समाचारं

रूसीमाध्यमाः : सर्बियादेशस्य वरिष्ठः अधिकारी अवदत् यत् यूरोपीयसङ्घस्य प्रचण्डदबावस्य अभावेऽपि सर्बियादेशः कदापि रूसदेशं प्रति स्वीकृतिं न करिष्यति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report Trainee Reporter Liu Boyang] "Russia Today" (RT) इत्यस्य अनुसारं, सर्बियादेशस्य अन्तर्राष्ट्रीय आर्थिकसहकारस्य अन्यकार्याणां च मन्त्री पोपोविच् इत्यनेन १५ दिनाङ्के रूसस्य "राजपत्रेण" प्रकाशितस्य साक्षात्कारे उक्तं यत् यूरोपीयसङ्घस्य विशालदबावस्य अभावेऽपि , परन्तु सर्बियादेशः रूसदेशे कदापि प्रतिबन्धं न करिष्यति।

आरटी इत्यनेन उक्तं यत् पोपोविच् इत्यनेन उक्तं यत् ब्रुसेल्स्-नगरस्य आग्रहानुसारं यदि सर्बिया-देशः यूरोपीयसङ्घस्य सदस्यतां प्राप्तुम् इच्छति तर्हि मास्को-देशस्य प्रति यूरोपीयसङ्घस्य नीत्याः "प्रेरितः" भवितुम् अर्हति, रूस-देशे प्रतिबन्धान् आरोपयितुं, रूस-देशेन सह सहकार्यं च स्थगयितव्यम् इति। परन्तु सः एतत् "पूर्णतया अस्वीकार्यम्" इति निराकृतवान् ।

"मास्कोनगरस्य चिन्तायां किमपि नास्ति, सर्बियादेशः कदापि प्रतिबन्धं न करिष्यति... कोऽपि दबावः, निरन्तरं प्रबलः च दबावः अपि (बेल्ग्रेड्-नगरस्य स्थितिं) परिवर्तयिष्यति" इति पोपोविच् अवदत्।

आरटी इत्यस्य मते पोपोविच् इत्यनेन व्याख्यातं यत् अद्यतननिर्वाचनैः ज्ञायते यत् “अस्माकं जनानां बहुमतं रूसविरुद्धं कस्यापि प्रतिबन्धस्य विरोधं करोति” इति सः अपि अवदत् यत् एतादृशानां उपायानां विरोधिनां अनुपातः ९०% यावत् भवितुम् अर्हति इति

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य यूरोपीयसङ्घः रूसविरुद्धं ऊर्जा, वित्तम् इत्यादीनि क्षेत्राणि समाविष्टानि अनेकानि प्रतिबन्धानि घोषितवान् । सर्बियादेशस्य राष्ट्रपतिः वुचिच् रूसदेशे प्रतिबन्धं न करिष्यामि इति बहुवारं उक्तवान् ।