समाचारं

हुवावे विस्फोटयति, दैनिकसीमा वर्धते! जिंगडोङ्ग समूहः उन्मत्तः भवति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] Huawei HiSilicon अवधारणा स्टॉक्स् एकं वर्धमानं प्रवृत्तिं प्रारब्धवान्! प्रदर्शनस्य अनन्तरं जेडी डॉट कॉम इत्यस्य उदयः अभवत्, जेडी डॉट कॉम ग्रुप् इत्यस्य वृद्धिः प्रायः ९% अभवत् ।

चीन कोष समाचार संवाददाता वांग जियानकियांग

अगस्तमासस्य १६ दिनाङ्के प्रारम्भिकव्यापारे संकीर्णपरिधिमध्ये विपण्यस्य उतार-चढावः अभवत् ।

मध्याह्नसमाप्तिपर्यन्तं त्रयः प्रमुखाः सूचकाङ्काः मिश्रिताः आसन् । शङ्घाई-समष्टिसूचकाङ्कस्य ०.०९%, शेन्झेन्-घटकसूचकाङ्कस्य ०.१४%, चिनेक्स्ट्-सूचकाङ्कस्य च ०.०४% न्यूनता अभवत् । शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारेषु अर्धदिवसीय-कारोबारः ३७०.६ अरब-युआन्-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिनात् २५.९ अरब-युआन्-रूप्यकाणां न्यूनता अभवत् ।


ए-शेयर-बाजारे हुवावे-हिसिलिकन्-मङ्कीपॉक्स्-अवधारणा-समूहाः प्रबलाः आसन्, एआइ-चक्षुषः इत्यादयः उपभोक्तृ-इलेक्ट्रॉनिक्स-संकल्पना-भण्डाराः सक्रियः आसन्, सत्रस्य समये बैंक-समूहाः सशक्ताः आसन्, प्रजनन-उद्योगः, चलच्चित्र-दूरदर्शन-रङ्गमञ्चक्षेत्रं च दुर्बलम् आसीत्


हाङ्गकाङ्ग-समूहस्य प्रदर्शनं उल्लेखनीयम् आसीत्, यत्र मध्याह्ने हाङ्ग-सेङ्ग-सूचकाङ्कः १.६८%, हाङ्ग-सेङ्ग-प्रौद्योगिकी २.१४% च वर्धिता ।


हाङ्गकाङ्ग-शेयर-बजारे खुदरा-विक्रयणं, औषधं, वाहनानि च दृढतया कार्यं कृतवन्तः, परिवहनं च निरन्तरं सक्रियम् आसीत्; कार्यप्रदर्शने सुधारः भवति, JD.com इत्यस्य विक्रयः च सर्वत्र वर्धमानः अस्ति ।

जिंगडोङ्ग-श्रृङ्खला सर्वत्र प्रफुल्लिता अस्ति

JD.com Group इत्यस्य वृद्धिः प्रायः ९% अभवत् ।

मध्यावधि-रिपोर्ट-विपण्यस्य प्रदर्शनं निरन्तरं वर्तते, हाङ्गकाङ्ग-शेयर-बाजारे च जेडी-डॉट्-कॉम् सामूहिकरूपेण उच्छ्रितः अस्ति ।

१६ अगस्तदिनाङ्के प्रातःकाले जेडी ग्रुप्-एसडब्ल्यू इत्यस्य मूल्यं मध्याह्ने ८.९१% वर्धमानं हाङ्गकाङ्ग डॉलरं १०८.२ यावत् अभवत्, यत् विगतमासे नूतनं उच्चतमम् अस्ति कुलविपण्यमूल्यं ३४४.४ अब्ज हाङ्गकाङ्ग डॉलरं यावत् अभवत् ।


समाचारस्य दृष्ट्या जेडी डॉट कॉम समूहेन गतरात्रौ २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अन्तरिमप्रदर्शनप्रतिवेदनं च प्रकटितम्। द्वितीयत्रिमासे जेडी डॉट कॉम इत्यनेन २९१.४ अरब युआन् राजस्वं प्राप्तम्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः १४.५ अरब युआन्, वर्षे वर्षे ६९% वृद्धिः, तथा च शुद्धलाभमार्जिनं प्रथमवारं ५.०% यावत् अभवत्, यत् उभयम् अपि विपण्यस्य अपेक्षां महत्त्वपूर्णतया अतिक्रान्तम् । अस्मिन् वर्षे प्रथमार्धे JD.com Group इत्यस्य राजस्वं ५५१.४ अरब युआन् आसीत्, यत् निरन्तरं वर्धमानम् अस्ति ।

प्रातःकाले जेडी लॉजिस्टिक्स् इत्यस्य १९% अधिकं वृद्धिः अभवत्, तदपि अन्तरिमपरिणामानां लाभः अभवत् ।


वर्षस्य प्रथमार्धे जेडी लॉजिस्टिक्स् इत्यस्य कुलराजस्वं ८६.३ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ११% वृद्धिः अभवत् । तेषु बाह्यग्राहकानाम् राजस्वं ५९.९ अरब युआन् आसीत्, यत् वर्षे वर्षे ११.२% वृद्धिः अभवत्, यत् कुलराजस्वस्य प्रायः ७०% भागं भवति शुद्धलाभस्य दृष्ट्या वर्षस्य प्रथमार्धे जेडी लॉजिस्टिक्स् इत्यस्य समायोजितः शुद्धलाभः ३.१२ अरब युआन् आसीत्, यत् वर्षे वर्षे २६३१.२% वृद्धिः अभवत् ।

जेडी लॉजिस्टिक्स् पञ्च त्रैमासिकं यावत् लाभप्रदः अस्ति । अस्मिन् वर्षे जूनमासस्य अन्ते जेडी लॉजिस्टिक्स् इत्यस्य ४३०,००० तः अधिकाः अग्रपङ्क्तिसञ्चालनकर्मचारिणः आसन्, अग्रपङ्क्तिकर्मचारिणां वेतनं कल्याणव्ययः च वर्षे वर्षे ४.६% वृद्धिः अभवत्; वर्षे १४.९% वृद्धिः अभवत् ।

तदतिरिक्तं मध्याह्नव्यापारे जेडी हेल्थ् इत्यस्य ७.७% वृद्धिः अभवत् । अन्तरिमपरिणामेषु ज्ञातं यत् वर्षस्य प्रथमार्धे तस्य शुद्धलाभमार्जिनं ९.३% आसीत्, यत् तस्य सूचीकरणात् परं अर्धवर्षस्य प्रदर्शनस्य अभिलेखात्मकं उच्चतमम् अस्ति ।


Huawei HiSilicon अवधारणा स्टॉक्स् इत्यनेन वर्धमानं प्रवृत्तिः आरब्धा

ए-शेयर-विपण्ये हुवावे-हिसिलिकॉन्-संकल्पना-स्टॉक्स्-इत्यनेन लाभस्य नेतृत्वं कृतम्, यत्र प्रातःकाले प्रासंगिक-सूचकाङ्कः ४.७९% वर्धितः ।


व्यक्तिगत-सञ्चयस्य दृष्ट्या, २.Liyuan सूचना, शताब्दी Dingli, शेन्ज़ेन Huakiang, Haoshanghaoदृढदैनिकसीमायाः प्रतीक्षया हुइलुन क्रिस्टल्, ज़िकुबे, उबॉक्सुन, चाइना इलेक्ट्रॉनिक्स पोर्ट्, डिजिटल विडियो, शेङ्गजियान् टेक्नोलॉजी इत्यादीनां बहवः स्टॉक्स् ५% अधिकं वर्धिताः


समाचारानुसारं हुवावे पूर्णसंपर्कसम्मेलनं २०२४ शङ्घाईनगरे १९ सितम्बर् तः २१ पर्यन्तं "विजय-विजय-उद्योगगुप्तचर" इति विषयेण आयोजितं भविष्यति

अस्मिन् सम्मेलने 300+ मुख्यभाषणानि, शिखरसम्मेलनानि, मञ्चानि च भविष्यन्ति, यत्र 20,000+ वर्गमीटर् यावत् प्रदर्शनक्षेत्रं भविष्यति, यत् शङ्घाई विश्व एक्स्पो प्रदर्शनीभवने तथा शङ्घाई विश्व एक्स्पो केन्द्रे स्थितम् अस्ति।

अचलसम्पत्क्षेत्रं उपरि गच्छति

प्रातः ११ वादनस्य समीपे ए-शेयर-अचल-सम्पत्-क्षेत्रं उपरि गतः । मध्याह्नसमाप्तिपर्यन्तं शेन्झेन् हुआकियाङ्गः *एसटी जिन्के च दैनिकसीमायां आसन्, यदा तु जिन्तौ चेङ्गकाई, फीनिक्सशेयर्स्, हुइटोङ्ग एनर्जी इत्यादयः शीर्षलाभकारिषु अन्यतमाः आसन्


संस्थापक सिक्योरिटीज इत्यनेन सूचितं यत् अचलसम्पत् उत्पादनं मूल्यं च पूर्णतया समायोजितं, विक्रयः मध्यतः दीर्घकालीनकेन्द्रात् अधः पतितः, मूल्यानि च क्रमेण उचितमूल्याङ्कनं प्रति प्रत्यागतानि। तस्मिन् एव काले अचलसम्पत्-उद्योगस्य तलस्य लक्षणं उद्भूतम् अस्ति मौलिकपक्षे नूतनगृहविक्रयस्य न्यूनता निरन्तरं संकुचिता भवति, द्वितीयहस्तगृहव्यवहारः च सक्रियः अस्तिनीतिपक्षे "क्रयणं भण्डारणं च" त्वरितम् अस्ति, तथा च उद्योगस्य विस्तारः स्थानीयस्थिरीकरणात् वैश्विकविस्तारपर्यन्तं भविष्यति इति अपेक्षा अस्ति ।सम्पादकः : Xiaomo

समीक्षकः जू वेन

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)