समाचारं

आईपीओ-विफलतायाः अनन्तरं जिओक्सिया-संस्थायाः ब्राण्ड्-विभागस्य उन्मूलनेन उष्णचर्चा उत्पन्ना

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


कश्चन यः ब्राण्ड् इत्यस्य उपरि अवलम्ब्य आरब्धवान् सः वास्तवतः ब्राण्ड् त्यक्तवान्? विक्रयविभागे विलीनः अभवत् ।

केचन बहिः स्वराः मन्यन्ते यत् जिओक्सिया इत्यस्य संगठनात्मकसमायोजनस्य सम्बन्धः आईपीओ-सङ्घस्य दुर्बलप्रगतेः सह भवितुम् अर्हति । जिओक्सिया प्रारम्भे सूर्यरक्षणछत्ररूपेण आरब्धा, सूर्यरक्षणक्षेत्रे केचन लोकप्रियाः उत्पादाः निर्मिताः सन्ति । अद्यत्वे जिओक्सिया इत्यस्य उत्पादपङ्क्तिः सूर्यसंरक्षणवस्त्रं सूर्यरक्षणमास्कं च इत्यादिषु बहुविधवर्गेषु विस्तारिता अस्ति ।

कतिपयवर्षेभ्यः पूर्वं लोकप्रियस्य नूतनस्य उपभोक्तृब्राण्डस्य मुख्यकम्पनीरूपेण जिओक्सिया सूर्यरक्षावर्गे अग्रणी अस्ति । २०२२ तमस्य वर्षस्य एप्रिल-मासे प्रथमवारं हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-इत्यत्र एतत् प्रॉस्पेक्टस् प्रदत्तम् ।तस्य अवधिः समाप्तस्य अनन्तरं २०२२ तमस्य वर्षस्य अक्टोबर्-मासे पुनः प्रॉस्पेक्टस्-प्रस्तावः कृतः परन्तु ततः परं जिओक्सिया इत्यस्य सूचीकरणस्य मार्गः कुत्रापि न गतः ।

द्वयोः असफलयोः आईपीओयोः अनन्तरं जिओक्सिया इत्यनेन स्वस्य प्रॉस्पेक्टस् अद्यतनं न कृतम् । केचन विश्लेषकाः मन्यन्ते यत् जियाओक्सिया-संस्थायाः आईपीओ-प्रक्रियायाः उन्नतिः कठिना अस्ति यतोहि अपर्याप्तं अनुसन्धानं विकासं च अत्यधिकं विपणननिवेशः च अस्ति

DTC ब्राण्ड्रूपेण Jiaoxia इत्यनेन विपणनव्ययेषु बहु निवेशः कृतः, उत्पादानाम् विकासाय विक्रयणार्थं च Li Jiaqi इत्यादीनां प्रमुखविशेषज्ञानाम् उपयोगः कृतः, आर्धवर्षे सहस्राणि KOLs इत्यनेन सह सहकार्यं कृतम्, तथा च सामाजिकमाध्यममञ्चानां ई-वाणिज्यस्य लाइवप्रसारणस्य च उपयोगः कृतः लोकप्रियतां प्राप्नुवन्ति। प्रॉस्पेक्टस् दर्शयति यत् जियाओक्सिया-संस्थायाः राजस्वस्य प्रायः आधा भागः विपणने व्यय्यते, यस्मिन् विज्ञापननिवेशस्य चतुर्थांशः भागः भवति ।

अपर्याप्तसंशोधनविकासस्य अतिरिक्तं जियाओक्सिया-संस्थायाः प्रॉस्पेक्टस्-पत्रे अपि उल्लेखः कृतः यत् सः स्वस्य कारखानस्य निर्माणं न कृतवान्, परन्तु OEM-निर्माण-प्रतिरूपं स्वीकृतवान्, अर्थात् निर्माता जिआओक्सिया-संस्थायाः डिजाइन-निर्देशानुसारं उत्पादनं करोति, तथा च तस्मिन् प्रयुक्तं कच्चामालं न नियन्त्रयति some products. , Jiaoxia निर्मातृभ्यः निर्दिष्टानुसारं क्रयणं कर्तुं आवश्यकम् अस्ति। एतेन तस्य गुणस्य गुप्ताः संकटाः अपि भवन्ति इति न संशयः ।

विपणनस्य उपरि बलं दत्तस्य जिओक्सिया इत्यादिस्य नूतनस्य उपभोक्तृब्राण्डस्य कृते ब्राण्ड् विभागस्य महत्त्वं स्वयमेव स्पष्टम् अस्ति । इदानीं यदा परिच्छेदाः प्रकाशिताः तदा द्रष्टुं शक्यते यत् जियाओक्सिया एकस्मिन् समये रक्षात्मकदबावस्य आक्रामकसमस्यानां च सामनां करोति।

अतः जिओक्सिया-संस्थायाः आईपीओ-विफलता तदनन्तरं च परिच्छेदाः तस्य कृते स्वस्य विकास-रणनीतिं पुनः परीक्षितुं, स्वस्य उत्पादानाम् सारं प्रति प्रत्यागन्तुं च अवसरः भवितुम् अर्हति तदनन्तरं "दैनिकवित्तीयप्रतिवेदनम्" अस्मिन् विषये ध्यानं निरन्तरं दास्यति यत् जिओक्सिया अल्पकालिकहितानाम् दीर्घकालीनविकासस्य च मध्ये सम्बन्धं कथं सन्तुलितं करोति, तथा च विपणननिवेशस्य अनुसंधानविकासनवाचारस्य च अनुपातं कथं सम्पादयति।