समाचारं

हाइड्रोजन-इन्धन-कोशिका-उद्योगः कष्टे अस्ति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[२०२३ तमे वर्षे राष्ट्रव्यापिरूपेण हाइड्रोजन-इन्धनकोशिकावाहनानां कुलम् उत्पादनं विक्रयं च क्रमशः केवलं ५,६३१, ५,७९१ च भविष्यति । एतेषां वाहनानां कृते ईंधनकोशप्रणालीं प्रदातुं शतशः निर्मातारः सन्ति । ] .

[स्थितेः भङ्गस्य उपायानां विषये, Hongji Chuangneng Technology (Foshan) Co., Ltd. इत्यस्य CEO Zou Yuquan इत्यनेन गतवर्षे China Business News इत्यस्मै उक्तं यत् वर्तमानकाले सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् यथाशीघ्रं व्ययस्य न्यूनीकरणं कथं करणीयम्, कथं भङ्गः करणीयः इति अनुदानस्य अतिनिर्भरता। सः मन्यते यत् हाइड्रोजन-इन्धन-कोशिका-वाहनानां यथाशीघ्रं विपणनस्य एकमात्रः उपायः अस्ति यत् अन्त्य-उपयोक्तारः यथार्थतया हाइड्रोजन-वाहनानां मूल्यं दातुं, उपयोगं च कर्तुं इच्छन्ति, ततः उद्योगः परिवर्तयिष्यति |. अधिकं विशिष्टं वक्तुं शक्यते यत्, ४९-टन-हाइड्रोजन-इन्धन-कोशिका-भार-शुल्क-ट्रकस्य मूल्यं ८,००,००० युआन्/वाहनं, यात्रीकारस्य प्रायः ३५०,००० युआन्/वाहनं, हाइड्रोजन-मूल्यं च २५ युआन्/किलोग्रामः, यत् प्रथमं सोपानम् अस्ति विपण्य-उन्मुखं संचालनं सुनिश्चितं कर्तुं। "अद्यपर्यन्तं मम एतत् मतम् अस्ति।" ] .

ली यी हाइड्रोजन ईंधनकोशस्य (सामान्यतया "इन्धनकोशिका" इति नाम्ना प्रसिद्धः) प्रणालीनां मूलघटकनिर्मातृणां परियोजनाप्रबन्धकः अस्ति सः चीनव्यापारसमाचारं प्रति अवदत् यत् कम्पनी अस्मिन् वर्षे प्रायः २०% कर्मचारिणः परिच्छेदं कृतवती अस्ति, तथा च वेतनभुगतानम् पूर्वापेक्षया विलम्बिताः अभवन् ।

ली यी इत्यनेन परिचयः कृतः यत् हाइड्रोजन ऊर्जावाहनानि सम्प्रति "प्रारम्भ" "आरोहण" च चरणेषु सन्ति उद्योगस्य विपण्यस्थानं सीमितं भवति तथा च अनुप्रयोगपरिदृश्यानि अल्पानि सन्ति, येन कम्पनीयाः उत्पादाः "विक्रयणं कर्तुं न शक्यन्ते

चीन-वाहनसङ्घस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे राष्ट्रव्यापिरूपेण हाइड्रोजन-इन्धनकोशिकावाहनानां कुलम् उत्पादनं विक्रयं च क्रमशः केवलं ५,६३१, ५,७९१ च भविष्यति एतेषां वाहनानां कृते ईंधनकोशप्रणालीं प्रदातुं शतशः निर्मातारः सन्ति ।

ली यी इत्यस्य कम्पनीयाः सम्प्रति दीर्घकालं यावत् बकाया खातानां विशालराशिः अस्ति, वर्धमानेन कठिनवित्तपोषणमार्गैः सह मिलित्वा, कम्पनीयाः धनं अधिकाधिकं कठिनं भवति