2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः चीन माइक्रोइलेक्ट्रॉनिक्स कं, लि.
अगस्तमासस्य १६ दिनाङ्के ९० अरब युआन् ए-शेर् मार्केट् वैल्यू युक्ता कम्पनी चाइना माइक्रो इत्यनेन स्वस्य वीचैट् आधिकारिक खाते घोषणा कृता"चीन सूक्ष्मविद्युत्निगमेन चीनीयसैन्यउद्यमानां सूचीयां समाविष्टस्य अमेरिकीरक्षाविभागे औपचारिकरूपेण मुकदमा कृतः" ।。
सामग्री यथा- १.
AMEC Semiconductor Equipment (Shanghai) Co., Ltd. (अतः परं "AMEC" इति उच्यते) इत्यनेन अद्य घोषितं यत् चीनीयसैन्यकम्पनीसूचौ ( अतः परं "चीनीसैन्यकम्पनीनां सूची" इति उच्यते) निर्णयः ।
३१ जनवरी २०२४ (पूर्वी समय), २.अमेरिकी रक्षाविभागेन वित्तवर्षस्य २०२१ कृते राष्ट्रियरक्षाप्राधिकरणकानूनस्य धारा १२६०एच इत्यस्य अनुसारं एमईसी सीएमसीसूचौ सूचीबद्धम् अस्तिअमेकस्य दृढं विश्वासः अस्ति यत् अमेरिकी रक्षाविभागस्य एएमईसी-सङ्घस्य सीएमसी-सूचौ समावेशस्य निर्णयः गलतः अस्ति, तथ्यस्य अनुरूपः नास्ति, तस्य कानूनी आधारः नास्ति, तथा च यथायोग्यप्रक्रियायाः उल्लङ्घनं करोति, येन एमेक्-संस्थायाः प्रतिष्ठा गम्भीररूपेण प्रभाविता अस्ति
सीएमसी-सूचौ समाविष्टत्वात् आरभ्य एएमईसी-संस्थायाः तथ्यं स्पष्टीकर्तुं अमेरिकी-रक्षाविभागेन सह सक्रियरूपेण संवादं कर्तुं सर्वोत्तमं कृतम्, सीएमसी-सूचिकायाः परिचय-मानकान् न पूरयति इति सिद्धयितुं पर्याप्तं प्रमाणं प्रदत्तम्, तस्य निष्कासनार्थं च अनुरोधः कृतः CMC सूचीतः AMEC इति सूचीतः निष्कासितम्। परन्तु दुर्भाग्येन औपचारिक-अभियोगस्य तिथौ यावत् एमेक्-संस्थायाः इच्छा अद्यापि न प्राप्ता ।अतः एएमईसी इत्यस्य कानूनीमार्गान् स्वीकृत्य न्यायालयेन अनुरोधः करणीयः यत् सः दुर्बोधतां निवारयितुं, एएमईसी इत्यस्य वैधाधिकारस्य हितस्य च रक्षणार्थं, एमईसी इत्यस्य हितस्य रक्षणार्थं च अमेरिकी रक्षाविभागस्य स्वस्य त्रुटिपूर्णनिर्णयं निरस्तं कर्तुं आग्रहं करोतु भागधारकाः, ग्राहकाः, भागिनः च।
चाइना माइक्रो सदैव कानूनी-अनुरूप-कार्यक्रमेषु पालनम् अकरोत्, घरेलु-अन्तर्राष्ट्रीय-कायदानानां विनियमानाञ्च सख्यं पालनम् अकरोत्, सैन्यसम्बद्धेषु कस्मिन् अपि कार्येषु कदापि भागं न गृहीतवान्२०२१ तमस्य वर्षस्य जनवरी-मासस्य १४ दिनाङ्के (अमेरिका-पूर्वसमये) अमेरिकी-रक्षाविभागेन साम्यवादी-चीनी-सैन्य-कम्पनीनां सूचीयां चीन-सूक्ष्मतन्त्रं समावेशितम् । एमेक् इत्यनेन पर्याप्ततथ्याभिः प्रमाणैः च अमेरिकीरक्षाविभागाय शिकायतस्य अनन्तरं तस्मिन् एव वर्षे जूनमासस्य ३ दिनाङ्के (अमेरिकनसमये) एमेक् सफलतया अस्याः सूचीतः निष्कासितः
अमेकस्य अध्यक्षः महाप्रबन्धकः च डॉ. यिन ज़ियाओ इत्ययं कथयति यत् "अमेरिकायाः रक्षाविभागेन पुनः एकवारं एमेक् इत्यस्य सैन्यसम्बद्धसूचौ समावेशः कृतः इति वयं गभीराः आहताः स्मः। एषः निर्णयः गलतः निराधारः च अस्ति। अस्माकं विश्वासः अस्ति यत् न्यायालयः करिष्यति निर्णयं कुर्वन्तु न्याय्यनिर्णयेन AMEC CMC सूचीतः निष्कासितम् अस्ति तस्मिन् एव काले वयं अमेरिकी रक्षाविभागेन सह संवादं निरन्तरं कर्तुं, विद्यमानविवादानाम् सौहार्दपूर्णतया समाधानं कर्तुं च इच्छुकाः स्मः।