिवर्षं उपभोक्तृसंशोधने ५,००,००० घण्टाः निवेशयति, यत्र २ कोटिभ्यः अधिकाः जनाः समाविष्टाः सन्ति ।

"पूर्ण" स्तरस्य विषये पी एण्ड जी चीनस्य स्वस्थत्वक् परिचर्याविभागस्य अध्यक्षः सेफगार्ड ब्राण्ड् वैश्विकरणनीत्याः अध्यक्षः च फैन् जिया इत्यनेन 36Kr इत्यस्य प्रश्नस्य उत्तरे उक्तं यत् उपभोक्तृभिः अधिकतया अधिकपूर्णशरीरसेवाउत्पादानाम् आग्रहः कृतः: एकस्य सरलस्य खण्डात् केवलं साबुनेन एव तृप्तुं शक्यमाणानि सफाईवस्तूनि सुगन्धचिकित्सा-उत्पादरूपेण विकसितानि सन्ति ये भावनात्मकं मूल्यं स्वास्थ्य-आवश्यकताश्च प्रदातुं शक्नुवन्ति इति सा मन्यते यत् एतादृशाः पूर्ण-विशेषताः अद्यत्वे उपभोगस्य मुख्यधारा-प्रवृत्तिः अभवन्

उपभोक्तृणां वास्तविकप्रतिक्रियाः उत्पादविभागस्य उत्तमप्रचारार्थं कथं साहाय्यं कर्तुं शक्नुवन्ति इति परिचययितुं सा Safeguard इत्यस्य अपि उपयोगं परिप्रेक्ष्यरूपेण कृतवती यथा, Safeguard Ebony Rose Shower Gel इत्यस्य उपयोक्तृभ्यः टिप्पणीं प्राप्तवती यत् “इदं उपयोगानन्तरं चलन्ती रजाई इव अनुभूयते” – इति । “एतानि सुवर्णवाक्यानि इदं किञ्चित् अस्माकं दलं कार्यालये स्वयमेव आगन्तुं न शक्तवान्।”

"द्रुत, सटीकं, पूर्णं च" उपभोक्तृ-अन्तर्दृष्टिः पी एण्ड जी कृते एकः नूतनः प्रस्तावः अस्ति, यः एकदा विजयाय चैनल-परिमाणे अवलम्बितवान् आसीत्, हाल-वर्षेषु पी एण्ड जी विपणन-ब्राण्डिंग-क्षेत्रे व्यय-बचने, उत्पादकता-सुधार-उपायान् कार्यान्वितुं पूर्णतया प्रतिबद्धः अस्ति । तथा लाभान्तरं वर्धयितुं चैनल्स् .

वर्षस्य आरम्भे निवेशकसभायां पी एण्ड जी मुख्याधिकारी जॉन मोएलर इत्यनेन विपणनदक्षतायाः महत्त्वे अपि बलं दत्तम् : पी एण्ड जी अधिकविज्ञापनक्रियाकलापाः आन्तरिकरूपेण आनयिष्यति, मीडियानियोजनात् नियुक्तिक्रियाकलापात् च "अस्माकं स्वामित्वसाधनानाम् उपभोक्तृदत्तांशस्य च उपयोगाय" स्थानान्तरं करिष्यति अस्माकं संचारस्य प्रभावशीलतां कार्यक्षमतां च वर्धयन्तु” इति ।

जू मिन् अपि घटनास्थले नवीनतायाः विषये पी एण्ड जी चीनस्य समग्रदृष्टिकोणं साझां कृतवान् यत् "विगत ३६ वर्षेषु उपभोक्तृषु किमपि परिवर्तनं न जातम्, अस्माकं नवीनता कदापि न स्थगितवती। वयं मन्यामहे यत् समयं सञ्चयित्वा वयं यावत् उपभोक्तृणां माङ्गल्यं न भवति तावत् प्रतीक्षेम .एतादृशेन स्पर्धायाः सह वयं शीघ्रं समाधानं कल्पयितुं शक्नुमः” इति ।

२०२४ तमे वर्षे पी एण्ड जी इत्यनेन वैश्विकरूपेण कुलम् ८४ अरब अमेरिकीडॉलर् विक्रीतम्, वर्षे वर्षे २% वृद्धिः, विगतदशवर्षेषु नूतनं प्रदर्शनं उच्चतमं स्थापयति, यत्र मालवाहनानि उत्पादानि च पूर्ववर्षस्य समानानि एव अभवन्