अन्तर्राष्ट्रीयनिरीक्षणम्|जर्मनीदेशस्य वाहन-आपूर्ति-शृङ्खला-परिवर्तनं बहुविध-चुनौत्यस्य सामनां करोति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बर्लिन, १५ अगस्त (रिपोर्टरः ली हानलिन्) जर्मनीदेशः वाहन-उद्योगे पारम्परिकः शक्तिकेन्द्रः अस्ति, यस्य शताब्दीपुराणः वाहन-निर्माण-निर्माण-इतिहासः, सम्पूर्ण-औद्योगिक-आपूर्ति-शृङ्खला च अस्ति परन्तु अन्तिमेषु वर्षेषु यथा यथा वाहन-नवीन-ऊर्जा-परिवर्तनस्य प्रवृत्तिः त्वरिता अभवत्, तथैव जर्मनी-देशस्य "पुराण-स्वामी" कार-निर्माणे नूतनानां समस्यानां सामनां कृतवान् अनेके पारम्परिक-वाहन-भागनिर्मातृभिः अद्यतनकाले परिचालन-कठिनताः अभवन्, तथा च आपूर्ति-शृङ्खला यत् ते एकदा गर्विताः आसन् of has no longer been prosperous , जर्मनकारानाम् विद्युत्करणपरिवर्तने सम्मुखीकृतानां बहुविधचुनौत्यं प्रतिबिम्बयति ।
२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ८ दिनाङ्के जर्मनीदेशे म्यूनिख-अन्तर्राष्ट्रीय-मोटर-प्रदर्शनस्य नगरस्य सार्वजनिकप्रदर्शनक्षेत्रे जनाः पोर्शे-प्रदर्शनक्षेत्रं गतवन्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग फैन द्वारा चित्रजर्मनीदेशस्य कारसीट्निर्माता रेकारो इत्यनेन अद्यैव दिवालियापनस्य निवेदनं कृतम् । एकदा एषा कम्पनी बीएमडब्ल्यू, मर्सिडीज-बेन्ज्, लैम्बोर्गिनी इत्यादीनां प्रसिद्धानां कारब्राण्ड्-समूहानां कृते आसनानि उत्पादयति स्म, अस्य दिवालियापनं जर्मन-देशस्य अनेकानाम् आटो-पार्ट्स्-कम्पनीनां परिचालन-कठिनतानां नवीनतमं उदाहरणं जातम्
जर्मनपरामर्शदातृसंस्थायाः फाल्केन्स्टीन् होल्डिङ्ग् इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे एककोटियूरोतः अधिकं वार्षिकराजस्वं प्राप्तवन्तः कुलम् २० जर्मन-वाहनभागसप्लायराः दिवालियापनस्य दाखिलाः कृतवन्तः, यत् वर्षे वर्षे ६०% अधिकं वृद्धिः अभवत् केचन कम्पनयः अपि सन्ति येषां व्ययस्य न्यूनीकरणाय, कार्यक्षमतां वर्धयितुं च कर्मचारिणः परिच्छेदः अथवा अ-कोर-व्यापाराः बन्दाः कर्तव्याः सन्ति ।
विश्लेषकाः अवदन् यत् एकतः अस्य कारणं भवति यत् अर्थव्यवस्थायाः दुर्बलता, आन्तरिक-उत्पादनस्य च निरन्तरता न्यूनीभवति, येन अपरतः नूतन-ऊर्जायाः तरङ्गः परिवर्तते वाहनेषु अपि पारम्परिकापूर्तिशृङ्खलायां अधिकं प्रभावः अभवत् । जर्मन-वाहन-अनुसन्धान-केन्द्रेण उक्तं यत् जर्मनी-देशस्य वाहन-भाग-कम्पनयः परिचालन-दबावस्य सामनां कुर्वन्ति, ते मुख्यतया आन्तरिक-दहन-इञ्जिन-क्षेत्रे केन्द्रीकृताः सन्ति
पारम्परिक-इन्धन-वाहनानां तुलने विद्युत्-वाहनानां कृते महत्त्वपूर्णतया न्यूनानां भागानां आवश्यकता भवति । जर्मनीदेशस्य हनोवरनगरस्य लघुमध्यमउद्यमानां कृते अनुप्रयुक्तविज्ञानविश्वविद्यालयस्य वाहनविशेषज्ञः फ्रैङ्क् श्वोप् इत्यस्य भविष्यवाणी अस्ति यत् २०३० तमे वर्षे जर्मनवाहनसप्लाईशृङ्खलायां वर्तमानस्य २७०,००० तः २,००,००० यावत् कार्याणां संख्या न्यूनीभवति, येन प्रभावः दुर्बलः भविष्यति जर्मन-वाहन-उद्योगस्य ।
नूतन ऊर्जाक्रान्तिः महत् प्रभावं कृतवती, जर्मनकारानाम् विद्युत्करणं च सुचारुरूपेण न अभवत् । मर्सिडीज-बेन्ज् इत्यनेन वर्षस्य आरम्भे घोषितं यत् सः २०२५ तः २०३० पर्यन्तं स्वस्य ५०% विद्युत्वाहनविक्रयलक्ष्यस्य साकारीकरणं स्थगयिष्यति; ; the Volkswagen Group also इदं बेल्जियमदेशे Audi Q8 e-tron इलेक्ट्रिककारकारखानम् बन्दं कर्तुं विचारयति।
२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के जर्मनी-देशस्य म्यूनिख-नगरे जर्मनी-देशस्य अन्तर्राष्ट्रीय-वाहन-स्मार्ट-मोबिलिटी-प्रदर्शने जनाः पोर्शे-प्रदर्शनकारस्य छायाचित्रं गृहीतवन्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग फैन द्वारा चित्रतस्मिन् एव काले जर्मनी-सङ्घीयसर्वकारेण २०२३ तमस्य वर्षस्य डिसेम्बरमासे विद्युत्वाहनसहायतायाः शीघ्रं समाप्तिः घोषिता, एतत् कदमः उपभोक्तृणां प्रतीक्षा-दर्शन-भावनाम् अधिकं कृतवान् जर्मनीदेशस्य संघीयमोटरपरिवहनप्राधिकरणस्य आँकडानुसारं जुलैमासे नूतनविद्युत्वाहनपञ्जीकरणानां संख्या वर्षे वर्षे ३६.८% न्यूनीभूता, जर्मनीदेशे नवपञ्जीकृतविद्युत्वाहनानां विपण्यभागः प्रथमार्धे १२.५% यावत् न्यूनीभूतः वर्षस्य गतवर्षस्य समानकालस्य १५.८% आसीत् ।
विपण्यमागधायां परिवर्तनं दृष्ट्वा अस्मिन् वर्षे बहवः वाहननिर्मातारः स्वस्य विद्युत्करणप्रक्रियायाः मन्दतां कृतवन्तः, आदेशान् रद्दीकर्तुं वा स्थगयितुं वा निरन्तरं प्रयतन्ते, येन स्पेयरपार्ट्स्-आपूर्तिकानां परिचालन-कठिनताः अधिकाः अभवन् तदपि जर्मनीदेशस्य केचन प्रमुखाः वाहनभागकम्पनयः अद्यापि परिवर्तनस्य आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं मनोवृत्तिं धारयन्ति । उदाहरणार्थं, बॉशः अस्मिन् वर्षे प्रायः ३० विद्युत्वाहनसम्बद्धानि परियोजनानि प्रारम्भं कर्तुं योजनां करोति;
"वर्तमानस्य विपण्यस्य स्थितिः उत्तमः नास्ति, यस्य कारणतः विद्युत् संचरणस्य उत्पादनरेखा यस्याः स्थापनायै अस्माभिः बहु धनं निवेशितम् अस्ति, सा आंशिकरूपेण निष्क्रियः अस्ति" इति जेडएफस्य मुख्यकार्यकारी के हाओझे अवदत् "किन्तु एतत् निश्चितं यत् वाहनस्य भविष्यम् उद्योगः विद्युत्वाहनानां भविष्यति, तथा च कम्पनयः अस्मिन् क्षेत्रे सक्रियरूपेण निवेशं कृतवन्तः , निरन्तरं च बहुधा निवेशं करिष्यन्ति।”
श्वाप इत्यस्य अपि मतं यत् जर्मन-भागनिर्मातृभिः नूतनप्रतिस्पर्धात्मकपरिदृश्यस्य अनुकूलतायै यथाशीघ्रं स्वरणनीतयः समायोजयितुं आवश्यकाः सन्ति । सीमितनिधियुक्ताः लघुकम्पनयः प्रौद्योगिकीस्थापनद्वारा अथवा संयुक्तसंशोधनविकासद्वारा तकनीकीसमर्थनं प्राप्तुं बृहत्कम्पनीभिः सह सहकार्यं कर्तुं शक्नुवन्ति, यदा तु बृहत्निर्मातृभ्यः नूतनवृद्धिमार्गाणां अन्वेषणार्थं स्वस्य स्केलस्य अनुसंधानविकासलाभानां च उपयोगं कर्तुं आवश्यकम् अस्ति