समाचारं

मर्सिडीज-बेन्ज्-ज्वालामुखी-इञ्जिन् च सामरिकसहकार्यं प्राप्तवन्तौ, "स्मार्ट-काकपिट्"-उन्नयन-युद्धं च आधिकारिकतया आरब्धम्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम विश्वासः अस्ति यत् स्मार्ट-काकपिट्-अवधारणया सर्वे परिचिताः सन्ति नूतन-ऊर्जा-वाहनानां प्रचण्ड-विज्ञापन-नाराभ्यः आरभ्य, तेषां विविध- "कक्षासहपाठिनां" कृते अपि कठोर-आवश्यकता आरब्धा अस्ति तथा च "अल्पः The biggest requirement is that you can use your phone to CarPlay इत्यनेन सह सम्बद्धं कुर्वन्तु। अधुना कारक्रीडकाः न केवलं चलचित्रं द्रष्टुं कराओके गायितुं च शक्नुवन्ति, अपितु स्वरसहायकाः अपि सन्ति, अपि च बृहत् एआइ मॉडल् इत्यनेन सुसज्जिताः भवितुम् अर्हन्ति, यत् मोबाईलफोनं निर्माय कारमध्ये स्थापनात् न्यूनं नास्ति
अद्यैव मर्सिडीज-बेन्ज्-संस्थायाः ज्वालामुखी-इञ्जिन्-सहितं सामरिक-सहकार-ज्ञापनपत्रे हस्ताक्षरस्य घोषणा कृता, यत्र द्वयोः पक्षयोः अत्याधुनिक-प्रौद्योगिकी-क्षेत्रेषु यथा बृहत्-माडल-, जनरेटिव-कृत्रिम-बुद्धि-(AI), बृहत्-आँकडा च गहन-सहकार्यं भविष्यति इति चिह्नितम् स्मार्ट-काकपिट्-इत्यस्य उन्नयनं प्रति पक्षद्वयं केन्द्रीक्रियते ।
प्रथमं, बृहत्प्रतिमानानाम् अभिप्रायबोधस्य तार्किकतर्कक्षमतायाः च सह, भविष्यस्य आभासीसहायकाः अधिकबुद्धिमान् ज्ञानिनः च भविष्यन्ति, अधिकजटिलसन्दर्भेषु सटीकप्रतिक्रियाः दातुं समर्थाः भविष्यन्ति यथा, यदा चालकः “अहं क्षुधार्तः” इति वदति तदा आभासीसहायकः अभिप्रायं अवगत्य अधिकविचारणीयसूचनानि दातुं युक्तियुक्तानि कल्पनानि कर्तुं शक्नोति-समीपस्थेषु भोजनालयानाम् अनुशंसा कृत्वा मार्गदर्शनं च दातुं शक्नोति
बीएमडब्ल्यू इत्यस्य नवीनतमपीढीयाः बीएमडब्ल्यू बुद्धिमान् व्यक्तिगतसहायकस्य अमेजन एलेक्सा बृहत् भाषाप्रतिरूपस्य उपयोगः भवति इति सूचना अस्ति । एषः सहायकः अधिकं मानवीयं अन्तरक्रियाशीलं अनुभवं प्रदातुं शक्नोति चालकाः वाहनस्य सूचनाप्रश्नात् आरभ्य वाहनप्रणालीनियन्त्रणपर्यन्तं विविधपक्षेषु स्वरद्वारा वाहनेन सह संवादं कर्तुं शक्नुवन्ति, सर्वे एआइ प्रौद्योगिक्याः गहनप्रयोगं प्रदर्शयन्ति। अस्मिन् वर्षे CES इत्यस्मिन् फोक्सवैगन इत्यनेन ChatGPT आर्टिफिशियल इन्टेलिजेन्स् बृहत् भाषा मॉडल् तथा IDA ध्वनिसहायकं च एकीकृत्य प्रथमः मॉडल् समूहः प्रदर्शितः एतेषु मॉडल्-मध्ये टिगुआन्, पस्साट्, गोल्फ् इत्यादीनि क्लासिक-इन्धन-वाहनानि, तथैव ID.7, ID.5 इत्यादीनि नवीन-ऊर्जा-माडलाः अपि सन्ति । फोक्सवैगेन् इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे आरभ्य तस्य काराः प्रथमः ब्राण्ड् भविष्यति येषु सामूहिकरूपेण उत्पादितेषु मॉडलेषु ChatGPT इत्यस्य मानकरूपेण प्रदर्शनं भविष्यति । अस्याः प्रौद्योगिक्याः माध्यमेन चालकाः वातानुकूलकं सहजतया समायोजयितुं, नेविगेशनं पृच्छितुं वा स्वरद्वारा सामान्यसमस्यानां समाधानं कर्तुं शक्नुवन्ति, येन वाहनचालनस्य अनुभवस्य बुद्धिः, सुविधा च अधिका वर्धते
तदतिरिक्तं टेस्ला, वोल्वो इत्यादयः ब्राण्ड् अपि एआइ-प्रौद्योगिकीम् सक्रियरूपेण परिनियोजयन्ति तथा च भविष्ये विपण्यप्रतिस्पर्धायां अधिकानुकूलस्थानं ग्रहीतुं बृहत्माडलानाम्, जनरेटिव् एआइ च वाहनप्रणालीभिः सह गभीररूपेण एकीकृत्य प्रतिबद्धाः सन्ति एआइ-प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा कारस्य परिभाषा पुनः लिखिता अस्ति । कदाचित् कारस्य मूलकार्यं वाहनचालनं अधुना अधिकबुद्धिमान् विविधान् च सॉफ्टवेयरसेवानां स्थानं ददाति । स्मार्टकाकपिट् केवलं वाहनचालनसहायतासाधनं नास्ति, अपितु मनोरञ्जनं, सूचना, अन्तरक्रिया इत्यादीनां कार्याणां एकीकरणं कृत्वा व्यापकमञ्चरूपेण विकसितं भवति
भविष्ये एआइ तथा विद्युत्वाहनप्रौद्योगिक्याः निरन्तरं एकीकरणेन वयं पूर्वानुमानं कर्तुं शक्नुमः यत् स्मार्ट-काकपिट्-इत्येतत् वाहन-उद्योगे नूतनं प्रतिस्पर्धात्मकं उच्चभूमिं भविष्यति |. प्रमुखकारकम्पनीनां नवीनता सहकार्यं च उपयोक्तृभ्यः अभूतपूर्वं बुद्धिमान् वाहनचालनस्य अनुभवं आनयिष्यति तथा च सम्पूर्णं उद्योगं नूतनयुगे धकेलिष्यति।
कवर न्यूज रिपोर्टर ली सिजिंग
प्रतिवेदन/प्रतिक्रिया