समाचारं

गतवर्षे राष्ट्रव्यापिरूपेण १८४ मिलियनं पञ्जीकृतव्यापारसंस्थाः आसन्, व्यावसायिकक्रियाकलापः च वर्षे वर्षे वर्धितः ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः चेन् लिन्) अगस्तमासस्य १६ दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता बाजारविनियमनार्थं राज्यप्रशासनस्य उपनिदेशकः पु चुन् इत्यनेन उक्तं यत् २०२३ तमे वर्षे राष्ट्रव्यापिरूपेण पञ्जीकृतव्यापारसंस्थानां संख्या १८४ मिलियनं भविष्यति, उद्यमानाम् गतिविधिः वर्षे वर्षे ०.६९% वर्धते, औसतजीवनकालः च भविष्यति निर्गतानाम् उद्यमानाम् ०.६४ वर्षाणां विस्तारः भविष्यति ।

हालवर्षेषु, बाजारनियामकप्राधिकारिणः विभिन्नसञ्चालनसंस्थानां अन्तःजातप्रेरणायाः अभिनवजीवनशक्तिं च उत्तेजितुं केन्द्रीकृतवन्तः, परिचालनसंस्थानां विकासगुणवत्तामूल्यांकनसूचकाङ्कव्यवस्थां स्थापितवन्तः सुधारितवन्तः च, निजीउद्यमानां विकासं प्रवर्धयितुं बाजारनियामकप्राधिकारिणां कृते २२ उपायान् प्रवर्तयन्ति , तथा "एकं वस्तु" यथा उद्यम-रद्दीकरणं "व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेषु विकासाय कुशलं निबन्धनं, सटीकं प्रभावी च समर्थनम्" इति प्रवर्धितवान् ।

निष्पक्षप्रतिस्पर्धानीतयः गहनतया कार्यान्विताः, निष्पक्षप्रतिस्पर्धासमीक्षायाः कठोरबाधाः निरन्तरं सुदृढाः, एकाधिकारविरोधी अनुचितप्रतिस्पर्धाविरोधी पर्यवेक्षणं कानूनप्रवर्तनं च सुदृढं कुर्वन्तु, निष्पक्षप्रतिस्पर्धाबाजारव्यवस्थां च प्रभावीरूपेण निर्वाहयन्तु। निष्पक्षप्रतिस्पर्धाव्यवस्थायाः कार्यान्वयनात् आरभ्य देशे सर्वत्र कुलम् १.६१८ मिलियनं नीतयः उपायाः च समीक्षिताः, तथा च प्रतिस्पर्धां समाप्तं कुर्वन्ति वा प्रतिबन्धयन्ति वा ९३,००० नीतयः उपायाः च समाप्ताः वा संशोधिताः वा अस्मिन् वर्षे एकाधिकारसम्झौतानां ४ प्रकरणाः, संशोधिताः वा। बाजारस्य वर्चस्वस्य दुरुपयोगः, अनुचितप्रतिस्पर्धायाः च अन्वेषणं कृत्वा कानूनानुसारं निबद्धः अस्ति, यत्र प्रतिस्पर्धां बहिष्कृत्य प्रतिबन्धयितुं वा प्रशासनिकशक्तिस्य दुरुपयोगस्य १० प्रकरणाः सन्ति, एकाग्रताघोषणामानकानां विषये नूतनानां नियमानाम् कार्यान्वयनानन्तरं, घोषणानां संख्या वर्षे वर्षे १३% न्यूनीभूता, येन उद्यमानाम् कृते निवेशः विलयनं च अधिग्रहणं च अधिकं सुलभं जातम् । सर्वेक्षणेन ज्ञायते यत् ८०% अधिकाः उद्यमाः प्रतियोगिताकानूनप्रवर्तनस्य व्यावसायिकतायाः विषये सन्तुष्टाः सन्ति ।

सम्पादक झांग लेई

प्रूफरीडर यांग ली