जुलैमासे डीलर-सूची चेतावनीरेखायां भवति, जगुआर-लैण्ड्-रोवर-वाहनः शीर्षस्थाने अस्ति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन आर्थिक शुद्धं, बीजिंग, अगस्त १६ (रिपोर्टरः गुओ युए) चीनवाहनविक्रेतासङ्घः अद्यैव आँकडानां प्रकाशनं कृतवान् यत् जुलाईमासे वाहनव्यापारिणां व्यापकसूचीगुणकः १.५० आसीत्, मासे ७.१% वृद्धिः, मासे न्यूनता च 11.8% वर्षे वर्षे इन्वेण्ट्री स्तराः स्थाने सन्ति। तेषु ६ ब्राण्ड्-समूहानां इन्वेण्ट्री-गुणकं २ मासाभ्यः अधिकं भवति, यत्र जगुआर-लैण्ड्-रोवर, बीजिंग-हुण्डाई, डोङ्गफेङ्ग-निसान च इन्वेण्ट्री-गहनतायाः दृष्ट्या शीर्ष-त्रयेषु स्थानेषु सन्ति
विशेषतः जगुआर लैण्ड रोवरस्य जुलाईमासस्य इन्वेण्ट्री गुणांकः २.५५ इत्येव उच्चः आसीत्, इन्वेण्ट्री गभीरतायां प्रथमस्थाने आसीत्, यत् अधिकं चैनल् दबावं इन्वेण्ट्री जोखिमं च दर्शयति स्म
२०१० तमे वर्षे जगुआर लैण्ड् रोवर इत्यनेन चीनदेशे विक्रयकम्पनी स्थापिता, येन चीनदेशे स्वस्य विकासस्य नूतनः अध्यायः उद्घाटितः । २०१२ तमे वर्षे चीनदेशे जगुआर-लैण्ड्-रोवरस्य विक्रयः बीबीए (मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, ऑडी) इत्यस्य पश्चात् द्वितीयः आसीत्, यः विलासिता-ब्राण्ड्-द्वितीय-शिबिरस्य नेतृत्वं कृतवान्, चीनदेशः अपि विश्वस्य बृहत्तमः विपण्यः अभवत् २०१४ तमे वर्षे चीनदेशे जगुआर-लैण्ड्-रोवरस्य विक्रयः प्रथमवारं एकलक्ष-यूनिट्-अङ्कं अतिक्रान्तवान्, परन्तु २०२३ पर्यन्तं चीनदेशे जगुआर-लैण्ड्-रोवर-इत्यस्य विक्रयः अद्यापि एकलक्ष-यूनिट्-स्तरस्य उपरि भ्रमति
ज्ञातव्यं यत् २०२३ तमे वर्षे चीनदेशे जगुआर-लैण्ड्-रोवर-विक्रयणस्य मध्ये आयातित-उच्च-स्तरीय-श्रृङ्खला-विक्रयस्य भागः प्रायः ५०% भविष्यति । तेषु कोटि-डॉलर्-मूल्यकस्य रेन्ज-रोवर-रेन्ज-रोवर-स्पोर्ट्-इत्येतयोः संयुक्तविक्रयः २६,००० यूनिट्-अधिकः अभवत्, डिफेण्डर्-परिवारस्य विक्रयः च प्रायः २०,००० यूनिट्-मात्राः अभवत् उच्चस्तरीयमाडलस्य उष्णविक्रयेण लैण्ड् रोवरस्य महती लाभः प्राप्ता अस्ति । तस्य विपरीतम्, ये स्वदेशीयरूपेण उत्पादिताः मॉडलाः विक्रयवर्धनस्य उत्तरदायी भवितुम् अर्हन्ति स्म, तेषां प्रदर्शनं सर्वदा विपण्यां मन्दं कृतम् अस्ति ।
उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् उच्चस्तरीयविलासिताविपण्ये संकीर्णदर्शकाः सन्ति, येन स्केल-सफलतां प्राप्तुं कठिनं भवति । न केवलं जगुआर लैण्ड रोवरस्य घरेलुरूपेण निर्मिताः मॉडलाः स्केल-रूपेण भङ्गं कर्तुं असफलाः अभवन्, अपितु न्यून-माडल-स्थापनं, वाहन-मूल्यानि, एक-कार-लाभ-स्तरः च जगुआर-लैण्ड-रोवरस्य समग्र-लाभ-प्रदर्शनं न्यूनीकृतवान्, यस्य परिणामेण एतादृशी स्थितिः अभवत् यत्र आयातित-माडलाः घरेलु-रूपेण "सब्सिडी" ददति स्म आदर्शाः ।
भविष्ये एतत् चिन्तयितुं योग्यं यत् जगुआर लैण्ड रोवरः घरेलुकारश्रृङ्खलायाः "आयतनवृद्धिं" चालयितुं शक्नोति वा, "उच्चतरं संकीर्णतरं च" जाले पतनं परिहरितुं शक्नोति वा इति।
जुलैमासे बीजिंग-हुण्डाई-कम्पनी-समूहः २.४५ इति इन्वेण्ट्री-गहनतायाः दृष्ट्या द्वितीयस्थानं प्राप्तवान् । २०१३ तः २०१६ पर्यन्तं दशलाखाधिकवाहनानां महिमाम् अनुभवित्वा बीजिंग-हुण्डाई-संस्थायाः प्रदर्शने तीक्ष्णं मोडं प्राप्तम् । अद्यत्वे बीजिंग-हुण्डाई-नगरस्य विक्रय-कठिनताः अधिकाः स्पष्टाः सन्ति, अस्मिन् वर्षे प्रथमार्धे सञ्चित-विक्रयः केवलं प्रायः एकलक्ष-वाहनानां भवति
बीजिंग हुण्डाई 4S भण्डारे कर्मचारीं प्राप्तुं कठिनं भवति, फोटो गुओ युए इत्यस्य
मन्दविक्रयमात्रायाः प्रभावः मार्केट्-टर्मिनल्-स्थले बीजिंग-हुण्डाई-संस्थायाः विक्रय- "आत्मा" अभवत् । कतिपयदिनानि पूर्वं बीजिंगनगरे बीजिंग-नगरस्य हुण्डाई-४एस-भण्डारस्य भ्रमणकाले चीन-आर्थिक-जालस्य एकः संवाददाता भण्डारे किमपि कर्मचारीं न प्राप्नोत् एकस्मिन् एव समये कारं पश्यन् एकः उपभोक्ता पत्रकारैः अवदत् यत्, "एषः ब्राण्ड् इदानीं उत्तमः नास्ति, सेवां कर्तुं च कर्मचारी नास्ति" इति अहं कुत्र गन्तव्यमिति न जानामि।" कुत्र अस्ति?”
अधुना एव हुनान्-प्रान्ते एकस्य व्यापारिणः बीजिंग-हुण्डाई-इत्यस्मै पत्रं अन्तर्जाल-माध्यमेन प्रसारितम् । पत्रे उक्तं यत्, “हुनान्-नगरस्य सर्वेषां व्यापारिणां सर्वसम्मत्या २०२४ तमस्य वर्षस्य अगस्त-मासस्य ८ दिनाङ्कात् आरभ्य बीजिंग-हुण्डाई-इत्यस्मै कार-वितरणं अस्थायीरूपेण स्थगयितुं अनुरोधः कृतः, स्वचालित-वितरणार्थं वाहनानि न स्वीकुर्वन्ति...” इति ।
डोङ्गफेङ्ग निसान इत्यस्य निकटतया अनुसरणं भवति, यस्य इन्वेण्ट्री गुणांकः २.४१ अस्ति । बीजिंग हुण्डाई इत्यस्य स्थितिः इव डोङ्गफेङ्ग् निसानः अपि दशलाखवाहनानां वार्षिकविक्रयशिखरात् पतितः अस्ति अद्यतनस्य विपण्यप्रदर्शनं कदापि आशावादी नास्ति।
उपर्युक्तत्रयस्य ब्राण्ड्-समूहस्य इन्वेण्ट्री-स्तराः समग्र-विपण्य-स्थितिं किञ्चित्पर्यन्तं प्रतिबिम्बयन्ति । जुलैमासे उच्चस्तरीयविलासितानां तथा आयातितानां संयुक्तोद्यमानां च ब्राण्ड्-समूहानां सूचीगुणकं क्रमशः ३४.०%, १४.८% च मासे मासे वर्धितम्, केवलं चीनीय-ब्राण्ड्-समूहानां सूची-गुणकं मासे मासे न्यूनीकृतम्
स्रोतः चीन आर्थिक जालम्